Thumbnail for the video of exercise: त्रिसेप्स डुबकी

त्रिसेप्स डुबकी

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት त्रिसेप्स डुबकी

त्रिसेप्स् डिप् एकः शक्तिशाली शरीरस्य भारस्य व्यायामः अस्ति यः मुख्यतया त्रिसेप्स् लक्ष्यं कृत्वा सुदृढं करोति, परन्तु स्कन्धान्, वक्षःस्थलं, पृष्ठस्य उपरिभागं च नियोजयति एषः व्यायामः आरम्भकात् उन्नतक्रीडकानां यावत् सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्तः अस्ति, यतः उपयोक्तुः क्षमतायाः अनुरूपं परिवर्तनं कर्तुं शक्यते । जनाः न केवलं शरीरस्य उपरितनशक्तिं मांसपेशीस्वरं च निर्मातुं, अपितु स्वस्य समग्रशरीरस्थिरतां कार्यात्मकसुष्ठुतां च सुधारयितुम् अपि Triceps Dips कर्तुम् इच्छन्ति।

አስተያየት ወይም: በተጨነው እርምጃ त्रिसेप्स डुबकी

  • अङ्गुलीः अग्रेमुखाः सन्ति इति सुनिश्चित्य पीठिकायां हस्तौ स्कन्धविस्तारं स्थापयन्तु, पादौ पुरतः बहिः गच्छन्तु येन भवतः पादौ ऋजुः भवति
  • शनैः शनैः कोणं यावत् ९०-अङ्क-कोणं न प्राप्नोति तावत् यावत् मोचयित्वा स्वशरीरं भूमौ अवनमयतु, पृष्ठं पीठिकायाः ​​समीपे एव स्थापयतु ।
  • एकदा भवन्तः गतितलं प्राप्तवन्तः तदा भवतः शरीरं पुनः आरम्भस्थाने आनेतुं भवतः त्रिकोष्ठस्य उपयोगेन स्वशरीरं पुनः उपरि धक्कायन्तु ।
  • इष्टमात्रायां पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, सम्पूर्णे व्यायामे भवतः कोरं नियोजितं, शरीरं च बेन्चस्य समीपे एव स्थापयितुं सुनिश्चितं कुर्वन्तु

በትኩርቱ መስራት त्रिसेप्स डुबकी

  • नियन्त्रितगतिः : यदा भवन्तः स्वशरीरं अवनयन्ति तदा नियन्त्रितरूपेण कुर्वन्तु । यावत् भवतः कोणाः प्रायः ९०-अङ्क-कोणे न नन्ति तावत् अधः अधः कुर्वन्तु, ततः पुनः उपरि धक्कायन्तु । शीघ्रं अधः पतनं अतिशीघ्रं वा उपरि धक्कायितुं वा परिहरन्तु, यतः एतेन चोटस्य जोखिमः वर्धते, व्यायामस्य प्रभावः न्यूनीकर्तुं शक्यते च ।
  • शरीरं समीपे एव स्थापयतु : एकः सामान्यः त्रुटिः अस्ति यत् शरीरं पीठिकातः कुर्सीतः वा अतिदूरे स्थापयति । भवतः शरीरं सम्पूर्णे व्यायामे बेन्चस्य समीपे एव तिष्ठेत् येन त्रिकोष्ठं प्रभावीरूपेण लक्ष्यं भवति तथा च स्कन्धेषु कटिबन्धेषु च अनावश्यकं तनावः न भवति
  • कोणौ न ताडयन्तु : शरीरं पुनः उपरि धक्कायन्ते सति कोणौ पूर्णतया ताडयितुं परिहरन्तु। पालयित्वा क

त्रिसेप्स डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ त्रिसेप्स डुबकी?

