Thumbnail for the video of exercise: एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका

एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBandaLugar na sohan ng pagaërciso.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Obliques, Pectoralis Major Clavicular Head, Serratus Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका

बैण्ड् वन आर्म ट्विस्टिंग् चेस्ट् प्रेसः एकः शक्तिनिर्माणः व्यायामः अस्ति यः मुख्यतया वक्षः, स्कन्धः, बाहुस्नायुः च लक्ष्यं करोति, यत् शरीरस्य उपरितनशक्तिं सुदृढं मांसपेशीस्वरं च वर्धयति इति लाभं प्रदाति एषः व्यायामः आरम्भकात् उन्नतक्रीडकानां यावत् सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्तः अस्ति, यतः एतत् सहजतया स्वस्य बलस्य सहनशक्तिस्य च सङ्गतिं कर्तुं समायोजितुं शक्यते अस्मिन् व्यायामे संलग्नता एकपक्षीयशक्तिं सुधारयितुम्, कोरस्थिरतां वर्धयितुं, उत्तमं शरीरसन्तुलनं च प्रवर्तयितुं साहाय्यं कर्तुं शक्नोति, येन व्यापकं ऊर्ध्वशरीरविकासं लक्ष्यं कुर्वतां कृते वांछनीयः विकल्पः भवति

አስተያየት ወይም: በተጨነው እርምጃ एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका

  • दक्षिणबाहुं वक्षःस्थलस्य ऊर्ध्वतायां ९० डिग्री कोणे मुष्टिं अग्रेमुखं कृत्वा धारयन्तु, एषा भवतः आरम्भस्थानम् अस्ति ।
  • दक्षिणबाहुना अग्रे धक्कायन्तु, पूर्णतया पुरतः प्रसार्य, युगपत् वामभागे कूर्परे विवर्तयतु ।
  • एतत् क्षणं यावत् धारयन्तु, ततः शनैः शनैः स्वस्य बाहुं, धड़ं च आरम्भस्थानं प्रति प्रत्यागच्छन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् अभ्यासं पुनः कुर्वन्तु, ततः वामबाहुं प्रति गत्वा समानानि गतिनि कुर्वन्तु ।

በትኩርቱ መስራት एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका

  • **समीचीन-स्थितिः**: एकबाहु-मोड़-वक्षः-दबावस्य प्रभावीरूपेण कर्तुं संतुलित-स्थिर-आधाराय स्कन्ध-चौड़ाईपर्यन्तं पादौ पृथक् कृत्वा तिष्ठन्तु। सन्धिषु अनुचिततनावः न भवेत् इति कृत्वा जानुनि किञ्चित् नतानि न च ताडितानि इति सुनिश्चितं कुर्वन्तु ।
  • **समीचीनबाहुस्थितिः**: एकस्मिन् हस्ते पट्टिकां धारयन्तु, कोहनीं ९०-अङ्कस्य कोणे स्थापयन्तु, बाहुं च स्कन्धेन सह संरेखितं कुर्वन्तु। यथा यथा भवन्तः अग्रे गच्छन्ति तथा तथा कूपं विवर्त्य बाहुं पूर्णतया प्रसारयन्तु । केवलं बाहुं आंशिकरूपेण विस्तारयितुं सामान्यदोषं परिहरन्तु, येन व्यायामस्य प्रभावः सीमितः भवितुम् अर्हति ।
  • **नियन्त्रित गति**: द्रुत, झटका गति से परिहर। तस्य स्थाने शनैः शनैः अग्रे दबावन्तु, आरम्भस्थानं प्रति प्रत्यागत्य पट्टिकायाः ​​प्रतिरोधं नियन्त्रयन्तु । एतेन सुनिश्चितं भविष्यति

एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका?

आम्, आरम्भकाः Band One Arm Twisting Chest Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि उपयुक्तबलस्य प्रतिरोधपट्टिकायाः ​​आरम्भः महत्त्वपूर्णः अस्ति । आरम्भकत्वेन भवन्तः लघुतरपट्टिकायाः ​​आरम्भं कृत्वा क्रमेण प्रतिरोधं वर्धयन्तु यथा यथा भवतः बलस्य उन्नतिः भवति । चोटं परिहरितुं सम्यक् रूपं ज्ञातुं अपि महत्त्वपूर्णम् अस्ति। यदि सम्भवं भवति तर्हि आरम्भे व्यक्तिगतप्रशिक्षकात् अनुभविना वा फिटनेसव्यावसायिकात् मार्गदर्शनं प्राप्तुं विचारयन्तु।

የቀሪቶች ክርትናዎች ምንነት एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका?

