Thumbnail for the video of exercise: सहायता प्राप्त एकल लेग प्रेस

सहायता प्राप्त एकल लेग प्रेस

የጨዋታ መረጃ

ስተቃይናSareghali
ንብረትMadalas Makina
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት सहायता प्राप्त एकल लेग प्रेस

सहायकः एकपदप्रेसः एकः लक्षितः व्यायामः अस्ति यः निम्नशरीरस्य, विशेषतः चतुर्णां, हैम्स्ट्रिंग्, ग्लूट्स् च सुदृढं करोति, टोन् च करोति । इदं समायोज्यप्रतिरोधस्य समर्थनस्य च कारणात् आरम्भिकात् उन्नतक्रीडकानां यावत् सर्वेषु फिटनेसस्तरयोः व्यक्तिनां कृते उपयुक्तम् अस्ति । एषः व्यायामः तेषां कृते आदर्शः अस्ति ये शरीरस्य निम्नशरीरस्य शक्तिं सुधारयितुम्, मांसपेशीनां संतुलनं समरूपतां च वर्धयितुं, समग्रं फिटनेस-प्रदर्शनं वर्धयितुं च इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ सहायता प्राप्त एकल लेग प्रेस

  • मञ्चात् एकं पादं निष्कासयन्तु, मञ्चस्य केन्द्रे केवलं एकं पादं त्यक्त्वा, एषः भवतः कार्यपादः भविष्यति।
  • जानुं नितम्बं च विस्तारयित्वा कार्यपदेन मञ्चं दूरं धक्कायन्तु, परन्तु जानुं गतिशिखरे न ताडयन्तु इति सुनिश्चितं कुर्वन्तु ।
  • जानुं नितम्बं च मोचयित्वा शनैः शनैः मञ्चं प्रारम्भस्थानं प्रति प्रत्यागच्छन्तु, प्रत्यागमनसमये भारं नियन्त्रयन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतानि पदानि पुनः कुर्वन्तु, ततः परं पादं प्रति गत्वा पुनः प्रक्रियां कुर्वन्तु ।

በትኩርቱ መስራት सहायता प्राप्त एकल लेग प्रेस

  • **नियन्त्रित आन्दोलन**: द्रुतगतिः, झटकायुक्तानि गतिः परिहरन्तु। अपि तु भारं शनैः उपरि निपीड्य नियन्त्रितरूपेण पुनः अधः अधः कुर्वन्तु । एतेन न केवलं चोटः निवारिता भवति अपितु व्यायामस्य समये भवतः मांसपेशिकाः पूर्णतया नियोजिताः भवन्ति इति सुनिश्चितं भवति ।
  • **गतिस्य सम्यक् परिधिः**: गतिस्य तलभागे जानुनि ९० डिग्री कोणं लक्ष्यं कुर्वन्तु। अधः गमनेन भवतः जानुनि अनुचितं तनावः भवितुम् अर्हति, यदा तु पर्याप्तं न्यूनं न गमनेन व्यायामस्य प्रभावः सीमितः भवितुम् अर्हति ।
  • **जानुनि ताडयितुं परिहरन्तु**: अन्यः सामान्यः त्रुटिः अस्ति यत् गतिस्य उपरि जानुनि ताडनं करणीयम्। एतेन जानुसन्धिषु बहु तनावः भवितुम् अर्हति । किञ्चित् मोचनं अन्तः स्थापयन्तु

सहायता प्राप्त एकल लेग प्रेस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ सहायता प्राप्त एकल लेग प्रेस?

आम्, आरम्भकाः Assisted Single Leg Press अभ्यासं कर्तुं शक्नुवन्ति। तथापि चोटं परिहरितुं सहजं प्रबन्धनीयं च भारं आरभ्यत इति महत्त्वपूर्णम्। प्रथमं व्यक्तिगतप्रशिक्षकः अथवा फिटनेसव्यावसायिकः सम्यक् रूपं, तकनीकं च प्रदर्शयति इति अपि लाभप्रदम् अस्ति। यथा कस्यापि नूतनव्यायामस्य विषये, यथा यथा बलं सहनशक्तिः च सुधरति तथा तथा मन्दं आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम्। सर्वदा स्वशरीरस्य वचनं शृणुत, यदि भवतः किमपि वेदना भवति तर्हि निवर्तयन्तु।

የቀሪቶች ክርትናዎች ምንነት सहायता प्राप्त एकल लेग प्रेस?

  • The Incline Single Leg Press: अस्मिन् भिन्नतायां लेग प्रेस मशीनस्य कोणं झुकावं प्रति समायोजितं भवति, यत् ग्लूट्स्, हैम्स्ट्रिंग् च अधिकं लक्ष्यं करोति
  • स्थिरताकन्दुकेन सह एकपदप्रेसः : अस्मिन् भित्तिविरुद्धं स्थिरताकन्दुकस्य संतुलनं कुर्वन् व्यायामं करणीयम्, यत् कोरं संलग्नं करोति, संतुलनं च सुदृढं करोति
  • नूपुरभारयुक्तः एकपदप्रेसः : एतत् भिन्नता नूपुरभारं धारयित्वा व्यायामे अतिरिक्तप्रतिरोधं योजयति, यत् शक्तिं मांसपेशीद्रव्यं च वर्धयितुं साहाय्यं कर्तुं शक्नोति।
  • डम्बलयुक्तः एकपदः प्रेसः : अस्मिन् कार्यपदस्य समानपक्षस्य हस्ते डम्बलं धारयितुं भवति, यत् व्यायामे अतिरिक्तं आव्हानं योजयति

የቡናማ ተጨባጭ ጨዋታዎች सहायता प्राप्त एकल लेग प्रेस?

  • फुफ्फुसाः सहायकैकपदप्रेसस्य अपि पूरकाः सन्ति यतोहि तेषु एकपक्षीयगतिः भवति, यत् मांसपेशीनां असन्तुलनं सम्यक् कर्तुं, स्थिरतां वर्धयितुं, कार्यबलं च प्रवर्धयितुं च सहायकं भवति, यथा पादप्रेसः
  • स्टेप-अप-व्यायामः अन्यः पूरक-व्यायामः अस्ति, यतः सः सहायक-एक-पद-प्रेस्-इत्यस्य समानं धक्का-गतिम् अनुकरणं करोति, तथैव कोरं च संलग्नं करोति, संतुलनं च वर्धयति, अधिकं व्यापकं निम्न-शरीर-व्यायामं प्रदाति

ለጋብቻ ተምሳሌ መሐጋዎች सहायता प्राप्त एकल लेग प्रेस

  • एकल लेग प्रेस वर्कआउट
  • ऊरु सुदृढीकरण व्यायाम
  • लीवरेज मशीन लेग प्रेस
  • सहायता प्राप्त पैर प्रेस मशीन
  • एकपद ऊरु व्यायाम
  • सहायक एक पाद प्रेस
  • लेग प्रेस इत्यनेन ऊरु टोनिङ्ग्
  • ऊरुणां कृते एकपदं दबावः
  • लीवरेज मशीन् इत्यत्र लेग प्रेस
  • सहायता प्राप्त एकल पैर ऊंघ कसरत