Thumbnail for the video of exercise: अपहरणकर्ता पोलिसिस लॉन्गस

अपहरणकर्ता पोलिसिस लॉन्गस

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अपहरणकर्ता पोलिसिस लॉन्गस

एब्डक्टर पोलिसिस् लॉन्गस् व्यायामः एकः लाभप्रदः वर्कआउट् अस्ति यः मुख्यतया अङ्गुष्ठं कटिबन्धं च सुदृढं करोति, पकडबलं वर्धयति, सूक्ष्ममोटरकौशलं च सुधारयति। विशेषतया क्रीडकानां, संगीतकारानाम्, कलाकारानां, अथवा कार्पल टनल सिण्ड्रोम अथवा गठिया इत्यादिभिः रोगैः पीडितानां व्यक्तिनां कृते उपयोगी भवति । एतत् व्यायामं कृत्वा तेषां हस्तनिपुणतां वर्धयितुं शक्यते, यत् सटीकता-नियन्त्रण-आवश्यककार्ययोः कृते महत्त्वपूर्णं भवति, अतिप्रयोगेन वा तनावेन वा सम्बद्धं वेदनां सम्भाव्यतया न्यूनीकर्तुं शक्यते

አስተያየት ወይም: በተጨነው እርምጃ अपहरणकर्ता पोलिसिस लॉन्गस

  • भूमौ समतलपादं पृष्ठं च ऋजुं कृत्वा आरामेन उपविशतु।
  • प्रतिरोधपट्टिकायाः ​​एकं अन्तं हस्ते धारयन्तु, अङ्गुष्ठं ऊर्ध्वं दर्शयित्वा ।
  • तनावस्य निर्माणार्थं पट्टिकायाः ​​अन्यतमं अन्तं पादस्य अधः सुरक्षितं कुर्वन्तु।
  • शनैः शनैः अङ्गुष्ठं हस्तात् दूरं कृत्वा पट्टिकां प्रसारयन्तु, ततः शनैः शनैः आरम्भस्थानं प्रति आगच्छन्तु ।
  • एतत् गतिं १०-१५ वारं पुनः कुर्वन्तु, ततः परं हस्तं प्रति गच्छन्तु ।

በትኩርቱ መስራት अपहरणकर्ता पोलिसिस लॉन्गस

  • वार्म-अप : सर्वदा वार्म-अप इत्यनेन आरभत। अस्मिन् हस्तविस्तारः, कटिबन्धस्य मोचन/विस्तारव्यायामः च अन्तर्भवितुं शक्नुवन्ति । एतेन व्यायामार्थं मांसपेशिनां सज्जीकरणेन चोटस्य निवारणे साहाय्यं भवति ।
  • उचितं रूपम् : सुनिश्चितं कुरुत यत् भवान् अभ्यासं सम्यक् करोति। अङ्गुष्ठः तालात् दूरं गच्छति, न केवलं ऊर्ध्वं गच्छति। कटिबन्धस्य मोचनं वा अन्याङ्गुलीनां चालनं वा वर्जयेत् । एतानि सामान्यानि त्रुटयः सन्ति येषां कारणेन चोटः अथवा अप्रभावी प्रशिक्षणं भवितुम् अर्हति ।
  • प्रतिरोधस्य उपयोगं कुर्वन्तु : एपीएल-इत्यस्य सुदृढीकरणाय प्रतिरोधं योजयितव्यम् । एतत् रबरपट्टिकायाः ​​अथवा हस्तव्यायामकस्य उपयोगेन कर्तुं शक्यते । प्रकाशप्रतिरोधेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः शक्तिः सुधरति।
  • नियन्त्रित-गतिः : मन्द-नियन्त्रित-गतिभिः सह व्यायामं कुर्वन्तु । द्रुतं, झटकायुक्तं गतिं परिहरन्तु येन तनावः वा चोटः वा भवितुम् अर्हति ।

अपहरणकर्ता पोलिसिस लॉन्गस ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अपहरणकर्ता पोलिसिस लॉन्गस?

