Thumbnail for the video of exercise: कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव

कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव

Wrist Ulnar Deviator and Flexor Stretch इति एकः लाभप्रदः व्यायामः अस्ति यः कटिबन्धे लचीलापनं शक्तिं च वर्धयितुं समग्रं हस्तकार्यं वर्धयति। विशेषतया तेषां व्यक्तिनां कृते उपयुक्तं यत् ये कार्याणि कुर्वन्ति येषु पुनः पुनः कटिबन्धस्य गतिः आवश्यकी भवति, यथा टङ्कनं वा वाद्यं वा, कटिबन्धसम्बद्धाघातात् स्वस्थतां प्राप्नोति एषः व्यायामः वांछनीयः यतः एषः कटिबन्धस्य तनावस्य निवारणे, गतिशीलतायाः सुधारणे, सम्भाव्यतया भविष्ये कटिबन्धसम्बद्धानां विषयाणां निवारणे च सहायकः भवितुम् अर्हति ।

አስተያየት ወይም: በተጨነው እርምጃ कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव

  • तदनन्तरं मन्दं कटिबन्धं पार्श्वे लघु अङ्गुलीं प्रति मोचयन्तु यावत् अग्रबाहौ मृदुमध्यमविस्तारं न अनुभवन्ति ।
  • एतत् स्थानं प्रायः १५ तः ३० सेकेण्ड् यावत् धारयन्तु, येन सुनिश्चितं भवति यत् भवन्तः किमपि वेदनाम् असुविधां वा न जनयन्ति ।
  • ततः शनैः शनैः कटिबन्धं अधः मोचयन्तु, अन्येन हस्तेन मन्दं आकृष्य खिन्नं गभीरं कुर्वन्तु ।
  • प्रत्येकं हस्ते ३ तः ५ वारं पुनः एतत् व्यायामं कुर्वन्तु, सम्पूर्णे व्यायामे आरामेन श्वसनं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव

  • सम्यक् आसनम् : आरम्भात् पूर्वं सुनिश्चितं कुर्वन्तु यत् भवान् समीचीनमुद्रायां अस्ति। ऋजुं उपविशन्तु वा तिष्ठन्तु, स्कन्धान् आरामं कृत्वा अधः स्थापयन्तु, कोणं च ९० डिग्री कोणे भवेत् । तव हस्तः पुरतः भवितव्यः, तालुः अधः।
  • क्रमिकं खिन्नता : खिन्नं क्रमेण मन्दं च कर्तव्यम्। कटिबन्धं असहजस्थितौ झटका वा बाध्यं वा परिहरन्तु। खिन्नस्य उद्देश्यं भवतः गतिपरिधिं वर्धयितुं भवति, न तु वेदनाम् उत्पन्नं कर्तुं । यदि भवन्तः किमपि असुविधां वा वेदनाम् अनुभवन्ति तर्हि खिञ्चनं स्थगयन्तु।
  • Hold the Stretch: एकदा भवन्तः स्वस्य कटिबन्धं यत्र...

कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव?

आम्, आरम्भकाः Wrist Ulnar Deviator तथा Flexor Stretch इति व्यायामं कर्तुं शक्नुवन्ति। इदं सरलं व्यायामं यत् लचीलापनं सुधारयितुम्, चोटस्य जोखिमं न्यूनीकर्तुं च सहायकं भवति । तथापि, कस्यापि व्यायामस्य इव, मांसपेशीषु तनावः न भवेत् इति शनैः शनैः आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम् अस्ति । अभ्यासः सम्यक् क्रियते इति सुनिश्चित्य आरम्भे समुचितं मार्गदर्शनं वा पर्यवेक्षणं वा भवितुं अपि लाभप्रदम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव?

  • Standing Wrist Ulnar Deviator and Flexor Stretch: अस्मिन् भिन्नतायां भवन्तः स्थातुं भित्तिं वा अन्यं ऊर्ध्वाधरपृष्ठं वा उपयुज्य स्वहस्ते दबावं प्रयोजयन्ति स्म, येन गहनतरं खिञ्चनं प्रवर्धितं भवति।
  • तौलिया-सहायतायुक्तं कटिबन्धस्य उल्नार-विचलनकर्ता तथा फ्लेक्सर-खिंचनम् : अस्मिन् खिंचावं वर्धयितुं लघु-तौल्यस्य अथवा प्रतिरोध-पट्टिकायाः ​​उपयोगः भवति, तनावं वर्धयितुं अन्तयोः मन्दं खींचनं भवति
  • भारित कलाई उल्नार विचलनकर्ता तथा फ्लेक्सर खिंचाव: व्यायामे हल्कं हस्तभारं योजयित्वा अतिरिक्तप्रतिरोधः प्रदातुं शक्यते, खिंचावः गभीरः भवति तथा च सम्भाव्यतया तस्य प्रभावशीलतां वर्धयितुं शक्यते।
  • गतिशील कलाई उल्नार विचलनकर्ता तथा फ्लेक्सर खिंचाव: खिंचावं स्थिररूपेण धारयितुं स्थाने, गतिशीलरूपेण, गतिं, फ्लेक्सिंग् तथा च स्वस्य कटिबन्धं धीरेण नियन्त्रितरूपेण विस्तारयितुं च योजयितुं शक्नुवन्ति

የቡናማ ተጨባጭ ጨዋታዎች कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव?

  • अङ्गुलीकण्डरा ग्लाइड् : एषः व्यायामः कटिबन्धस्य उल्नार् डिविएटरस्य तथा फ्लेक्सर स्ट्रेच् इत्यस्य पूरकः भवति यतः अङ्गुलीषु कटिबन्धे च गतिपरिधिं वर्धयितुं साहाय्यं करोति, येन उल्नार् डिविएटरस्य फ्लेक्सर स्ट्रेच् च प्रभावशीलतायां सुधारः भवति कटिबन्धात् अङ्गुलीपर्यन्तं धावन्तः कण्डराः प्रसारयित्वा दृढं कृत्वा च एतत् करोति ।
  • अग्रभुजस्य प्रोनेशन तथा सुपिनेशन : अयं व्यायामः अग्रभुजस्य कटिबन्धस्य च परिभ्रमणार्थं उत्तरदायी मांसपेशिनां लक्ष्यं कृत्वा Wrist Ulnar Deviator तथा Flexor Stretch इत्येतयोः पूरकः भवति एतेन समग्ररूपेण कटिबन्धस्य अग्रभुजस्य च लचीलता वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች कलाई उल्नार विचलनकर्ता एवं फ्लेक्सर खिंचाव

  • उल्नार विचलन खिंचाव
  • कटिबन्ध फ्लेक्सर व्यायाम
  • शरीरस्य वजन अग्रभुज कसरत
  • उल्नार विचलन अभ्यास
  • कटिबन्ध खिंचाव दिनचर्या
  • शरीर का वजन उल्नार विचलन कसरत
  • अग्रभुज फ्लेक्सर खिंचाव
  • कटिबन्ध फ्लेक्सर तथा उल्नार डिविएटर व्यायाम
  • शरीर के वजन कलाई फ्लेक्सर खिंचाव
  • अग्रभुज सुदृढीकरण व्यायाम