Thumbnail for the video of exercise: बैण्ड स्थायी छाती प्रेस

बैण्ड स्थायी छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBandaLugar na sohan ng pagaërciso.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बैण्ड स्थायी छाती प्रेस

बैण्ड् स्टैण्डिंग् चेस्ट् प्रेस एकः बहुमुखी शक्ति-प्रशिक्षणव्यायामः अस्ति यः मुख्यतया वक्षः, स्कन्धः, त्रिकोष्ठः च लक्ष्यं करोति, मांसपेशीनां वृद्धिं सहनशक्तिं च प्रवर्धयति इदं सर्वेषां फिटनेस-स्तरस्य व्यक्तिनां कृते उपयुक्तं भवति, आरम्भकात् उन्नतपर्यन्तं, यतः प्रतिरोधं सहजतया समायोजितुं शक्यते, पट्टिका-तनावं परिवर्त्य । जनाः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नुवन्ति यतः एतस्य कृते भारीनां उपकरणानां आवश्यकता नास्ति, कुत्रापि कर्तुं शक्यते, शरीरस्य उपरितनस्य बलस्य, आसनस्य च सुधारणे सहायकं भवति

አስተያየት ወይም: በተጨነው እርምጃ बैण्ड स्थायी छाती प्रेस

  • उभयहस्तेषु पट्टिकां कृत्वा स्तम्भात् दूरं सम्मुखं तिष्ठन्तु। स्कन्धविस्ताराः पादाः किञ्चित् नताः जानुः ।
  • बाहून् वक्षःस्थलस्य पुरतः ऋजुं प्रसारयन्तु, पट्टिकायाः ​​हस्तान् अधोमुखीकृत्य धारयन्तु ।
  • शनैः शनैः अग्रे निपीड्य बाहून् पूर्णतया प्रसार्य वक्षःस्थलस्नायुः संकुच्य । व्यायामस्य प्रभावशीलतां अधिकतमं कर्तुं भवतः गतिः नियन्त्रिता भवति इति सुनिश्चितं कुर्वन्तु।
  • क्रमेण आरम्भस्थानं प्रति आगच्छन्तु, प्रतिरोधपट्टिका मन्दं भवतः बाहून् पश्चात् आकर्षयितुं शक्नोति । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् पुनः पुनः कुर्वन्तु ।

በትኩርቱ መስራት बैण्ड स्थायी छाती प्रेस

  • सम्यक् स्थितिः : संतुलितं स्थिरं च आधारं प्राप्तुं पादौ स्कन्धविस्तारं कृत्वा तिष्ठन्तु। पृष्ठस्य अधः अनावश्यकं तनावं न स्थापयितुं जानुनि किञ्चित् नतव्यानि ।
  • बाहुस्य सम्यक् स्थितिः : वक्षःस्थलस्य दबावं कुर्वन् भवतः बाहूः वक्षःस्थलस्य स्तरात् आरभ्य कोणौ ९० डिग्री कोणे झुकावः । अग्रे निपीडयन्ते सति बाहून् पूर्णतया ऋजुतया प्रसारयितुं परिहरन्तु, यतः एतेन भवतः कोणसन्धिः तनावः भवितुम् अर्हति ।
  • नियन्त्रितगतिः : एकः सामान्यः त्रुटिः अस्ति यत् द्रुतगतिः, झटकायुक्तानि गतिः उपयुज्यते । अपि तु नियन्त्रितरूपेण अग्रे निपीडयन्तु, निपीडयन् वक्षःस्थलस्नायुषु निपीडयन्तु । ततः, शनैः शनैः आरम्भस्थानं प्रति आगच्छन्तु । इदं मन्दं नियन्त्रितं च गतिं भवतः मांसपेशिनां अधिकप्रभाविते संलग्नीकरणे सहायकं भविष्यति तथा च जोखिमं न्यूनीकर्तुं साहाय्यं करिष्यति

बैण्ड स्थायी छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बैण्ड स्थायी छाती प्रेस?