  • बैण्ड् वन आर्म इन्क्लाइन् चेस्ट प्रेस : अस्मिन् भिन्नतायां व्यायामं झुकावस्थायां करणं भवति, वक्षःस्थलस्य उपरितनस्नायुषु लक्ष्यं कृत्वा । भवन्तः पट्टिकां न्यूनलंगरबिन्दौ संलग्नं कृत्वा उपरि निपीड्य प्रवणतायाः अनुकरणं कर्तुं शक्नुवन्ति ।
  • Band One Arm Decline Chest Press: अस्मिन् संस्करणे, बैण्ड् उच्चलंगरबिन्दौ संलग्नः भवति तथा च भवान् अधः वक्षःस्थलस्य मांसपेशिनां लक्ष्यं कृत्वा अधः दबावति।
  • Band One Arm Chest Fly: एषः एकः भिन्नता अस्ति यत्र दबावस्य स्थाने भवन्तः मक्षिकायाः ​​गतिं कुर्वन्ति । पार्श्वतः स्थित्वा पट्टिकायाः ​​लंगरबिन्दुपर्यन्तं पट्टिकां स्वशरीरे आकर्षयन्तु, भिन्नकोणात् वक्षःस्थलं कार्यं कुर्वन्तु ।
  • घूर्णनसहितं बैण्ड् वन आर्म चेस्ट् प्रेसः : एतत् भिन्नता प्रेसस्य अन्ते एकं मोडं योजयति, वक्षःस्थलस्य स्कन्धस्य च मांसपेशिनां अधिकं संलग्नं करोति । पट्टिकां अग्रे निपीड्य .

የቡናማ ተጨባጭ ጨዋታዎች एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका?

  • पुश-अप व्यायामः अन्यः पूरकः व्यायामः अस्ति यतः अस्मिन् वक्षःस्थलस्य मांसपेशिनां लक्ष्यं भवति, परन्तु अत्र त्रिसेप्स्, डेल्टोइड्स् इत्यादयः अतिरिक्ताः मांसपेशीसमूहाः सन्ति इदं यौगिकव्यायामं समग्रशरीरस्य उपरितनशक्तिं स्थिरतां च निर्मातुं सहायकं भवति, येन बैण्ड् वन आर्म ट्विस्टिंग् चेस्ट् प्रेसस्य प्रभावशीलता वर्धते।
  • Incline Bench Press अभ्यासः वक्षःस्थलस्य मांसपेशिनां उपरिभागं लक्ष्यं कृत्वा Band One Arm Twisting Chest Press इत्यस्य पूरकं भवति । एतेन संतुलितं सुगोलं च वक्षःस्थलं विकसितुं साहाय्यं भवति यतः एतत् सुनिश्चितं करोति यत् वक्षःस्थलस्य सर्वेषां क्षेत्राणां कार्यं भवति, येन अधिकव्यापकशक्तिप्रशिक्षणपद्धत्या योगदानं भवति

ለጋብቻ ተምሳሌ መሐጋዎች एकं बाहुं विवर्तयन् वक्षःस्थलं पट्टिका

  • बैण्ड चेस्ट प्रेस व्यायाम
  • एकं बाहुं विवर्तयन् वक्षःस्थलस्य व्यायामः
  • प्रतिरोध पट्टिका छाती प्रेस
  • वक्षःस्थलस्य कृते बैण्ड वर्कआउट्
  • पट्टिकायाः ​​सह वक्षःस्थलस्य निपीडनं विवर्तयन्
  • एकः बाहुपट्टिका वक्षः व्यायामः
  • वक्षःस्थलस्य कृते प्रतिरोधपट्टिकाव्यायामाः
  • वक्षःस्थल दबाने कसरत मुड़
  • एकं बाहुं वक्षःस्थलं पट्टिकायुक्तं दबातु
  • वक्षःस्थलस्य मांसपेशीनां कृते पट्टिकाव्यायामः