Thumbnail for the video of exercise: बारबेल डिक्लाइन बेंच प्रेस

बारबेल डिक्लाइन बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल डिक्लाइन बेंच प्रेस

बारबेल् डिक्लाइन् बेन्च प्रेसः मुख्यतया वक्षःस्थलस्य मांसपेशिनां निम्नभागं लक्ष्यं कृत्वा, त्रिकोष्ठकं स्कन्धं च संलग्नं कृत्वा बलनिर्माणस्य व्यायामः अस्ति इदं आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति ये सुगोलं, मांसपेशीयुक्तं वक्षःस्थलं विकसितुं इच्छन्ति । व्यक्तिः स्वस्य समग्रशरीरस्य उपरितनशक्तिं वर्धयितुं, शारीरिकरूपं सुधारयितुम्, अथवा वक्षःस्थलस्य स्नायुषु दृढस्नायुषु आवश्यकेषु क्रीडासु प्रदर्शनं वर्धयितुं एतत् व्यायामं चयनं कर्तुं शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल डिक्लाइन बेंच प्रेस

  • स्कन्धविस्तारात् किञ्चित् विस्तृतं हस्तं कृत्वा हस्ततलं अग्रेमुखं कृत्वा व्याघ्रं गृहीत्वा रेकतः उत्थापयन्तु
  • कोहनीम् ९० डिग्री कोणे स्थापयन् नियन्त्रितरूपेण वक्षःस्थलं यावत् बारबेलं न्यूनीकरोतु ।
  • यावत् बाहूः पूर्णतया विस्तारिताः न भवन्ति तावत् यावत् बारबेलं उपरि धक्कायन्तु, येन सम्पूर्णे गतिषु बारबेलस्य नियन्त्रणं भवति इति सुनिश्चितं भवति ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, एकवारं समाप्तं जातं चेत्, सावधानीपूर्वकं बारबेलं पुनः रेक् कुर्वन्तु ।

በትኩርቱ መስራት बारबेल डिक्लाइन बेंच प्रेस

  • **पकडस्य चौड़ाई**: सुरक्षिते प्रभावी च निष्पादनार्थं बारबेलस्य उपरि भवतः पकडः महत्त्वपूर्णः अस्ति। स्कन्धविस्तारात् किञ्चित् विस्तृततरेण पकडेन बारबेलं धारयन्तु। अतिविस्तृतः पकडः भवतः स्कन्धेषु अनावश्यकं तनावं जनयितुं शक्नोति, यदा तु अतिसंकीर्णः पकडः भवतः गतिपरिधिं व्यायामस्य प्रभावशीलतां च सीमितुं शक्नोति
  • **नियन्त्रितगतिः**: बारबेलं शीघ्रं पातयितुं वा अतिशीघ्रं उपरि धक्कायितुं वा सामान्यदोषं परिहरन्तु। एतेन नियन्त्रणस्य हानिः, सम्भाव्यक्षतिः च भवितुम् अर्हति । अपि तु मन्दं नियन्त्रितगत्या बारबेलं अधः वक्षःस्थलं यावत् अवनयन्तु, संक्षेपेण विरामं कुर्वन्तु, ततः बारबेलं धक्कायन्तु

बारबेल डिक्लाइन बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल डिक्लाइन बेंच प्रेस?

आम्, आरम्भकाः Barbell Decline Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि, सम्यक् रूपं, तकनीकं च अवगन्तुं, अभ्यस्तं च कर्तुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । अयं व्यायामः अवनतिकोणस्य कारणेन किञ्चित् अधिकं चुनौतीपूर्णः भवितुम् अर्हति, अतः विशेषतः आरम्भकानां कृते स्पोटरः भवितुं महत्त्वपूर्णः अस्ति । अपि च, सम्भाव्यं चोटं परिहरितुं व्यावसायिकपरामर्शं प्राप्तुं वा प्रशिक्षकस्य परामर्शं वा अनुशंसितम्।

የቀሪቶች ክርትናዎች ምንነት बारबेल डिक्लाइन बेंच प्रेस?

  • क्लोज-ग्रिप् डिक्लाइन् बेन्च प्रेस : अस्मिन् संस्करणे हस्ताः बारबेल् इत्यस्य उपरि निकटतया स्थापिताः भवन्ति, येन त्रिकोष्ठं अधिकं तीव्ररूपेण लक्ष्यं भवति ।
  • झुकावः बारबेल् बेन्च प्रेसः : एतत् परिवर्तनं बेन्चस्य कोणं झुकावरूपेण परिवर्तयति, ध्यानं वक्षःस्थलस्य उपरितनं स्कन्धेषु च स्थानान्तरयति ।
  • प्रतिरोधपट्टिकाभिः सह बेन्चप्रेस् अवनतिः : अस्मिन् भिन्नतायां बारबेल् इत्यनेन सह प्रतिरोधपट्टिकानां उपयोगः भवति, येन कठिनतायाः तनावस्य च अतिरिक्तस्तरः योजितः भवति
  • Smith Machine Decline Bench Press: अस्मिन् भिन्नता Smith यन्त्रस्य उपयोगः भवति, यत् अधिकं स्थिरतां सुरक्षां च प्रदातुं शक्नोति, विशेषतः यदा अधिकभारं उत्थापयति।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल डिक्लाइन बेंच प्रेस?

  • क्लोज-ग्रिप् बेन्च प्रेस : एषः अभ्यासः बारबेल् डिक्लाइन् बेन्च प्रेस इत्यस्य पूरकः भवति यत् त्रिसेप्स् तथा आन्तरिकवक्षः मांसपेशीषु अधिकं ध्यानं दत्तं भवति, ये डिक्लाइन् बेन्च प्रेस इत्यत्र प्रयुक्ताः गौणमांसपेशिः सन्ति
  • पुश-अपः : पुश-अपः बारबेल् डिक्लाइन् बेन्च प्रेसस्य पूरकः भवति यतः ते वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च कार्यं कुर्वन्ति, परन्तु ते कोरं, निम्नशरीरं च संलग्नं कुर्वन्ति, येन समग्रशरीरस्य शक्तिः स्थिरतां च प्रवर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल डिक्लाइन बेंच प्रेस

  • Barbell Decline Bench प्रेस कसरत
  • बारबेल् इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • क्षीण बेंच प्रेस तकनीक
  • वक्षःस्थलस्य कृते बारबेल् वर्कआउट्
  • Barbell Decline Bench Press कथं करणीयम्
  • वक्षःस्थलस्य कृते अवनति बेन्च प्रेस
  • Barbell Decline Bench Press इत्यनेन सह शक्तिप्रशिक्षणम्
  • वक्षःस्थलस्य अधः कृते बारबेल् व्यायामः
  • अस्वीकार बेंच प्रेस प्रपत्र मार्गदर्शक
  • Barbell Decline Bench Press इत्यनेन वक्षःस्थलस्य मांसपेशिनां निर्माणम्