Thumbnail for the video of exercise: स्थिरता गोल पर बारबेल् वक्षः प्रेस

स्थिरता गोल पर बारबेल् वक्षः प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව., Sakabulo ta na fitarar lura.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት स्थिरता गोल पर बारबेल् वक्षः प्रेस

स्थिरतागोलकस्य उपरि बारबेल् चेस्ट् प्रेसः एकः यौगिकः व्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति तथा च स्थिरीकरणार्थं बाहून्, स्कन्धान्, कोरं च संलग्नं करोति इदं मध्यवर्तीतः उन्नतसुष्ठुतास्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति, ये स्वस्य उपरितनशरीरस्य शक्तिं वर्धयितुं, संतुलनं सुधारयितुम्, कोरस्थिरतां निर्मातुं च प्रयतन्ते मांसपेशीविकासे कार्यात्मकसुष्ठुता च, दैनन्दिनक्रियासु सहायतां कृत्वा समग्रशरीरनियन्त्रणे सुधारं कृत्वा द्वयात्मकभूमिकाकारणात् अयं व्यायामः वांछनीयः अस्ति

አስተያየት ወይም: በተጨነው እርምጃ स्थिरता गोल पर बारबेल् वक्षः प्रेस

  • शनैः शनैः कन्दुकं अधः आवर्त्य, पादौ अग्रे गच्छन्तु यावत् केवलं भवतः शिरः स्कन्धौ च कन्दुकस्य उपरि आश्रिताः न भवन्ति, भवतः शरीरं सेतुः भवति
  • बाहून् पूर्णतया प्रसारितान् किन्तु न कुण्डीकृत्य वक्षःस्थलस्य उपरि सीधा उपरि धारयन्तु, एषा भवतः आरम्भस्थानम् अस्ति।
  • कोहनी ९० डिग्री कोणे स्थापयित्वा नियन्त्रितरूपेण वक्षःस्थलं प्रति बारबेल् अवनमयतु ।
  • बारबेलं पुनः आरम्भस्थानं यावत् धक्कायन्तु, प्रक्रियायाः समये वक्षःस्थलस्य मांसपेशिनां संलग्नतां सुनिश्चितं कुर्वन्तु, ततः इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु

በትኩርቱ መስራት स्थिरता गोल पर बारबेल् वक्षः प्रेस

  • **समीचीनपरिग्रहः:** मध्यमविस्तारयुक्तेन पकडेन बारबेलं धारयन्तु, हस्तौ स्कन्धविस्तारात् किञ्चित् विस्तृताः पृथक्। तव तालुकाः पादयोः सम्मुखाः भवेयुः । अतिविस्तृतं वा अतिसंकीर्णं वा पकडं परिहरन्तु यतः तत् भवतः कटिबन्धं तनावग्रस्तं कर्तुं शक्नोति तथा च भवतः गतिपरिधिं सीमितं कर्तुं शक्नोति ।
  • **नियन्त्रितगतिः:** कोहनीः ९० डिग्री कोणे स्थापयित्वा मन्दं, नियन्त्रितगत्या वक्षःस्थलं प्रति बारबेलं न्यूनीकरोतु। वक्षःस्थलात् बारबेलं उच्छ्रितुं वा गतिं प्रयोक्तुं वा परिहरन्तु । एतेन न केवलं व्यायामस्य प्रभावः न्यूनीभवति अपितु चोटः अपि भवितुम् अर्हति ।
  • **अपने कोर को संलग्न करें:** द

स्थिरता गोल पर बारबेल् वक्षः प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ स्थिरता गोल पर बारबेल् वक्षः प्रेस?

आम्, आरम्भकाः Stability Ball व्यायामे Barbell Chest Press कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । अस्मिन् व्यायामे सन्तुलनस्य, कोरबलस्य च उत्तमं परिमाणं आवश्यकं भवति, अतः फिटनेस-विषये नूतनानां कृते एषः आव्हानात्मकः भवितुम् अर्हति । प्रथमं प्रशिक्षकः अनुभवी वा व्यायामस्य प्रदर्शनं कर्तुं सर्वदा उत्तमः विचारः भवति। यथा कस्यापि नूतनव्यायामस्य सदृशं मन्दं आरभ्य क्रमेण तीव्रताम् वर्धयन्तु यथा यथा भवतः बलं स्थिरता च सुधरति ।

የቀሪቶች ክርትናዎች ምንነት स्थिरता गोल पर बारबेल् वक्षः प्रेस?