Abductor Pollicis Longus इति अग्रभुजस्य एकः मांसपेशी अस्ति या अङ्गुष्ठस्य नियन्त्रणार्थं कार्यं करोति । व्यायामः न, अपितु मांसपेशी अस्ति। तथापि, एतत् मांसपेशीं लक्ष्यं कृत्वा व्यायामाः आरम्भकैः कर्तुं शक्यन्ते, परन्तु चोटं परिहरितुं लघुप्रतिरोधेन आरम्भः महत्त्वपूर्णः अस्ति । अङ्गुलीनां परितः रबरपट्टिकायाः ​​उपयोगेन तान् पृथक् प्रसारयितुं वा हस्तपरिग्रहबलवर्धकस्य उपयोगः वा इत्यादीनि अङ्गुष्ठापहरणस्य व्यायामाः अस्याः मांसपेशीयाः सुदृढीकरणे सहायकाः भवितुम् अर्हन्ति सम्यक् रूपं, तकनीकं च सुनिश्चित्य फिटनेस-व्यावसायिकात् सल्लाहं प्राप्तुं सर्वदा अनुशंसितम् अस्ति ।

የቀሪቶች ክርትናዎች ምንነት अपहरणकर्ता पोलिसिस लॉन्गस?

  • केषुचित् सन्दर्भेषु Abductor pollicis longus सर्वथा अनुपस्थितं भवितुम् अर्हति, यत् अन्यत् विविधता अस्ति ।
  • Abductor pollicis longus इत्यस्य एकः अद्वितीयः विविधता तदा भवति यदा सः extensor pollicis brevis इत्यनेन सह संलयनं करोति ।
  • कदाचित्, Abductor pollicis longus इत्यस्य प्रथममेटाकार्पल् अस्थिपर्यन्तं गच्छन् अतिरिक्तः स्खलनः भवितुम् अर्हति ।
  • Abductor pollicis longus इत्यस्य अन्यः विविधता तदा भवति यदा सः उल्ना-त्रिज्याः स्थाने अन्तर्अस्थि-झिल्लीतः उत्पद्यते ।

የቡናማ ተጨባጭ ጨዋታዎች अपहरणकर्ता पोलिसिस लॉन्गस?

  • कटिबन्धविस्तारव्यायामः : प्रतिरोधस्य विरुद्धं स्वस्य कटिबन्धं विस्तारयित्वा भवन्तः न केवलं कटिबन्धविस्तारं नियन्त्रयन्ति इति मांसपेशिनां कार्यं कुर्वन्ति अपितु परोक्षरूपेण Abductor Pollicis Longus इत्यस्य सुदृढीकरणं कुर्वन्ति, यतः एतत् अस्मिन् आन्दोलनस्य समये कटिबन्धस्य स्थिरीकरणे सहायकं भवति।
  • पकडसुदृढीकरणव्यायामः : अस्मिन् तनावगोलकं वा पकडबलवर्धकं वा निपीडयितुं भवति, यत् पकडस्य विमोचनस्य च क्रियायां संलग्नं कृत्वा Abductor Pollicis Longus इत्यस्य कार्यं करोति, अतः तस्य शक्तिः सहनशक्तिः च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች अपहरणकर्ता पोलिसिस लॉन्गस

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • अपहरणकर्ता पोलिसिस लॉन्गस कसरत
  • अग्रभुजस्य मांसपेशिनां सुदृढीकरणम्
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अपहरणकर्ता पोलिसिस लॉन्गस शरीर भार प्रशिक्षण
  • अग्रभुजस्य सुदृढीकरणस्य वर्कआउट्
  • अपहरणकर्ता पोलिसिस् लॉन्गस् कृते शरीरस्य भारस्य दिनचर्या
  • अग्रभुजस्नायुषु व्यायामाः
  • अपहरणकर्ता पोलिसिस लॉन्गस व्यायाम
  • दृढतर अग्रभुजानां कृते शरीरस्य भारस्य वर्कआउट्।