Thumbnail for the video of exercise: बारबेल बैंडेड स्क्वाट

बारबेल बैंडेड स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल बैंडेड स्क्वाट

Barbell Banded Squat इति गतिशीलशक्तिप्रशिक्षणव्यायामः अस्ति यत् प्रतिरोधस्य भारप्रशिक्षणस्य च लाभं संयोजयित्वा शरीरस्य निम्नशरीरस्य शक्तिं, स्थिरतां, शक्तिं च वर्धयति एषः व्यायामः क्रीडकानां, फिटनेस-उत्साहिनां, तथा च व्यक्तिनां कृते आदर्शः अस्ति ये स्वस्य नियमित-स्क्वाट्-दिनचर्यायाः तीव्रताम् अथवा स्वस्य कार्यात्मक-सुष्ठुता-सुधारं कर्तुं इच्छन्ति Barbell Banded Squat इत्यस्य समावेशः स्वस्य वर्कआउट्-पद्धत्या मांसपेशीनां सक्रियीकरणं वर्धयितुं, उत्थापनस्य यान्त्रिकं सुधारयितुम्, प्रगतिशीलं प्रतिरोधं च प्रदातुं शक्नोति यस्य परिणामः अधिकः प्रभावी च चुनौतीपूर्णः वर्कआउट् भवितुम् अर्हति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल बैंडेड स्क्वाट

  • स्कन्धविस्तारं पृथक् कृत्वा, पादाङ्गुलीः किञ्चित् बहिः दर्शयित्वा, जानुभ्यां पादाङ्गुलिभिः सह सङ्गतिं कृत्वा स्थित्वा स्कन्धयोः पारं बारबेलं स्थापयन्तु
  • शनैः शनैः स्वं स्क्वाट्-स्थितौ अवतारयन्तु, वक्षःस्थलं उपरि पृष्ठं च ऋजुं कृत्वा, जानुः पादाङ्गुलीभ्यः अतिक्रम्य न गच्छन्ति इति सुनिश्चितं कुर्वन्तु ।
  • स्क्वाट् इत्यस्य अधः विरामं कुर्वन्तु, ततः प्रतिरोधपट्टिकायां तनावं निर्वाहयन् पुनः ऋजुं स्थातुं पार्ष्णिभ्यां धक्कायन्तु ।
  • इदं गतिं स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः कुर्वन्तु, सम्पूर्णव्यायामस्य कालखण्डे प्रतिरोधपट्टिकां तनावपूर्णं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बारबेल बैंडेड स्क्वाट

  • समुचितरूपं निर्वाहयन्तु : पादाङ्गुलीः किञ्चित् दर्शिताः, स्कन्धविस्तारपर्यन्तं पृथक् स्थापयन्तु। यथा यथा भवन्तः स्वशरीरं अवनयन्ति तथा तथा जानुभ्यां पट्टिकायाः ​​विरुद्धं बहिः धक्कायन्तु । एतेन भवतः ग्लूट्स् नियोजितुं भवतः जानुनां रक्षणं च सहायकं भविष्यति । पृष्ठं ऋजुं वक्षःस्थलं च उपरि भवति इति सुनिश्चितं कुर्वन्तु। पृष्ठं गोलीकरणं परिहरन्तु, यत् सामान्यं त्रुटिः अस्ति, चोटं च जनयितुं शक्नोति ।
  • स्क्वाट् इत्यस्य गभीरता : यावत् ऊरुः तलस्य समानान्तरः वा किञ्चित् अधः वा न भवति तावत् यावत् शरीरं न्यूनीकर्तुं लक्ष्यं कुर्वन्तु । अर्ध-स्क्वाट्स् परिहरन्तु यतः ते मांसपेशिनां पूर्णतया न संलग्नाः भवन्ति तथा च भवतः जानुषु अनावश्यकं तनावं दातुं शक्नुवन्ति।
  • नियन्त्रितगतिः : व्यायामं नियन्त्रितरूपेण कुर्वन्तु। गतिं त्वरितम् अथवा भारं उत्थापयितुं गतिस्य उपयोगं परिहरन्तु।

बारबेल बैंडेड स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल बैंडेड स्क्वाट?

