Thumbnail for the video of exercise: बारबेल् बेन्ट ओवर रो

बारबेल् बेन्ट ओवर रो

የጨዋታ መረጃ

ስተቃይናMaarek.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትInfraspinatus, Latissimus Dorsi, Teres Major, Teres Minor, Trapezius Middle Fibers, Trapezius Upper Fibers
ሁለተኛ ምልከትBrachialis, Brachioradialis, Deltoid Posterior
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल् बेन्ट ओवर रो

बारबेल् बेण्ट् ओवर रो इति शक्तिनिर्माणव्यायामः अस्ति यः मुख्यतया पृष्ठभागे स्थितानां मांसपेशिनां लक्ष्यं करोति, यत्र लैट्स्, रोम्बोइड्स्, ट्रैप्स् च सन्ति, परन्तु द्विसेप्स्, स्कन्धाः च कार्यं करोति यः कोऽपि स्वस्य उपरितनशरीरस्य शक्तिं, आसनं, मांसपेशीपरिभाषा च सुधारयितुम् इच्छति तस्य कृते उपयुक्तम् अस्ति । एषः व्यायामः विशेषतया तेषां व्यक्तिनां कृते लाभप्रदः भवति ये क्रीडासु वा कार्येषु वा स्वस्य प्रदर्शनं वर्धयितुम् इच्छन्ति येषु दृढपृष्ठस्य बाहुस्य च आवश्यकता भवति, अथवा अन्येषु भार-उत्थापन-व्यायामेषु स्वस्य उत्थान-विधिषु सुधारं कर्तुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल् बेन्ट ओवर रो

  • जानुभ्यां किञ्चित् नमयित्वा कटिभागे निबद्धं कुर्वन्तु, पृष्ठं ऋजुं, तलस्य समानान्तरं च कृत्वा ।
  • कोणौ निगूढं कृत्वा गतिशिखरे स्कन्धपट्टिकाः एकत्र निपीड्य बारबेलं वक्षःस्थलं प्रति आकर्षयन्तु
  • शनैः शनैः बारबेलं पुनः आरम्भस्थाने अवनमयतु, बाहून् पूर्णतया विस्तारयित्वा, लट्-प्रसारणं च कुर्वन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे व्यायामे दृढं, स्थिरं मुद्रां स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बारबेल् बेन्ट ओवर रो

  • **उचितपरिग्रह**: पकडः अन्यः महत्त्वपूर्णः पक्षः अस्ति यस्य विषये विचारः करणीयः। स्कन्धविस्तारात् किञ्चित् विस्तृतं कृत्वा उपरिहस्तपरिग्रहेण धारयेत् । अतिसंकीर्णः अतिविस्तृतः वा पकडः भवतः कटिबन्धं तनावग्रस्तं कर्तुं शक्नोति, व्यायामस्य प्रभावं च सीमितं कर्तुं शक्नोति ।
  • **नियन्त्रित गति**: बारबेल उत्थापयितुं झटका वा गतिस्य उपयोगं वा परिहरन्तु। एतेन न केवलं व्यायामस्य प्रभावः न्यूनीभवति अपितु चोटः अपि भवितुम् अर्हति । अपि तु मन्दं नियन्त्रितरूपेण बारबेलं उत्थापयितुं, गतिस्य उपरि स्कन्धपट्टिकाः एकत्र निपीडयितुं ध्यानं दत्तव्यम् ।
  • **समीचीनः वजनः**: अधिकभारस्य उपयोगः क

बारबेल् बेन्ट ओवर रो ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल् बेन्ट ओवर रो?

आम्, आरम्भकाः Barbell Bent Over Row इति व्यायामं कर्तुं शक्नुवन्ति। तथापि, प्रबन्धनीयं न तु अतिभारयुक्तं भारं आरभ्यत इति महत्त्वपूर्णम्। पृष्ठस्नायुषु कार्यं कर्तुं एषः व्यायामः उत्तमः अस्ति, परन्तु चोटं निवारयितुं समुचितरूपस्य उपयोगः महत्त्वपूर्णः अस्ति । सम्यक् तकनीकं सुनिश्चित्य प्रथमं व्यक्तिगतप्रशिक्षकः वा फिटनेसव्यावसायिकः वा व्यायामस्य प्रदर्शनं कृत्वा आरम्भकानां कृते लाभप्रदं भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल् बेन्ट ओवर रो?

  • पेण्डले पङ्क्तिः : भारोत्तोलनप्रशिक्षकस्य ग्लेन् पेण्डले इत्यस्य नामधेयेन अस्य भिन्नतायां प्रत्येकेन प्रतिनिधिना सह तलतः बारबेल् उत्थापनं भवति, सम्पूर्णे व्यायामे समानान्तरं पृष्ठं निर्वाह्यते
  • येट्स रो : अस्मिन् भिन्नतायां भवन्तः बारबेलं अण्डरहैण्ड् पकडेन धारयन्ति तथा च स्वस्य कटिम् प्रति आकर्षयन्ति, यत् पृष्ठस्य उपरितनं द्विचक्रिका च अधिकं लक्ष्यं करोति।
  • उल्टा पङ्क्तिः - नमनस्य स्थाने भवन्तः स्क्वाट् रैक् अथवा स्मिथ यन्त्रे नियतस्य बारबेलस्य अधः स्वं स्थापयन्ति तथा च स्वशरीरं बारपर्यन्तं आकर्षयन्ति।
  • T-Bar Row: अस्मिन् भिन्नता T-bar यन्त्रस्य उपयोगः भवति, यत् भवन्तं अधिकभारं उत्थापयितुं शक्नोति तथा च मध्यपृष्ठस्य मांसपेशिनां लक्ष्यं करोति ।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल् बेन्ट ओवर रो?

  • पुल-अप्स बारबेल् बेन्ट् ओवर रोस् इत्यस्य महान् पूरकव्यायामः अस्ति यतोहि ते लैटिसिमस डोर्सी तथा बाइसेप्स् इत्यादीनां समानान् मांसपेशीसमूहान् लक्ष्यं कुर्वन्ति, परन्तु भिन्नकोणात्, मांसपेशीविकासे संतुलनं समरूपतां च प्रवर्धयन्ति
  • उपविष्टाः केबलपङ्क्तयः Barbell Bent Over Rows इत्यस्य लाभं वर्धयितुं शक्नुवन्ति यतः ते मध्यपृष्ठे अपि केन्द्रीभवन्ति, परन्तु अधिकं नियन्त्रितं गतिं प्रदास्यन्ति, येन शक्तिः मांसपेशीनां सहनशक्तिः च द्वयोः सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल् बेन्ट ओवर रो

  • बारबेल बैक वर्कआउट
  • बेन्ट ओवर रो व्यायाम
  • पृष्ठस्य कृते बलप्रशिक्षणम्
  • बारबेल पंक्ति तकनीक
  • पृष्ठस्य मांसपेशीनिर्माणस्य व्यायामाः
  • पृष्ठस्य कृते बारबेल् व्यायामाः
  • Bent Over Barbell पंक्ति मार्गदर्शक
  • बारबेल् इत्यनेन सह उपरितनपृष्ठस्य प्रशिक्षणम्
  • Bent Over Row इत्यनेन पृष्ठस्य शक्तिं सुधारयन्तु
  • Barbell Row Back अभ्यास ट्यूटोरियल