Thumbnail for the video of exercise: त्रिसेप्स डुबकी तल

त्रिसेप्स डुबकी तल

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት त्रिसेप्स डुबकी तल

Triceps Dips Floor इति शरीरस्य भारस्य व्यायामः यः मुख्यतया त्रिकोष्ठं लक्ष्यं करोति, यत् शरीरस्य उपरितनभागे शक्तिं मांसपेशीपरिभाषां च निर्मातुं साहाय्यं करोति । एषः व्यायामः सर्वेषु फिटनेस-स्तरयोः व्यक्तिनां कृते उपयुक्तः अस्ति, यतः स्वस्य क्षमतायाः लक्ष्यस्य च अनुरूपं सहजतया परिवर्तनं कर्तुं शक्यते । जनाः Triceps Dips Floor कर्तुं चयनं कर्तुं शक्नुवन्ति यतोहि अस्य कृते विशेषसाधनस्य आवश्यकता नास्ति, कुत्रापि कर्तुं शक्यते, तथा च प्रभावीरूपेण शरीरस्य उपरितनभागं संलग्नं करोति, येन समग्रकार्यक्षमतायां सुधारः भवति।

አስተያየት ወይም: በተጨነው እርምጃ त्रिसेप्स डुबकी तल

  • बाहून् ऋजुं कृत्वा नितम्बं उपरि धक्कायन्तु, हस्तपादं स्थाने स्थापयित्वा शरीरं भूमौ उत्थापयेत् ।
  • यावत् नितम्बः प्रायः तलम् न स्पृशति तावत् कोणौ नत्वा शरीरं पुनः अधः अधः कुर्वन्तु, परन्तु शरीरस्य भारं तलस्य उपरि न स्थापयन्तु ।
  • पुनः बाहून् ऋजुं कृत्वा शरीरं पुनः उपरि धक्कायन्तु, आरम्भस्थानं प्रति आगत्य ।
  • एतत् गतिं निर्धारितसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः कुर्वन्तु, येन भवन्तः सम्पूर्णे अभ्यासे नियन्त्रणं सम्यक् रूपं च निर्वाहयन्ति इति सुनिश्चितं भवति ।

በትኩርቱ መስራት त्रिसेप्स डुबकी तल

  • कोणानि समीपे एव स्थापयन्तु : एकः सामान्यः त्रुटिः कोणानां ज्वलनं भवति, येन स्कन्धसन्धिषु तनावः भवितुम् अर्हति । अपितु शरीरस्य अवनयनं, उन्नयनं च कुर्वन् कोणौ शरीरस्य समीपे एव स्थापयन्तु । एतेन व्यायामस्य केन्द्रबिन्दुः भवतः त्रिकोष्ठेषु एव तिष्ठति इति सुनिश्चितं भविष्यति ।
  • नियन्त्रितगतिः : गतिभिः त्वरितम् आगमनं परिहरन्तु। मन्दं नियन्त्रितरूपेण शरीरं अधः कृत्वा पुनः उपरि धक्कायन्तु । एतेन भवतः मांसपेशिनां अधिकप्रभाविते संलग्नता भविष्यति तथा च चोटस्य जोखिमः न्यूनीभवति ।
  • वार्म अप : कस्यापि शक्तिप्रशिक्षणव्यायामस्य पूर्वं चोटं निवारयितुं मांसपेशिनां तापनं महत्त्वपूर्णम् अस्ति। भवन्तः किञ्चित् लघु कार्डियो कृत्वा एतत् कर्तुं शक्नुवन्ति, यथा...

त्रिसेप्स डुबकी तल ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ त्रिसेप्स डुबकी तल?

आम्, आरम्भकाः अवश्यमेव Triceps Dips Floor व्यायामं कर्तुं शक्नुवन्ति। इदं महान् व्यायामः यः त्रिकोष्ठं लक्ष्यं करोति, यत् प्रायः बहवः जनानां कृते कष्टक्षेत्रं भवति। परन्तु आरम्भकाः न्यूनाधिकसंख्यायां पुनरावृत्तयः, सेट् च आरभन्ते, क्रमेण च यथा यथा बलवन्तः भवन्ति तथा तथा वर्धन्ते । चोटं परिहरितुं समुचितरूपं सुनिश्चितं कर्तुं अपि महत्त्वपूर्णम् अस्ति। यदि व्यायामस्य समये किमपि असुविधा वा वेदना वा अनुभूयते तर्हि स्थगयित्वा फिटनेस-व्यावसायिकेन सह परामर्शः करणीयः ।

የቀሪቶች ክርትናዎች ምንነት त्रिसेप्स डुबकी तल?

  • भारित-डुबकी : तीव्रताम् वर्धयितुं भवन्तः अङ्के भार-प्लेट् अथवा पादयोः मध्ये डम्बल्-इत्यनेन सह त्रिकोण-डुबकीं कर्तुं शक्नुवन्ति ।
  • एकपद-डुबकी : अस्मिन् विविधतायां डुबकीं कुर्वन् एकं पादं तलात् उत्थापनं भवति, यत् कोरं अपि संलग्नं करोति, संतुलनं च सुधरयति
  • उन्नतपादस्य डुबकी : अस्मिन् भिन्नतायां हस्तौ पादौ च पृथक् पृथक् पृष्ठेषु (द्वौ बेन्चौ इव) उन्नतौ भवतः, येन अधिकशरीरभारः प्रवृत्तः भवति चेत् कठिनतायाः स्तरः वर्धते
  • स्थिरताकन्दुकेन सह त्रिसेप्स् डुबकी : अस्मिन् भिन्नतायां तलस्य स्थाने स्थिरताकन्दुकस्य उपरि हस्तौ स्थापनं भवति, यत् अस्थिरतायाः एकं तत्त्वं योजयति तथा च कोरस्नायुषु अधिकं संलग्नं करोति

የቡናማ ተጨባጭ ጨዋታዎች त्रिसेप्स डुबकी तल?

  • कपाल-क्रशर्-इत्येतत् Triceps Dips Floor इव त्रिकोष्ठेषु तीव्ररूपेण ध्यानं ददाति, परन्तु ते अग्रबाहुषु अपि संलग्नाः भवन्ति, येन ते बाहुबलं आकारं च वर्धयितुं सम्यक् व्यायामः भवति
  • निकट-परिग्रह-बेन्च-प्रेस् अन्यः लाभप्रदः व्यायामः अस्ति यः ट्राइसेप्स् डिप्स् फ्लोरस्य पूरकः अस्ति, यतः ते न केवलं ट्राइसेप्स्-इत्यस्य सुदृढीकरणं कुर्वन्ति अपितु वक्षःस्थलस्य स्कन्धयोः च कार्यं कुर्वन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች त्रिसेप्स डुबकी तल

  • शरीरस्य भारस्य त्रिकोणव्यायामः
  • त्रिसेप डुबकी कसरत
  • ऊर्ध्वबाहुबलवर्धनव्यायामाः
  • त्रिकोणानां कृते गृहे वर्कआउट्
  • शरीरस्य भारस्य उपरिभागस्य व्यायामः
  • त्रिसेपः तलस्य उपरि डुबति
  • न उपकरणं त्रिकोणवर्कआउट्
  • त्रिसेप्सः भारं विना डुबति
  • ऊर्ध्वबाहुयोः कृते तलव्यायामः
  • बाहुस्नायुषु शरीरस्य भारस्य व्यायामाः