Thumbnail for the video of exercise: बारबेल बेंच प्रेस

बारबेल बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल बेंच प्रेस

बारबेल् बेन्च प्रेसः एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षःस्थलस्य मांसपेशिनां लक्ष्यं करोति, तथैव स्कन्धानां त्रिकोणानां च संलग्नतां करोति । आरम्भकात् उन्नतभारउत्थापकपर्यन्तं शरीरस्य उपरितनशक्तिं सुधारयितुम् इच्छन्तीनां कृते इदं उपयुक्तम् अस्ति । एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः स्वस्य मांसपेशीसहनशक्तिं वर्धयितुं, शरीरस्य उपरितनद्रव्यं प्रवर्धयितुं, अस्थिस्वास्थ्यं अपि सुधारयितुं शक्नोति ।

አስተያየት ወይም: በተጨነው እርምጃ बारबेल बेंच प्रेस

  • स्कन्धविस्तारात् किञ्चित् विस्तृततरहस्तैः पादयोः अभिमुखैः तालुकैः बारबेलं गृह्यताम् ।
  • बारबेलं रेकतः उत्थाप्य पूर्णतया विस्तारितबाहून् वक्षःस्थलस्य उपरि ऋजुं धारयन्तु ।
  • शनैः शनैः बारबेल् वक्षःस्थलं यावत् अवनमयतु, तथा कुर्वन् कोणौ ९० डिग्री कोणे स्थापयित्वा ।
  • बाहून् पूर्णतया विस्तारयित्वा परन्तु कोणौ न कुण्डीकृत्य बारबेलं पुनः आरम्भस्थानं यावत् धक्कायन्तु । अनेन एकं पुनरावृत्तिः पूर्णा भवति ।

በትኩርቱ መስራት बारबेल बेंच प्रेस

  • बारं नियन्त्रयन्तु : बारं शीघ्रं पातयित्वा वक्षःस्थलात् उच्छ्वासयितुं परिहरन्तु। एतेन न केवलं चोटस्य जोखिमः वर्धते अपितु व्यायामस्य प्रभावः अपि न्यूनीकरोति । नियन्त्रितरूपेण शलाकाम् अवतारयन्तु, संक्षेपेण विरामं कुर्वन्तु, ततः पुनः उपरि धक्कायन्तु । एतेन भवतः स्नायुः कार्यं कुर्वन्ति इति सुनिश्चितं भवति, न तु गतिः ।
  • अतिविस्तारं परिहरन्तु : एकः सामान्यः त्रुटिः अस्ति यत् लिफ्टस्य उपरि स्थितानि कोणानि ताडयन्ति, येन सन्धिषु अनावश्यकं तनावः भवितुम् अर्हति । अपि तु मांसपेशीषु तनावं स्थापयितुं पूर्णविस्तारस्य किञ्चित् न्यूनं स्थगयन्तु

बारबेल बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल बेंच प्रेस?

आम्, आरम्भकाः Barbell Bench Press अभ्यासं कर्तुं शक्नुवन्ति, परन्तु प्रबन्धनीयेन भारेन आरभ्य चोटं परिहरितुं सम्यक् रूपं ज्ञातुं महत्त्वपूर्णम्। प्रायः समुचितं तकनीकं सुनिश्चित्य व्यक्तिगतप्रशिक्षकेन अथवा अनुभविना व्यायामशालायाः आरम्भः अनुशंसितः भवति। यथा यथा बलं आत्मविश्वासं च वर्धते तथा तथा क्रमेण भारः वर्धयितुं शक्यते ।

የቀሪቶች ክርትናዎች ምንነት बारबेल बेंच प्रेस?

  • क्षयम् बारबेल् बेन्च प्रेसः : एतत् भिन्नता वक्षःस्थलस्य अधः मांसपेशिषु केन्द्रीभूता भवति तथा च क्षयस्य कृते सेट् बेन्चः अन्तर्भवति ।
  • निकट-परिग्रहः बारबेल् बेन्च प्रेसः : एतत् भिन्नता त्रिकोष्ठं तथा आन्तरिकवक्षः मांसपेशीं लक्ष्यं करोति, तथा च बारबेल् इत्यस्य उपरि संकीर्णतरपरिग्रहस्य आवश्यकता भवति ।
  • विस्तृत-परिग्रह-बारबेल-बेन्च-प्रेस् : एतत् विविधता वक्षःस्थलस्य मांसपेशिनां बाह्यभागे बलं ददाति तथा च बारबेल्-उपरि विस्तृतपरिग्रहस्य आवश्यकता भवति ।
  • रिवर्स-ग्रिप् बारबेल् बेन्च प्रेस : एतत् भिन्नता वक्षःस्थलं त्रिकोष्ठं च लक्ष्यं करोति परन्तु तत्र बारबेलं अण्डरहैण्ड् ग्रिप् इत्यनेन धारयितुं भवति ।

የቡናማ ተጨባጭ ጨዋታዎች बारबेल बेंच प्रेस?

  • पुश-अपः अन्यः उत्तमः व्यायामः अस्ति यः बार्बेल् बेन्च् प्रेसस्य पूरकः अस्ति यतः ते न केवलं वक्षःस्थलस्य मांसपेशिनां, अपितु त्रिकोणानां स्कन्धानां च संलग्नतां कुर्वन्ति, बेन्चप्रेस् इत्यत्र प्रयुक्तान् एव मांसपेशीसमूहान् कार्यात्मकरूपेण सुदृढां कुर्वन्ति
  • Tricep Dips Barbell Bench Press इत्यस्य पूरकत्वेन लाभप्रदं भवति यतः ते triceps and deltoids इत्यत्र केन्द्रीभूताः सन्ति, ये bench press इत्यस्मिन् प्रयुक्ताः गौणमांसपेः सन्ति, येन भवतः समग्रं pressing strength and stability वर्धते।

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल बेंच प्रेस

  • वक्षःस्थलस्य व्यायामः बारबेलेन सह
  • बारबेल बेन्च प्रेस अभ्यास
  • वक्षःस्थलनिर्माण बेन्च प्रेस
  • बल प्रशिक्षण वक्षः व्यायाम
  • वक्षःस्थलस्य कृते बारबेल् वर्कआउट्
  • उपरितनशरीरस्य बारबेलव्यायामः
  • जिम वर्कआउट बेंच प्रेस
  • बारबेल वक्षः दबाव दिनचर्या
  • भार उत्थान वक्षः व्यायाम
  • मांसपेशी निर्माण बेंच प्रेस।