Thumbnail for the video of exercise: बैण्ड लो वैकल्पिक छाती प्रेस

बैण्ड लो वैकल्पिक छाती प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBandaLugar na sohan ng pagaërciso.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बैण्ड लो वैकल्पिक छाती प्रेस

बैण्ड् लो अल्टरनेट् चेस्ट प्रेस एकः प्रभावी व्यायामः अस्ति यः मुख्यतया वक्षः, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति, मांसपेशीनां वृद्धिं, शक्तिं च प्रवर्धयति इदं बहुमुखी व्यायामं आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तं यतः एतत् भिन्न-भिन्न-सुष्ठुता-स्तरस्य अनुरूपं सहजतया समायोजितुं शक्यते । व्यक्तिः अस्य व्यायामस्य विकल्पं कर्तुं शक्नोति यतः एतत् न केवलं शरीरस्य उपरितनशक्तिं वर्धयति अपितु स्थिरतां समन्वयं च सुधरयति, येन एतत् कस्यापि फिटनेस-दिनचर्यायां लाभप्रदं परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ बैण्ड लो वैकल्पिक छाती प्रेस

  • प्रत्येकं हस्ते पट्टिकायाः ​​एकं अन्तं धारयन् स्तम्भे पृष्ठं कृत्वा स्थित्वा यावत् पट्टिकायां तनावः न भवति तावत् अग्रे गच्छन्तु ।
  • हस्तौ वक्षःस्थलस्तरं कृत्वा कोणौ नतौ, तालुकौ अधःमुखौ कृत्वा स्थापयन्तु ।
  • एकं हस्तं पुरतः निपीड्य बाहुं पूर्णतया प्रसार्य अपरं हस्तं वक्षसि स्थापयित्वा ।
  • विस्तारितं बाहुं पुनः आरम्भस्थानं प्रति प्रत्यागत्य अन्येन बाहुना पुनः गतिं कुर्वन्तु । इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पार्श्वयोः क्रमेण निरन्तरं कुर्वन्तु ।

በትኩርቱ መስራት बैण्ड लो वैकल्पिक छाती प्रेस

  • शरीरस्य सम्यक् संरेखणम् : सुनिश्चितं कुर्वन्तु यत् भवतः पादौ स्कन्धविस्तारं यावत् पृथक् भवति तथा च भवतः जानुः किञ्चित् नतम् अस्ति। भवतः पृष्ठं ऋजुं भवेत्, भवतः कोरः सम्पूर्णे व्यायामे नियोजितः भवेत्। पृष्ठस्य कमानीकरणं वा अग्रे अतिदूरं झुकनं वा परिहरन्तु यतः एतेषां कारणेन तनावः वा चोटः वा भवितुम् अर्हति ।
  • नियन्त्रितगतिः : व्यायामं कुर्वन् नियन्त्रितरूपेण वक्षःस्थलस्य पुरतः पट्टिकां बहिः दबावितुं सुनिश्चितं कुर्वन्तु । पट्टिकायाः ​​झटका वा स्नैपिंग् वा परिहरन्तु, यतः एतेन चोटः भवितुम् अर्हति । तथा च यदा भवन्तः हस्तौ पुनः आरम्भस्थाने आनयन्ति तदा नियन्त्रितरूपेण कुर्वन्तु । एतेन न केवलं चोटस्य जोखिमः न्यूनीकरोति, अपितु अधिकतमः अपि भवति

बैण्ड लो वैकल्पिक छाती प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बैण्ड लो वैकल्पिक छाती प्रेस?

आम्, आरम्भकाः Band Low Alternate Chest Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि चोटं परिहरितुं तेषां शक्तिस्तरस्य अनुकूलं प्रतिरोधपट्टिकायाः ​​उपयोगः महत्त्वपूर्णः अस्ति । व्यायामस्य अधिकतमं लाभं प्राप्तुं तेषां समुचितरूपस्य, तकनीकस्य च उपयोगं सुनिश्चितं कर्तव्यम्। यदि ते अनिश्चिताः सन्ति तर्हि फिटनेस-व्यावसायिकेन वा व्यक्तिगत-प्रशिक्षकेन वा परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት बैण्ड लो वैकल्पिक छाती प्रेस?

  • एकबाहुपट्टिका वक्षःप्रेसः अन्यः प्रकारः अस्ति, यत्र भवान् एकपक्षीयशक्तिं संतुलनं च केन्द्रीकृत्य एकैकं बाहुं व्यायामं करोति ।
  • Incline Band Chest Press व्यायामस्य कोणं परिवर्तयति, वक्षःस्थलस्य मांसपेशिनां उपरितनभागं अधिकं प्रभावीरूपेण लक्ष्यं करोति ।
  • Decline Band Chest Press इति अन्यत् भिन्नता अस्ति यत् वक्षःस्थलस्य मांसपेशिनां अधः भागं लक्ष्यं करोति, व्यायामस्य कोणं परिवर्त्य ।
  • बैण्ड् चेस्ट फ्लाई इति समानस्नायुषु कार्यं कर्तुं भिन्नः उपायः अस्ति, यत्र दबावस्य स्थाने भवन्तः बैण्ड्-सहितं उड्डयन-गतिम् कुर्वन्ति ।

የቡናማ ተጨባጭ ጨዋታዎች बैण्ड लो वैकल्पिक छाती प्रेस?

  • पुश-अप्स् : पुश-अप्स् बैण्ड् लो अल्टरनेट् चेस्ट् प्रेस इत्यस्य समानेषु मांसपेशीसमूहेषु कार्यं कुर्वन्ति, परन्तु भिन्नदिशातः । अयं व्यायामः कोरं निम्नशरीरं च नियोजयति, समग्रशक्तिं संतुलनं च प्रवर्धयति यत् वक्षःस्थलस्य प्रेसस्य प्रदर्शने सुधारं कर्तुं शक्नोति।
  • केबलक्रॉसओवरः : अयं व्यायामः वक्षःस्थलस्य मांसपेशिकाः बैण्ड लो अल्टरनेट् चेस्ट् प्रेस इत्यस्य सदृशरूपेण संलग्नं करोति, परन्तु आन्तरिकवक्षःस्थले अधिकं ध्यानं दत्त्वा। केबल क्रॉसओवर वक्षःस्थलस्य मांसपेशिनां परिभाषां बलं च सुधारयितुम् सहायकं भवितुम् अर्हति, यत् वक्षःप्रेसस्य लाभस्य पूरकं भवति ।

ለጋብቻ ተምሳሌ መሐጋዎች बैण्ड लो वैकल्पिक छाती प्रेस

  • बैण्ड चेस्ट प्रेस वर्कआउट
  • निम्न वैकल्पिक वक्षः व्यायाम
  • प्रतिरोध बैंड छाती प्रेस
  • फिटनेस बैण्ड छाती कसरत
  • बैण्डैः सह वक्षःस्थलप्रशिक्षणम्
  • लोअर चेस्ट बैंड प्रेस
  • प्रतिरोध पट्टिका निम्न वक्षः व्यायाम
  • वक्षःस्थलस्य कृते वैकल्पिकं बैण्डप्रेसः
  • Home Chest Workout with Band
  • वक्षःस्थलस्य बलस्य कृते बैण्ड व्यायामः