आम्, आरम्भकाः Barbell Banded Squat व्यायामं कर्तुं शक्नुवन्ति। परन्तु समुचितरूपं सुनिश्चित्य चोटं परिहरितुं लघुभारेन वा केवलं बारबेल् इत्यनेन अपि आरम्भः करणीयः । प्रशिक्षकः अथवा अनुभवी व्यक्तिः प्रक्रियायाः मार्गदर्शनं करोति चेत् अपि लाभप्रदं भवति यत् रूपं, तकनीकं च सम्यक् भवति इति सुनिश्चितं भवति। प्रतिरोधपट्टिकायाः ​​उपयोगः कठिनतां वर्धयितुं भवति, अतः आरम्भकाः तस्य विना आरभ्य यथा यथा अधिकं सहजं बलिष्ठं च भवन्ति तथा तथा तत् योजयितुम् इच्छन्ति ।

የቀሪቶች ክርትናዎች ምንነት बारबेल बैंडेड स्क्वाट?

  • प्रतिरोधपट्टिकाभिः सह बारबेल् स्क्वाट् : अस्मिन् संस्करणे बारबेल् प्रति प्रतिरोधपट्टिकाः संलग्नाः भवन्ति, येन भवतः आरोहणसमये कठिनता वर्धते तथा च भवतः विस्फोटकशक्तिं सुधारयितुम् सहायकं भवति
  • बारबेल् इत्यनेन सह बक्स स्क्वाट् : अस्मिन् यावत् भवतः नितम्बः पेटी वा बेन्चम् न स्पृशति तावत् यावत् अधः स्क्वाट् करणं भवति, यत् भवतः रूपं गभीरतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • बारबेल् ओवरहेड् स्क्वाट् : अस्मिन् भिन्नतायां बारबेल् सम्पूर्णे गतिषु उपरि धारितः भवति, यत् भवतः संतुलनं गतिशीलतां च, तथैव भवतः अधोशरीरस्य शक्तिं च चुनौतीं ददाति
  • विरामसहितं बारबेल् स्क्वाट् : अस्मिन् पुनः उपरि धक्कायितुं पूर्वं कतिपयसेकेण्ड् यावत् गतिस्य अधः स्क्वाट् धारयितुं भवति, यत् स्क्वाट् इत्यस्य दुर्बलतमभागे भवतः शक्तिं वर्धयितुं साहाय्यं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल बैंडेड स्क्वाट?

  • Walking Lunges व्यायामः प्रत्येकं पादौ व्यक्तिगतरूपेण ध्यानं दत्त्वा Barbell Banded Squat इत्यस्य पूरकं भवति, अतः समरूपतायां संतुलनं च सुधरति, यत् स्क्वाट्-काले समुचितरूपं निर्वाहयितुम् महत्त्वपूर्णम् अस्ति
  • ग्लूट् सेतुः अन्यः व्यायामः अस्ति यः बारबेल् बैण्डेड् स्क्वाट् इत्यनेन सह सम्यक् युग्मरूपेण भवति यतः सः ग्लूट्स् तथा हिप् फ्लेक्सर् इत्येतयोः लक्ष्यं करोति, स्नायुः ये स्क्वाट् इत्यस्य ऊर्ध्वगामिचरणस्य समये शक्तिं जनयितुं अत्यावश्यकाः सन्ति

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल बैंडेड स्क्वाट

  • बारबेल स्क्वाट वर्कआउट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • बारबेल् इत्यनेन ऊरु टोनिंग्
  • बैंडेड बारबेल स्क्वाट्स
  • अधोशरीरस्य कृते बारबेल् व्यायामाः
  • एकेन बारबेल् इत्यनेन सह कूर्चा
  • चतुर्भुज तथा ऊरु वर्कआउट
  • प्रतिरोध बैंड बारबेल स्क्वाट
  • चतुर्भुजस्य कृते शक्तिप्रशिक्षणम्
  • निम्न शरीर बारबेल कसरत