Thumbnail for the video of exercise: धनुर्धरः धक्कायतु

धनुर्धरः धक्कायतु

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትPectoralis Major Clavicular Head, Pectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት धनुर्धरः धक्कायतु

आर्चर पुश अप एकः चुनौतीपूर्णः उपरितनशरीरस्य व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, त्रिकोष्ठं च लक्ष्यं करोति तथा च कोरं संलग्नं करोति संतुलनं च सुधारयति इदं मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति ये स्वस्य पुश-अप-विविधतां तीव्रं कर्तुं समग्रशक्तिं वर्धयितुं च इच्छन्ति। एषः व्यायामः वांछनीयः यतः एषः न केवलं मांसपेशीपरिभाषां समरूपतां च वर्धयति, अपितु क्रीडासु दैनन्दिनक्रियासु च प्रयुक्तानां गतिप्रतिमानानाम् अनुकरणं कृत्वा कार्यात्मकसुष्ठुतायां सुधारं करोति

አስተያየት ወይም: በተጨነው እርምጃ धनुर्धरः धक्कायतु

  • स्कन्धस्य अधः स्थितं बाहुं मोचयित्वा अन्यं बाहुं ऋजुं कृत्वा अङ्गुलीः भूमौ स्पृशन्ति इति कृत्वा शरीरं तलम् प्रति अवनयतु
  • स्कन्धस्य अधः स्थितस्य बाहुस्य बलस्य उपयोगे ध्यानं दत्त्वा स्वशरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एकस्मिन् पार्श्वे एव व्यायामं पुनः कुर्वन्तु, ततः पार्श्वयोः परिवर्तनं कुर्वन्तु, स्कन्धस्य अधः विस्तारितं बाहुं अपरं च पार्श्वे बहिः चालयन्तु
  • सन्तुलितबलविकासः सुनिश्चित्य प्रत्येकस्य सेट् कृते वैकल्पिकपक्षेषु निरन्तरं कुर्वन्तु।

በትኩርቱ መስራት धनुर्धरः धक्कायतु

  • **समीचीनं रूपं निर्वाहयन्तु**: जनाः सर्वाधिकं सामान्यं त्रुटिं कुर्वन्ति यत् सम्यक् रूपं न निर्वाहयन्ति। शिरःतः पार्ष्णिपर्यन्तं ऋजुरेखायां शरीरं भवेत् । यदा त्वं शरीरं अवनयसि तदा एकः बाहुः पार्श्वे प्रसारितः भवेत्, अपरः बाहुः कटिबन्धे च नमति, शरीरं तलं प्रति आनयति विस्तारितः बाहुः ऋजुः भवितव्यः, न तु कोणे नतव्यः।
  • **स्वस्य गतिं नियन्त्रयन्तु**: व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। Archer Push up इत्यस्य अधिकतमं लाभं प्राप्तुं कुञ्जी अस्ति यत् भवतः गतिं नियन्त्रयितुं शक्यते, अधः गमनमार्गे अपि च उपरि गमनमार्गे अपि । एतेन अधिकानि मांसपेशीतन्तुः संलग्नाः भविष्यन्ति, उत्तमं परिणामं च प्राप्स्यति ।
  • **Don’t Neglect Your Core**: एकः सामान्यः त्रुटिः अस्ति यत्...

धनुर्धरः धक्कायतु ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ धनुर्धरः धक्कायतु?

आम्, आरम्भकाः आर्चर पुश अप व्यायामं कर्तुं शक्नुवन्ति, परन्तु मानकपुश अप इत्यस्य उन्नतविविधता इति मन्यते । अस्य कृते उच्चस्तरस्य उपरितनशरीरस्य बलस्य, संतुलनस्य, समन्वयस्य च आवश्यकता भवति । यदि भवान् आरम्भकः अस्ति तर्हि मूलभूतपुश अप्स् इत्यनेन आरभ्य क्रमेण आर्चर पुश अप इत्यादिषु कठिनतरविविधतासु प्रगतिः कर्तव्यः । चोटं परिहरितुं समुचितरूपं स्थापयितुं अपि महत्त्वपूर्णम् अस्ति। यदि भवान् अनिश्चितः अस्ति तर्हि फिटनेस-व्यावसायिकेन वा व्यक्तिगत-प्रशिक्षकेन वा परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት धनुर्धरः धक्कायतु?

  • Wide Grip Archer Push Up: अस्मिन् भिन्नतायां भवतः हस्ताः स्कन्धविस्तारात् विस्तृताः पृथक् स्थापिताः भवन्ति, भिन्न-भिन्न-मांसपेशी-समूहान् लक्ष्यं कृत्वा भवतः शक्तिं संतुलनं च भिन्नं चुनौतीं प्रदाति
  • Decline Archer Push Up: अस्मिन् Archer Push Up भिन्नतायां भवतः पादौ उन्नतपृष्ठे स्थापनं भवति, यत् भवतः उपरितनशरीरे अधिकं भारं योजयित्वा कठिनतां वर्धयति।
  • Diamond Archer Push Up: अस्मिन् संस्करणे भवन्तः स्वहस्तेन हीरकस्य आकारं निर्मान्ति, स्वस्य त्रिकोष्ठेषु, आन्तरिकवक्षःस्थलस्य मांसपेशिषु च अधिकं ध्यानं ददति।
  • प्लायमेट्रिक आर्चर पुश अप: अस्मिन् आर्चर पुश अप भिन्नतायां यदा भवान् पक्षं परिवर्तयति तदा एकं कूदनतत्त्वं योजयति, यत् भवतः विस्फोटकशक्तिं समन्वयं च वर्धयति।

የቡናማ ተጨባጭ ጨዋታዎች धनुर्धरः धक्कायतु?

  • तख्ताः : तख्ताः विशेषतः पार्श्वफलकाः कोरं उपरितनशरीरं च सुदृढां कुर्वन्ति, यत् आर्चरपुश-अप-काले समुचितरूपं संतुलनं च निर्वाहयितुम् अत्यावश्यकम्
  • विस्तृतपरिग्रहपुल्-अपः : अयं व्यायामः लैटिसिमस डोर्सी, बाइसेप्स्, डेल्टोइड्स् च लक्ष्यं करोति, ते एव मांसपेशीसमूहाः येषां उपयोगः आर्चरपुश-अपस्य समये भवति, अतः भवतः समग्रशक्तिः, सहनशक्तिः च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች धनुर्धरः धक्कायतु

  • आर्चर धक्का अप वर्कआउट
  • शरीरस्य भारस्य वक्षःस्थलस्य व्यायामः
  • आर्चर पुश अप तकनीक
  • Archer Push ups कथं करणीयम्
  • वक्षःस्थलस्य कृते शरीरस्य भारस्य प्रशिक्षणम्
  • आर्चर पुश अप लाभ
  • वक्षःस्थलस्य कृते विविधताः उपरि धक्कायन्तु
  • वक्षःस्थलस्य दृढीकरणव्यायामाः
  • गृहे वक्षःस्थलस्य व्यायामः
  • उन्नत पुश अप व्यायाम