Thumbnail for the video of exercise: पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण

पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण

የጨዋታ መረጃ

ስተቃይናMaarek.
ንብረትBandaLugar na sohan ng pagaërciso.
የመጀምሪ ምልከታትSubscapularis
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण

बैण्ड् स्टैण्डिंग् इन्टरनल शोल्डर रोटेशन मुख्यतया रोटेटर कफ मांसपेशिनां लक्ष्यं कृत्वा एकः सुदृढीकरणव्यायामः अस्ति, ये स्कन्धस्य स्थिरतां निर्वाहयितुं चोटनिवारणे च महत्त्वपूर्णां भूमिकां निर्वहन्ति एषः क्रीडकानां कृते उत्तमः व्यायामः अस्ति, विशेषतः येषां क्रीडासु संलग्नाः सन्ति येषु बेसबॉल-अथवा टेनिस-इत्यादीनां पुनरावर्तनीयानां बाहु-गति-प्रवर्तनस्य आवश्यकता भवति, तथैव स्कन्ध-चोटात् स्वस्थतां प्राप्यमाणानां व्यक्तिनां कृते च एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयित्वा भवन्तः स्वस्य स्कन्धस्य शक्तिं वर्धयितुं, गतिशीलतां सुधारयितुम्, भविष्ये स्कन्धस्य समस्यानां जोखिमं न्यूनीकर्तुं च शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण

  • पट्टिकायाः ​​अन्यतमं अन्तं प्रायः कटि-उच्चतायां स्थिर-वस्तुनि सुरक्षितं कुर्वन्तु ।
  • कोणं पार्श्वे पिन कृत्वा शनैः शनैः अग्रबाहुं शरीरे परिभ्रमन्तु यावत् कटिस्य समानान्तरं न भवति ।
  • कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु, येन भवन्तः स्कन्धे तनावः अनुभवन्ति इति सुनिश्चितं कुर्वन्तु ।
  • शनैः शनैः आरम्भस्थानं प्रति आगत्य गतिं नियन्त्र्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनरावृत्तिः कुर्वन्तु ।

በትኩርቱ መስራት पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण

  • सम्यक् स्थापनम् : स्कन्धविस्तारपर्यन्तं पादौ पृथक् कृत्वा पृष्ठं ऋजुं कृत्वा ऊर्ध्वं तिष्ठतु। पट्टिकां प्रति झुकनं वा पृष्ठं नमनं वा परिहरन्तु, यतः तत् भवतः मेरुदण्डे अनावश्यकं तनावं जनयितुं शक्नोति तथा च व्यायामस्य प्रभावं न्यूनीकर्तुं शक्नोति ।
  • बाहुस्य सम्यक् स्थितिः : भवतः कोहनी ९० डिग्री कोणे भवतः शरीरस्य समीपे च भवेत् । व्यायामस्य समये बाहुं शरीरात् दूरं प्रसारयितुं वा कोणं परिवर्तयितुं वा परिहरन्तु, यतः स्कन्धे, कोणे च अनुचितं तनावं जनयितुं शक्नोति ।
  • नियन्त्रितगतिः : व्यायामं मन्दं, नियन्त्रितरूपेण कुर्वन्तु। झटका वा द्रुतगतिः वा परिहरन्तु, येन चोटः भवितुम् अर्हति । अपि च अधिकतमं मांसपेशीसङ्गतिं प्राप्तुं सम्पूर्णे व्यायामे पट्टिकायां तनावं स्थापयितुं सुनिश्चितं कुर्वन्तु।
  • क्रमशः

पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण?

