Thumbnail for the video of exercise: बारबेल् बेन्ट ओवर रो

बारबेल् बेन्ट ओवर रो

የጨዋታ መረጃ

ስተቃይናMaarek.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትInfraspinatus, Latissimus Dorsi, Teres Major, Teres Minor, Trapezius Middle Fibers, Trapezius Upper Fibers
ሁለተኛ ምልከትBrachialis, Brachioradialis, Deltoid Posterior
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल् बेन्ट ओवर रो

बारबेल् बेन्ट् ओवर रो एकः यौगिकः व्यायामः अस्ति यः मुख्यतया भवतः पृष्ठे मांसपेशिनां लक्ष्यं करोति, तथैव भवतः द्विचक्रिकाम् स्कन्धौ च कार्यं करोति, येन शक्तिः मुद्रा च सुदृढा भवति आरम्भकात् उन्नतपर्यन्तं सर्वेषु स्तरेषु फिटनेस-उत्साहिनां कृते परिपूर्णं, एतत् विशेषतया व्यक्तिभ्यः लाभं दातुं शक्नोति यस्य उद्देश्यं तेषां उपरितनशरीरस्य शक्तिं मांसपेशीपरिभाषां च वर्धयितुं भवति। एतस्य व्यायामस्य भवतः दिनचर्यायां समावेशः कार्यात्मकसुष्ठुतायां सहायकः भवितुम् अर्हति, एथलेटिकप्रदर्शने सुधारं कर्तुं शक्नोति, उत्तममुद्रां च प्रवर्तयितुं शक्नोति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल् बेन्ट ओवर रो

  • जानुभ्यां किञ्चित् नमयित्वा कटितः अग्रे अवलम्ब्य यावत् भवतः धडः तलस्य समानान्तरः न भवति, पृष्ठं ऋजुं भवतु इति सुनिश्चितं कुर्वन्तु
  • कोणौ शरीरस्य समीपे एव स्थापयित्वा गतिशिखरे स्कन्धपट्टिकाः एकत्र निपीड्य बारबेलं वक्षःस्थलं प्रति आकर्षयन्तु
  • शनैः शनैः बारबेलं पुनः आरम्भस्थानं यावत् अधः कृत्वा बाहून् पूर्णतया विस्तारयित्वा पृष्ठस्नायुः प्रसारयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सर्वदा बारबेलस्य नियन्त्रणं कृत्वा सम्पूर्णव्यायामस्य कालखण्डे पृष्ठं ऋजुं स्थापयन्तु ।

በትኩርቱ መስራት बारबेल् बेन्ट ओवर रो

  • त्वरितम् परिहरन्तु : प्रत्येकं पुनरावृत्तिः धीरेण नियन्त्रणेन च कर्तुं महत्त्वपूर्णम् अस्ति। गतिं त्वरितरूपेण अनुचितरूपं सम्भाव्यं च चोटं च जनयितुं शक्नोति ।
  • Don’t Round Your Back : अनेके जनाः एतत् व्यायामं कुर्वन्तः पृष्ठं गोलं कुर्वन्ति, येन पृष्ठस्य अधः चोटः भवितुम् अर्हति । सम्पूर्णे व्यायामे पृष्ठं ऋजुं कुर्वन्तु।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : अन्यः सामान्यः त्रुटिः अस्ति यत् अस्मिन् अभ्यासे कोरं सम्यक् न संलग्नं कुर्वन्तु। अब्जं स्थापयतु

बारबेल् बेन्ट ओवर रो ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल् बेन्ट ओवर रो?

आम्, आरम्भकाः Barbell Bent Over Row इति व्यायामं कर्तुं शक्नुवन्ति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । भार-उत्थापनविषये ज्ञातः कोऽपि प्रशिक्षकः इव भवतः रूपस्य अवलोकनं कृत्वा आवश्यकतानुसारं संशोधनं कर्तुं अपि लाभप्रदम् अस्ति । यथा कस्यापि व्यायामस्य विषये, पूर्वमेव उष्णतां प्राप्तुं, यथा यथा शक्तिः सुधरति तथा तथा क्रमेण वजनं वर्धयितुं च महत्त्वपूर्णम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल् बेन्ट ओवर रो?

  • उल्टा पङ्क्तिः : अस्मिन् भिन्नतायां भवन्तः स्वस्य शरीरस्य भारं प्रतिरोधरूपेण उपयुञ्जते तथा च उच्चतरस्तरस्य नियतं बारबेलपर्यन्तं स्वं आकर्षयन्ति ।
  • पेण्ड्ले पङ्क्तिः : भारोत्तोलनप्रशिक्षकस्य ग्लेन् पेण्ड्ले इत्यस्य नामधेयेन अस्य विविधतायाः अधिकविस्फोटकगत्या तलतः भवतः वक्षःस्थलपर्यन्तं बारबेल् उत्थापनं भवति
  • येट्स् रो : शरीरनिर्मातृणां डोरियन येट्स् इत्यस्य नामधेयेन निर्मितस्य अस्य भिन्नतायां अधिकं सीधा रुखः, बारबेल् इत्यस्य उपरि हस्तगतपरिग्रहः च अन्तर्भवति ।
  • टी-बार पङ्क्तिः : अस्य विविधतायाः कृते भवान् टी-बार-यन्त्रस्य अथवा भूमिबाणस्य संलग्नके स्थापितं बारबेलं उपयुङ्क्ते, तथा च निकटपरिग्रहहन्डलेन बारबेल् उत्थापयति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल् बेन्ट ओवर रो?

  • पुल-अपः अन्यः व्यायामः अस्ति यः बारबेल् बेन्ट् ओवर रोस् इत्यस्य पूरकः अस्ति, यतः ते लैटिसिमस डोर्सी, बाइसेप्स्, रोम्बोइड्स् इत्यादीनां समानानां उपरितनशरीरस्य मांसपेशिनां लक्ष्यं कुर्वन्ति, येन समग्रपृष्ठस्य शक्तिः स्थिरतां च सुधारयितुं साहाय्यं भवति
  • उपविष्टाः केबलपङ्क्तयः बारबेल् बेन्ट् ओवर रोस् इत्यस्य पूरकत्वेन अपि भवितुम् अर्हन्ति, यतः ते मध्यपृष्ठस्य मांसपेशिनां लक्ष्यं कुर्वन्ति, मांसपेशीनां सहनशक्तिं संतुलनं च सुधरयन्ति, येन बेन्ट् ओवर रोस् इत्यस्य समये उत्तमं प्रदर्शनं रूपं च भवति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल् बेन्ट ओवर रो

  • बारबेल बैक वर्कआउट
  • बेन्ट ओवर रो व्यायाम
  • बारबेल पंक्ति प्रशिक्षण
  • पृष्ठस्य कृते बलप्रशिक्षणम्
  • बारबेल् इत्यनेन सह पृष्ठस्य मांसपेशीव्यायामः
  • बारबेल् बेन्ट ओवर रो तकनीक
  • Barbell Bent Over Rows कथं करणीयम्
  • पृष्ठस्य कृते बारबेल् व्यायामाः
  • भार उत्थान पृष्ठ व्यायाम
  • बारबेल् इत्यनेन सह पृष्ठस्य मांसपेशिनां प्रशिक्षणम्