Thumbnail for the video of exercise: त्रिसेप्स डुबकी

त्रिसेप्स डुबकी

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት त्रिसेप्स डुबकी

त्रिसेप्स डिप् एकः शक्तिशाली व्यायामः अस्ति यः भवतः त्रिकोष्ठं, स्कन्धं, वक्षःस्थलं च लक्ष्यं कृत्वा सुदृढं करोति, समग्रशरीरस्य उपरितनशक्तिं वर्धयति। इदं सर्वेषां फिटनेसस्तरस्य व्यक्तिनां कृते आदर्शम् अस्ति, आरम्भकात् उन्नतक्रीडकानां कृते, यतः एतत् सहजतया स्वस्य क्षमतायाः अनुरूपं परिवर्तनं कर्तुं शक्यते । जनाः न केवलं मांसपेशीनिर्माणार्थं, उपरितनशरीरस्य शक्तिं च वर्धयितुं, अपितु स्थिरतां, कार्यसुष्ठुता वर्धयितुं, उत्तममुद्रायाः प्रवर्धनार्थं च एतत् व्यायामं कर्तुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ त्रिसेप्स डुबकी

  • पीठिकायां कुर्सिषु वा हस्तौ स्कन्धविस्तारं कृत्वा पुरतः पादौ प्रसारयन्तु, शरीरं च अग्रे गच्छन्तु यथा पृष्ठं पीठिकायाः ​​पुरतः एव भवति
  • कोणं यावत् ९० डिग्री कोणं न भवति तावत् यावत् शनैः शनैः स्वशरीरं अधः कुर्वन्तु, पृष्ठं बेन्चस्य समीपे एव भवति इति सुनिश्चितं कुर्वन्तु ।
  • एकदा भवन्तः गतितलं प्राप्तवन्तः तदा भवतः शरीरं पुनः आरम्भस्थाने आनेतुं भवतः त्रिकोष्ठस्य उपयोगेन स्वशरीरं पुनः उपरि धक्कायन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् गतिं पुनः कुर्वन्तु, सम्पूर्णे अभ्यासे सम्यक् रूपं स्थापयितुं सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት त्रिसेप्स डुबकी

  • **शरीरं न्यूनीकर्तुं**: कोहनीं मोचयन्तु यत् धीरेण शरीरं तलम् प्रति अवनयन्तु यावत् कोहनीः ९० डिग्री कोणे न भवन्ति। अस्मिन् सम्पूर्णे गतिषु पृष्ठं पीठिकायाः ​​समीपे एव भवति इति सुनिश्चितं कुर्वन्तु। सामान्यः त्रुटिः : केचन जनाः स्वशरीरं पीठिकातः अतिदूरे स्थापयितुं प्रवृत्ताः भवन्ति, येन स्कन्धेषु अनावश्यकं तनावः भवति ।
  • **रूपं निर्वाहनम्**: व्यायामस्य समये स्वस्य कोरं नियोजितं स्कन्धं च अधः पृष्ठतः च स्थापयन्तु। एतेन सम्यक् रूपं निर्वाहयितुं साहाय्यं भवति तथा च त्रिकोष्ठं अधिकं प्रभावीरूपेण लक्ष्यं भवति ।

त्रिसेप्स डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ त्रिसेप्स डुबकी?

आम्, आरम्भकाः निश्चितरूपेण Triceps Dip व्यायामं कर्तुं शक्नुवन्ति। तथापि, चोटं परिहरितुं भवतः वर्तमान-सुष्ठुता-स्तरस्य अनुकूलेन भिन्नतायाः आरम्भः महत्त्वपूर्णः अस्ति । आरम्भकाः पूर्णशरीरभारस्य डुबकीं प्राप्तुं पूर्वं बेन्च-डुबकी-सहायक-डुबकी-यन्त्रेण आरभतुम् इच्छन्ति स्यात् । यथासर्वदा, सुरक्षां प्रभावशीलतां च सुनिश्चित्य समुचितरूपस्य, तकनीकस्य च उपयोगः महत्त्वपूर्णः अस्ति। यदि भवान् अनिश्चितः अस्ति तर्हि फिटनेस-व्यावसायिकात् सल्लाहं प्राप्तुं सर्वदा उत्तमः विचारः भवति ।

የቀሪቶች ክርትናዎች ምንነት त्रिसेप्स डुबकी?

  • सीधा बार-डुबकी : एतत् सीधा-पट्टिकायाः ​​उपयोगेन क्रियते, यत्र भवन्तः स्वशरीरं यावत् भवतः बाहू ९०-अङ्क-कोणे न भवन्ति तावत् अवनयन्ति, ततः पुनः उपरि धक्कायन्ति ।
  • रिंग डिप्स् : एतत् भिन्नता जिम्नास्टिक रिंग्स् इत्यत्र क्रियते, यत् अस्थिरतायाः एकं तत्त्वं योजयति, अधिकं बलं संतुलनं च आवश्यकं भवति ।
  • भारित-डुबकी : अस्मिन् भिन्नतायां प्रतिरोधं वर्धयितुं व्यायामं अधिकं चुनौतीपूर्णं कर्तुं अतिरिक्त-भारस्य उपयोगः भवति ।
  • एकपदस्य डुबकी : अस्मिन् विविधतायां डुबकीं कुर्वन् एकं पादं भूमौ उत्थापनं भवति, येन व्यायामः अधिकं चुनौतीपूर्णः भवति तथा च कोरः अपि संलग्नः भवति

የቡናማ ተጨባጭ ጨዋታዎች त्रिसेप्स डुबकी?

  • उपरि त्रिकोष्ठविस्तारः त्रिसेप्स मांसपेशिनां अधिकं पृथक्करणं सुदृढीकरणं च कर्तुं शक्नोति, त्रिसेप्स डिप्स् इत्यस्मात् भवन्तः यत् लाभं प्राप्नुवन्ति तत् वर्धयन्ति तथा च संतुलितं विकासं सुनिश्चितं कुर्वन्ति।
  • निकट-परिग्रह-बेन्च-प्रेस् न केवलं त्रिसेप्स्-इत्यस्य कार्यं करोति, अपितु ट्राइसेप्स्-डिप्स्-सदृशं वक्षःस्थलं स्कन्धं च नियोजयति, येन ते शरीरस्य उपरितन-विकासाय व्यापकः व्यायामः भवति

ለጋብቻ ተምሳሌ መሐጋዎች त्रिसेप्स डुबकी

  • शरीरस्य भारस्य त्रिकोष्ठस्य कसरतम्
  • त्रिसेप्स डुबकी व्यायाम
  • उपरितन बाहुव्यायाम
  • बाहूनां कृते शरीरस्य भारस्य व्यायामाः
  • त्रिकोणानां कृते बलप्रशिक्षणम्
  • उपरितनबाहूनां कृते गृहे व्यायामः
  • त्रिसेप्स डुबकी तकनीक
  • डुबकीभिः बाहुबलस्य सुधारः
  • त्रिसेप्स मांसपेशी व्यायाम
  • बाहु-टोनिङ्गार्थं शरीरस्य भारस्य व्यायामः