  • स्थिरताकन्दुकस्य उपरि वक्षःस्थलस्य झुकावः दबावः : स्थिरताकन्दुकस्य उपरि झुकावस्थायां स्वं स्थापयित्वा वक्षःस्थलस्य उपरितनस्नायुषु अधिकप्रभाविते लक्ष्यं कर्तुं शक्नुथ ।
  • स्थिरताकन्दुकस्य उपरि वक्षःस्थलस्य क्षयः दबावः : अस्मिन् भिन्नतायां भवतः शरीरं वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं कृत्वा क्षयकोणे स्थितं भवति ।
  • एकबाहुः बारबेल् वक्षःस्थलस्य स्थिरतागोले दबावः : अस्मिन् संस्करणे एकैकं बाहुं बारबेल् दबाने आवश्यकं भवति, यत् संतुलनं सुधारयितुम्, वक्षःस्थलस्य प्रत्येकं पार्श्वे पृथक् कर्तुं च सहायकं भवितुम् अर्हति
  • स्थिरताकन्दुकस्य उपरि निकट-पकड-बार्बेल्-वक्षः दबावः : बारबेल्-उपरि स्वहस्तौ समीपं आनयन्, भवन्तः त्रिकोष्ठं अधिकं संलग्नं कर्तुं शक्नुवन्ति तथा च वक्षःस्थलस्य मांसपेशिषु भिन्नं बलं दातुं शक्नुवन्ति।

የቡናማ ተጨባጭ ጨዋታዎች स्थिरता गोल पर बारबेल् वक्षः प्रेस?

  • स्थिरता बॉल पुश-अप: एषः व्यायामः स्थिरता बॉले बारबेल् चेस्ट् प्रेसस्य पूरकं भवति यत् शरीरस्य भारस्य व्यायामं प्रदाति यत् वक्षः, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, बारबेल् चेस्ट् प्रेस इत्यस्य सदृशं, परन्तु कोर ताकतं स्थिरतां च चुनौतीं ददाति, तस्य कारणात् च सुधारं करोति स्थिरताकन्दुकस्य अस्थिरस्वभावः ।
  • स्थिरतागोलकपुलोवर्सः : एषः व्यायामः स्थिरतागोलकस्य उपरि बारबेल् चेस्टप्रेस् इत्यस्य पूरकः अस्ति यतः एषः विपरीतमांसपेशीसमूहेषु (latissimus dorsi and triceps) कार्यं करोति, संतुलितं उपरितनशरीरस्य शक्तिं प्रवर्धयति तथा च मांसपेशीनां असन्तुलनं निवारयति यत् चोटं जनयितुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች स्थिरता गोल पर बारबेल् वक्षः प्रेस

  • स्थिरता गोलेन सह बारबेल् वक्षःप्रेसः
  • बारबेल् तथा स्टेबिलिटी बॉल इत्यनेन सह वक्षःस्थलस्य व्यायामः
  • स्थिरता गेंद बारबेल छाती व्यायाम
  • व्यायामकन्दुकस्य उपरि बारबेल् वक्षःस्थलं दबातु
  • Barbell सह फिटनेस बॉल चेस्ट प्रेस
  • बारबेल एवं स्थिरता गेंद छाती कसरत
  • बारबेल् तथा स्टेबिलिटी बॉल इत्यनेन वक्षःस्थलस्य सुदृढीकरणम्
  • स्थिरता गेंद बारबेल छाती प्रेस व्यायाम
  • बारबेल् तथा स्टेबिलिटी बॉल इत्यनेन सह वक्षःस्थलस्य मांसपेशीनां प्रशिक्षणम्
  • Fitness Ball इत्यस्य उपयोगेन Barbell Chest Press