Thumbnail for the video of exercise: बैण्ड बेंच प्रेस

बैण्ड बेंच प्रेस

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBandaLugar na sohan ng pagaërciso.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बैण्ड बेंच प्रेस

बैण्ड् बेन्च प्रेसः एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः पारम्परिकबेन्चप्रेस् मध्ये परिवर्तनशीलप्रतिरोधं योजयित्वा वक्षःस्थलस्य, स्कन्धस्य, बाहुस्य च मांसपेशिनां वर्धनं करोति इदं प्रारम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति ये स्वस्य उपरितनशरीरस्य शक्तिं मांसपेशीनां स्वरं च वर्धयितुं इच्छन्ति । एषः व्यायामः वांछनीयः यतः एषः न केवलं मांसपेशीबलं सहनशक्तिं च वर्धयति, अपितु स्थिरतां संतुलनं च सुदृढं करोति, येन कस्यापि फिटनेस-दिनचर्यायां महत् परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ बैण्ड बेंच प्रेस

  • भूमौ समतलपादं पृष्ठं च दृढतया निपीड्य पीठिकायां शयनं कुरुत ।
  • स्कन्धविस्तारात् किञ्चित् विस्तृताः हस्ताः हस्तपरिग्रहेण गृहीत्वा रेकतः उत्थापयन्तु ।
  • नियन्त्रितरूपेण वक्षःस्थलं प्रति पट्टिकां न्यूनीकरोतु, यदा पट्टिका अतिरिक्तं प्रतिरोधं प्रदाति।
  • बाहून् पूर्णतया विस्तारयित्वा पट्टिकां पुनः आरम्भस्थानं यावत् धक्कायन्तु, इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु ।

በትኩርቱ መስራት बैण्ड बेंच प्रेस

  • **समीचीनस्थापनम्**: भूमौ दृढतया पादौ रोपयित्वा बेन्चे सपाटं शयनं कुर्वन्तु। एतेन भवन्तः निपीडयितुं स्थिरः आधारः प्राप्स्यति । व्यायामे पादौ नितम्बौ वा पीठिकातः उत्थापनं न कुर्वन्तु यतः एतेन पृष्ठस्य तनावः भवितुम् अर्हति ।
  • **नियन्त्रित-आन्दोलनम्**: बैण्ड-बेन्च-प्रेस्-इत्यस्य अधिकतमं लाभं प्राप्तुं कुञ्जी अस्ति यत् उपरि गमनस्य मार्गे अपि च अधः गमनस्य मार्गे च गतिं नियन्त्रयितुं शक्यते । शीघ्रं पट्टिकां स्नैपं कर्तुं परिहरन्तु, यतः एतेन मांसपेशीनां तनावः भवितुम् अर्हति । तस्य स्थाने मन्दनियन्त्रितविमोचनं प्रति ध्यानं दत्तव्यम् ।
  • **समुचितपरिग्रह**: स्कन्धविस्तारात् किञ्चित् विस्तृतं हस्तं कृत्वा पट्टिकां धारयन्तु। भवतः कटिबन्धाः अग्रभुजैः सह सङ्गताः भवेयुः, न

बैण्ड बेंच प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बैण्ड बेंच प्रेस?

आम्, आरम्भकाः Band Bench Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि, लघुतरप्रतिरोधपट्टिकायाः ​​आरम्भं कृत्वा चोटं परिहरितुं समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। प्रारम्भे प्रशिक्षकः अथवा अनुभवी व्यक्तिः प्रक्रियायाः मार्गदर्शनं करोति चेत् अपि लाभप्रदम् अस्ति। व्यायामस्य कस्यापि दिनचर्यायाः आरम्भात् पूर्वं सर्वदा उष्णतां प्राप्तुं स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት बैण्ड बेंच प्रेस?

  • रिवर्स बैण्ड् बेन्च प्रेसः : अस्मिन् भिन्नतायां बैण्ड्-समूहाः रैकस्य उपरि लंगरिताः भवन्ति, येन लिफ्टस्य अधः भारः न्यूनीकरोति, उपरि च वर्धते, यत् तालाबन्दी-शक्तिं सुधारयितुम् सहायकं भवितुम् अर्हति
  • बैण्ड रेजिस्टेड् बेन्च प्रेस: ​​अस्य भिन्नतायाः कृते भवन्तः बारबेल् तथा तलयोः पट्टिकाः संलग्नं कुर्वन्ति, यथा यथा भवन्तः उपरि धक्कायन्ति तथा प्रतिरोधं वर्धयन्ति, यत् भवतः विस्फोटकशक्तिं सुधारयितुम् साहाय्यं कर्तुं शक्नोति।
  • बैण्डेड् डम्बल बेन्च प्रेस: ​​एतत् भिन्नता डम्बल्स् तथा बैण्ड् इत्येतयोः एकत्र उपयोगं करोति, यत् भवतः मांसपेशिनां चुनौतीं दातुं स्थिरतायाः परिवर्तनशीलप्रतिरोधस्य च अद्वितीयं संयोजनं प्रदाति।
  • एक-बाहु-पट्टिकायुक्त-बेन्च-प्रेस् : अस्मिन् भिन्नतायां एकैकेन बाहुना दबावः भवति, यदा तु पट्टिका प्रतिरोधं प्रदाति, यत् भवतः सामर्थ्ये यत्किमपि असन्तुलनं चिन्तयितुं सुधारयितुं च सहायकं भवितुम् अर्हति

የቡናማ ተጨባጭ ጨዋታዎች बैण्ड बेंच प्रेस?

  • पुश-अपः अन्यः उत्तमः पूरकव्यायामः अस्ति यतोहि ते बैण्ड् बेन्चप्रेस् इत्यस्य समानानां मांसपेशिनां उपयोगं कुर्वन्ति - वक्षः, स्कन्धाः, त्रिकोष्ठाः च - परन्तु तान् शरीरस्य भारस्य सन्दर्भे संलग्नं कुर्वन्ति, कार्यात्मकशक्तिं सहनशक्तिं च प्रवर्धयन्ति
  • इन्क्लाइन् बेन्च प्रेस अपि उत्तमः मेलः अस्ति यतोहि एतत् वक्षःस्थलस्य मांसपेशिनां उपरितनभागे केन्द्रीक्रियते, यत् कदाचित् सपाटबैण्ड् बेन्चप्रेस् इत्यत्र न्यूनतया बलं दातुं शक्यते, येन संतुलितं वक्षःस्थलस्य व्यायामः सुनिश्चितः भवति

ለጋብቻ ተምሳሌ መሐጋዎች बैण्ड बेंच प्रेस

  • बैण्ड बेंच प्रेस वर्कआउट
  • पट्टिकायाः ​​सह वक्षःस्थलस्य व्यायामः
  • प्रतिरोध बैंड बेंच प्रेस
  • वक्षःस्थलस्य कृते बलप्रशिक्षणम्
  • वक्षःस्थलस्य कृते बैण्ड् वर्कआउट्
  • बैण्ड सह बेन्च प्रेस विकल्प
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • प्रतिरोध पट्टिका वक्षः व्यायाम
  • वक्षःस्थलस्य कृते गृहे व्यायामः
  • फिटनेस बैण्ड बेंच प्रेस