आम्, आरम्भकाः निश्चितरूपेण Band Standing Chest Press अभ्यासं कर्तुं शक्नुवन्ति। वक्षःस्थले बाहौ च बलस्य निर्माणार्थं महत् व्यायामः अस्ति। तथापि, भवतः वर्तमान-सुष्ठुता-स्तरस्य अनुरूपं प्रतिरोध-पट्टिकायाः ​​आरम्भः महत्त्वपूर्णः अस्ति । अतिभारयुक्तेन पट्टिकायाः ​​आरम्भेण तनावः वा चोटः वा भवितुम् अर्हति । यथा कस्यापि नूतनव्यायामस्य सदृशं, प्रशिक्षकात् वा विश्वसनीयेन ऑनलाइनस्रोतः वा समीचीनं रूपं ज्ञातुं अपि उत्तमः विचारः यत् भवन्तः व्यायामं सम्यक् सुरक्षिततया च कुर्वन्ति इति सुनिश्चितं भवति।

የቀሪቶች ክርትናዎች ምንነት बैण्ड स्थायी छाती प्रेस?

  • एकबाहुपट्टिका स्थायि वक्षःप्रेषणम् : अस्मिन् भिन्नतायां भवन्तः एकैकं बाहुना व्यायामं कुर्वन्ति, यत् एकपक्षीयशक्तिं संतुलनं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।
  • घूर्णनसहितं बैण्डस्टैण्डिंग् चेस्ट् प्रेसः : अस्मिन् भिन्नतायां भवतः दबावे धड़स्य परिभ्रमणं भवति, यत् भवतः कोरं संलग्नं कर्तुं तथा घूर्णनशक्तिं सुधारयितुम् सहायकं भवितुम् अर्हति
  • Band Standing Incline Chest Press: अस्मिन् भिन्नतायां भवन्तः स्वस्य प्रेसं ऊर्ध्वं कोणं कुर्वन्ति, वक्षःस्थलस्य उपरितनस्य स्कन्धस्य च मांसपेशिनां अधिकं लक्ष्यं कुर्वन्ति ।
  • पार्श्वचरणेन सह बैण्ड् स्टैण्डिंग चेस्ट प्रेस: ​​अस्मिन् भिन्नतायां भवन्तः दबावं कुर्वन्तः पार्श्वे पदानि स्थापयन्ति, पार्श्वगतिं योजयन्ति यत् स्थिरतां समन्वयं च सुधारयितुं साहाय्यं कर्तुं शक्नोति।

የቡናማ ተጨባጭ ጨዋታዎች बैण्ड स्थायी छाती प्रेस?

  • पुश-अपः : पुश-अपः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च बैण्ड स्टैण्डिंग् चेस्ट् प्रेस इत्यस्य सदृशं कार्यं करोति, परन्तु ते कोर-नीचशरीरस्य मांसपेशिनां च संलग्नतां कुर्वन्ति, येन समग्रशक्तिः स्थिरता च वर्धते
  • उपविष्टकेबलपङ्क्तिः : यद्यपि एषः व्यायामः मुख्यतया पृष्ठस्य मांसपेशिनां लक्ष्यं करोति तथापि विपरीतमांसपेशिनां कार्यं कृत्वा बैण्ड् स्टैण्डिंग् चेस्ट् प्रेसस्य पूरकं भवति, यत् संतुलितं उपरितनशरीरस्य शक्तिं निर्वाहयितुं सम्भाव्यमुद्राविषयान् निवारयितुं च सहायकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች बैण्ड स्थायी छाती प्रेस

  • बैण्ड छाती कसरत
  • प्रतिरोध बैंड छाती प्रेस
  • बैण्ड प्रेस अभ्यास
  • बैण्डैः सह वक्षःस्थलप्रशिक्षणम्
  • प्रतिरोध पट्टिका छाती व्यायाम
  • बैण्ड सह स्थायी वक्षः प्रेस
  • फिटनेस बैण्ड छाती प्रेस
  • वक्षःस्थलस्य कृते बैण्ड वर्कआउट्
  • लोचदार पट्टी छाती प्रेस
  • प्रतिरोध पट्टिका वक्षः व्यायाम