आम्, आरम्भकाः अवश्यमेव Band Standing Internal Shoulder Rotation इति व्यायामं कर्तुं शक्नुवन्ति। इदं तुल्यकालिकं सरलं व्यायामं यत् स्कन्धे रोटेटर कफस्नायुषु लक्ष्यं करोति। तथापि, चोटं परिहरितुं लघुप्रतिरोधपट्टिकायाः ​​आरम्भः महत्त्वपूर्णः अस्ति तथा च क्रमेण प्रतिरोधं वर्धयितुं यथा यथा शक्तिः सुधरति। चोटस्य निवारणाय समुचितरूपं, तकनीकं च महत्त्वपूर्णम् अस्ति । आरम्भकानां कृते सर्वदा उत्तमः विचारः भवति यत् ते व्यायामान् सम्यक् कुर्वन्ति इति सुनिश्चित्य फिटनेस-व्यावसायिकात् निर्देशं प्राप्नुयुः।

የቀሪቶች ክርትናዎች ምንነት पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण?

  • Band Lying Internal Shoulder Rotation: अस्मिन् संस्करणे, भवान् तलस्तरस्य ठोस आधारे संलग्नं पट्टिकां कृत्वा स्वपार्श्वे शयनं करोति, अस्मात् स्थानात् च आन्तरिकं परिभ्रमणं करोति
  • ९० डिग्रीपर्यन्तं बैण्ड् आन्तरिकस्कन्धस्य परिभ्रमणम् : अस्मिन् भिन्नतायां व्यायामं कुर्वन् ९० डिग्री कोणे भवतः कोहनी धारयितुं शक्यते, यत् स्कन्धस्य मांसपेशिनां विभिन्नान् भागान् लक्ष्यं कर्तुं शक्नोति
  • एक-बाहु-पट्टिका आन्तरिक-स्कन्ध-भ्रमणम् : अस्मिन् भिन्नतायां एकैकं बाहुं व्यायामं करणीयम्, यत् मांसपेशी-असन्तुलनं सुधारयितुम् सहायकं भवितुम् अर्हति
  • स्क्वाट् सह बैण्ड् आन्तरिकस्कन्धपरिभ्रमणम् : अस्मिन् भिन्नतायां आन्तरिकस्कन्धपरिभ्रमणं कुर्वन् स्क्वाट् करणीयम् अस्ति, यत् भवतः स्कन्धैः सह भवतः निम्नशरीरस्य कोरस्य च संलग्नीकरणे सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण?

  • डम्बल पार्श्विक उत्थापनम् : एषः व्यायामः डेल्टोइड् मांसपेशिनां कार्यं भिन्नकोणात् करोति, स्कन्धस्य गतिशीलतां गतिपरिधिं च वर्धयति, यत् बैण्डस्टैण्डिंग् आन्तरिकस्कन्धभ्रमणस्य सुचारुतया निष्पादने सहायकं भवितुम् अर्हति
  • पुश-अपः : पुश-अपः एकः महान् पूरकः व्यायामः अस्ति यतः ते सम्पूर्णं स्कन्धस्य मेखटं संलग्नं कुर्वन्ति, यत्र रोटेटर कफ-मांसपेशीः अपि सन्ति ये विशेषतया बैण्ड-स्टैण्डिंग्-आन्तरिक-स्कन्ध-भ्रमण-मध्ये लक्षिताः भवन्ति, अतः समग्र-स्कन्ध-शक्तिः स्थिरतां च प्रवर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች पट्टिका स्थित आन्तरिक स्कन्ध परिभ्रमण

  • पृष्ठस्य कृते बैण्ड् व्यायामः
  • आन्तरिक स्कन्ध परिभ्रमण व्यायाम
  • प्रतिरोधपट्टिकापृष्ठव्यायाम
  • स्कन्धस्य परिभ्रमणार्थं बैण्ड वर्कआउट्
  • पट्टिकायाः ​​सह पृष्ठं सुदृढीकरणम्
  • आन्तरिक परिभ्रमणस्कन्धव्यायामः पट्टिकायाः ​​सह
  • पृष्ठस्य मांसपेशिनां कृते बैण्ड् प्रशिक्षणम्
  • स्कन्धस्य कृते प्रतिरोधपट्टिकाव्यायामाः
  • स्कन्धस्य परिभ्रमणं सुदृढीकरणव्यायामाः
  • बैण्ड असिस्टेड स्कन्ध वर्कआउट