Thumbnail for the video of exercise: बैण्ड लो चेस्ट प्रेस

बैण्ड लो चेस्ट प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBandaLugar na sohan ng pagaërciso.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बैण्ड लो चेस्ट प्रेस

बैण्ड् लो चेस्ट प्रेस एकः अत्यन्तं प्रभावी प्रतिरोधव्यायामः अस्ति यः मुख्यतया वक्षः, स्कन्धः, त्रिकोष्ठः च लक्ष्यं कृत्वा सुदृढं करोति । इदं आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उत्तमं वर्कआउट् अस्ति यतः इदं मांसपेशीनां वृद्धिं प्रवर्धयति, शारीरिकशक्तिं वर्धयति, समग्रशरीरस्य मुद्रां च सुधरयति। व्यक्तिः एतत् व्यायामं स्वस्य दिनचर्यायां समावेशयितुम् इच्छति यतः एतत् कुत्रापि कर्तुं लचीलतां प्रदाति, न्यूनतमसाधनानाम् आवश्यकता भवति, तेषां फिटनेसस्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते च

አስተያየት ወይም: በተጨነው እርምጃ बैण्ड लो चेस्ट प्रेस

  • ९०-अङ्क-कोणे, पार्श्वयोः समीपे च कोणौ कुञ्चितं कृत्वा हस्ततलं अधःमुखं भवतु इति सुनिश्चितं कुर्वन्तु ।
  • पृष्ठं ऋजुं कृत्वा कोरं नियोजयित्वा पूर्णतया बाहून् विस्तारयित्वा पट्टिकां पुरतः सीधा बहिः धक्कायन्तु ।
  • कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु, ततः शनैः शनैः हस्तौ आरम्भस्थानं प्रति प्रत्यागच्छन्तु, पट्टिकायां तनावं स्थापयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, भवतः गतिः नियन्त्रितः स्थिरः च भवतु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት बैण्ड लो चेस्ट प्रेस

  • सम्यक् वृत्तिः : एतत् अभ्यासं कुर्वन् संतुलनं स्थिरतां च निर्वाहयितुम् भवतः रुखः महत्त्वपूर्णः अस्ति । एकं पादं अग्रे, एकं पादं पृष्ठतः च स्थिरं आधारं प्रदातुं स्तब्धस्थितौ तिष्ठन्तु । समानान्तरं पादं वर्जयेत् यतः एतेन अस्थिरता भवेत् ।
  • नियन्त्रितगतिः : गतिषु त्वरितस्य प्रलोभनं परिहरन्तु। तस्य स्थाने मन्दनियन्त्रितगतिषु, बहिः निपीड्य, आरम्भस्थानं प्रति प्रत्यागन्तुं च ध्यानं दत्तव्यम् । एतेन भवतः मांसपेशिनां पूर्णतया संलग्नता भविष्यति तथा च चोटस्य जोखिमः न्यूनीभवति ।
  • मुद्रां निर्वाहयन्तु : सम्पूर्णे व्यायामे पृष्ठं सीधां वक्षःस्थलं च उपरि स्थापयन्तु। स्लोचिंग् अथवा अग्रे झुकनं परिहरन्तु, यतः एतेन पृष्ठस्य तनावः भवति, व्यायामस्य प्रभावः न्यूनीभवति च ।
  • दक्षिणपट्टिका तनावः : १.

बैण्ड लो चेस्ट प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बैण्ड लो चेस्ट प्रेस?

आम्, आरम्भकाः निश्चितरूपेण Band Low Chest Press अभ्यासं कर्तुं शक्नुवन्ति। वक्षःस्थलस्कन्धबाहुयोः बलनिर्माणं महत् । यथा कस्यापि नूतनव्यायामस्य विषये, तथैव प्रतिरोधस्तरेन आरम्भः करणीयः यत् सहजं अनुभवति तथा च उत्तमं रूपं निर्वाहयितुम् केन्द्रीक्रियते। यदि भवान् अनिश्चितः अस्ति यत् एतत् व्यायामं कथं कर्तव्यम् इति तर्हि व्यक्तिगतप्रशिक्षकेन वा शारीरिकचिकित्सकेन वा परामर्शः करणीयः भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት बैण्ड लो चेस्ट प्रेस?

  • Band Alternating Low Chest Press इत्यस्मिन् एकैकं बाहुं दबावः भवति, यत् संतुलनं समन्वयं च सुधारयितुम् सहायकं भवितुम् अर्हति ।
  • बैण्ड् लो इन्क्लाइन् चेस्ट प्रेसः वक्षःस्थलस्य अधः मांसपेशिनां लक्ष्यं करोति परन्तु किञ्चित् भिन्नकोणात्, भवतः वर्कआउट् मध्ये विविधतां योजयति।
  • अण्डरहैण्ड् ग्रिप् इत्यनेन सह बैण्ड् लो चेस्ट् प्रेस इत्यनेन भिन्नानां मांसपेशिनां लक्ष्यं कर्तुं पकडं परिवर्तयति तथा च व्यायामस्य प्रभावशीलतां वर्धयति ।
  • बैण्ड् लो चेस्ट फ्लाई प्रेस इत्यनेन वक्षःस्थलस्य प्रेसस्य वक्षःस्थलस्य मक्षिकायाः ​​च संयोजनं भवति, येन वक्षःस्थलस्य मांसपेशिनां कृते व्यापकं वर्कआउट् भवति ।

የቡናማ ተጨባጭ ጨዋታዎች बैण्ड लो चेस्ट प्रेस?

  • पुश-अपः : पुश-अपः शरीरस्य भारस्य व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च कार्यं करोति । ते भिन्नप्रकारस्य प्रतिरोधं प्रदातुं मांसपेशीनां सहनशक्तिं च सुधारयित्वा Band Low Chest Press इत्यस्य पूरकं भवन्ति ।
  • केबल क्रॉसओवर : एषः अभ्यासः वक्षःस्थलस्य मांसपेशिनां लक्ष्यं भिन्नकोणात् कृत्वा, सुगोलविकासं प्रवर्धयति, मांसपेशीसमरूपतां च सुधारयति, बैण्ड् लो चेस्ट् प्रेसस्य पूरकः भवति इदं स्कन्धान्, त्रिकोष्ठान् च नियोजयति, यथा बैण्ड् लो चेस्ट् प्रेस इव ।

ለጋብቻ ተምሳሌ መሐጋዎች बैण्ड लो चेस्ट प्रेस

  • बैण्ड चेस्ट प्रेस वर्कआउट
  • प्रतिरोध पट्टिका निम्न वक्षः दबाव
  • पट्टिकायाः ​​सह वक्षःस्थलस्य व्यायामः
  • प्रतिरोधपट्टेन सह निम्नवक्षः दबावः
  • वक्षःस्थलस्य कृते बैण्ड वर्कआउट्
  • प्रतिरोध पट्टिका वक्षःस्थल सुदृढीकरण
  • बैण्डेन सह निम्नवक्षःस्थलस्य व्यायामः
  • घर वर्कआउट बैंड छाती प्रेस
  • फिटनेस बैण्ड छाती व्यायाम
  • प्रतिरोधपट्टिकायाः ​​उपयोगेन वक्षःस्थलं दबातु