आम्, आरम्भकाः Triceps Dip व्यायामं कर्तुं शक्नुवन्ति, परन्तु यदि भवान् शक्तिप्रशिक्षणे नूतनः अस्ति तर्हि परिवर्तितसंस्करणेन आरम्भः महत्त्वपूर्णः अस्ति। यथा - भवन्तः पीठिकायां कुर्सिषु वा डुबकीं कृत्वा आरभुं शक्नुवन्ति । यथा यथा भवन्तः बलं निर्मान्ति तथा तथा समानान्तर-बार-डिप्स् अथवा रिंग-डिप्स् इत्यादिषु अधिकचुनौत्यपूर्णसंस्करणेषु प्रगतिम् कर्तुं शक्नुवन्ति । चोटं परिहरितुं समुचितरूपं निर्वाहयितुम् सदैव स्मर्यताम् तथा च यदि व्यायामं कथं कर्तव्यमिति अनिश्चितः अस्ति तर्हि फिटनेस-व्यावसायिकेन सह परामर्शं कुर्वन्तु।

የቀሪቶች ክርትናዎች ምንነት त्रिसेप्स डुबकी?

  • समानान्तर-बार-डुबकी : अस्य विविधतायाः कृते डुबकी-स्थानकस्य अथवा समानान्तर-पट्टिकायाः ​​आवश्यकता भवति, यत्र भवन्तः दण्डान् गृहीत्वा स्वशरीरं तावत्पर्यन्तं अधः नयन्ति यावत् भवतः कोहनीः ९०-डिग्री-कोणे न भवन्ति
  • रिंग डिप्स् : अस्मिन् संस्करणे भवान् जिम्नास्टिक रिंग्स् अथवा TRX स्ट्रैप्स् इत्यस्य उपयोगं करोति, यत् अस्थिरतायाः एकं तत्त्वं योजयति तथा च भवतः कोरं अधिकं संलग्नं करोति।
  • भारयुक्ताः डुबकीः : कटिभागे भारमेखलां संलग्नं कृत्वा अथवा गुल्फयोः मध्ये डम्बलं धारयित्वा भवन्तः स्वस्य त्रिकोष्ठस्य डुबकीसु कठिनतां योजयितुं शक्नुवन्ति।
  • एकपद-डुबकी : अस्मिन् भिन्नता डुबकीं कुर्वन् एकं पादं भूमौ उत्थापनं भवति, यत् भवतः कोरं संलग्नं करोति तथा च भवतः संतुलने अतिरिक्तं आव्हानं योजयति

የቡናማ ተጨባጭ ጨዋታዎች त्रिसेप्स डुबकी?

  • Skull Crushers विशेषतया triceps इत्येतत् लक्ष्यं कुर्वन्ति, यथा Triceps Dips इव, परन्तु ते भवन्तं मांसपेशीं अधिकं पृथक् कृत्वा तस्य संकोचनं विस्तारं च केन्द्रीक्रियितुं शक्नुवन्ति, तस्मात् बलं आकारं च वर्धयन्ति
  • निकट-परिग्रह-बेन्च-प्रेस् अन्यः प्रभावी व्यायामः अस्ति यः त्रिसेप्स्-डिप्स्-इत्यस्य पूरकः अस्ति, यतः ते न केवलं त्रिसेप्स्-इत्यस्य कार्यं कुर्वन्ति, अपितु वक्षःस्थलं स्कन्धं च संलग्नं कुर्वन्ति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः संतुलनं च सुधरति

ለጋብቻ ተምሳሌ መሐጋዎች त्रिसेप्स डुबकी

  • त्रिकोष्ठिका डुबकी कसरत
  • ऊर्ध्वबाहूनां कृते शरीरस्य भारस्य व्यायामः
  • त्रिकोष्ठं सुदृढीकरणव्यायाम
  • बाहुस्नायुषु डुबकी व्यायामः
  • शरीर के भार त्रिसेप्स डुबकी
  • ऊपरी बाहु टोनिंग व्यायाम
  • Triceps Dip शरीरस्य वजन कसरत
  • Triceps Dip व्यायाम तकनीक
  • Triceps Dips कथं करणीयम्
  • बलिष्ठतरत्रिकोष्ठकानां कृते व्यायामाः।