Thumbnail for the video of exercise: त्रिसेप्स डुबकी

त्रिसेप्स डुबकी

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት त्रिसेप्स डुबकी

त्रिसेप्स् डिप् शरीरस्य भारस्य व्यायामः अस्ति यः मुख्यतया त्रिसेप्स् मांसपेशिनां सुदृढीकरणं करोति, तथैव स्कन्धान्, वक्षःस्थलं, पृष्ठस्य उपरिभागं च संलग्नं करोति । समायोज्यतीव्रतायाः कारणात् आरम्भकान् सहितं सर्वेषु फिटनेसस्तरेषु व्यक्तिनां कृते उपयुक्तम् अस्ति । जनाः एतत् व्यायामं कर्तुम् इच्छन्ति यतः एतेन शरीरस्य उपरितनशक्तिः वर्धते, मांसपेशीनां स्वरः वर्धते, न्यूनतमसाधनेन कुत्रापि कर्तुं शक्यते ।

አስተያየት ወይም: በተጨነው እርምጃ त्रिसेप्स डुबकी

  • शनैः शनैः कोणौ नमयित्वा शरीरस्य समीपे एव स्थापयित्वा यावत् ऊर्ध्वबाहुः भूमौ समानान्तरः न भवति तावत् अधः स्थापयतु ।
  • क्षणं यावत् एतत् स्थानं धारयन्तु, पृष्ठं पट्टिकायाः ​​समीपे अस्ति, स्कन्धाः अधः सन्ति इति सुनिश्चितं कुर्वन्तु ।
  • बाहून् विस्तारयित्वा शरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु, परन्तु कोणौ न ताडयन्तु ।
  • एतानि पदानि इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते पुनः पुनः कुर्वन्तु, सम्पूर्णे सम्यक् रूपं निर्वाहयन्तु ।

በትኩርቱ መስራት त्रिसेप्स डुबकी

  • **नियन्त्रितगतिः**: यथा यथा भवन्तः स्वशरीरं अधः कुर्वन्ति तथा तथा भवतः कोहनीः ९० डिग्री कोणे मोचिताः भवेयुः। अतिनीचगमनं परिहरन्तु यतः एतेन भवतः स्कन्धेषु तनावः भवितुम् अर्हति । व्यायामं त्वरितरूपेण कर्तुं सामान्या त्रुटिः, परन्तु मांसपेशीनां संलग्नतां अधिकतमं कर्तुं, चोटं निवारयितुं च नियन्त्रितं, स्थिरं गतिं स्थापयितुं महत्त्वपूर्णम् अस्ति
  • **शरीरं समीपे एव स्थापयतु**: सम्पूर्णे व्यायामे भवतः शरीरं बेन्चस्य वा कुर्सीयाश्च समीपे एव तिष्ठेत्। एकः सामान्यः त्रुटिः अस्ति यत् अतिदूरं गमनम्, येन भवतः स्कन्धेषु अनावश्यकं तनावः भवितुम् अर्हति ।
  • **Engage Your Core**: व्यायामस्य समये उदरस्य मांसपेशिकाः कठिनाः स्थापयन्तु। एतेन भवतः शरीरं स्थिरं भवति, पृष्ठस्य चोटस्य जोखिमः न्यूनीकरिष्यते । बहवः जनाः स्वस्य नियोजितुं विस्मरन्ति

त्रिसेप्स डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ त्रिसेप्स डुबकी?

आम्, आरम्भकाः Triceps Dip अभ्यासं कर्तुं शक्नुवन्ति, परन्तु यदि ते मानकसंस्करणं अतिचुनौत्यं मन्यन्ते तर्हि तेषां परिवर्तितसंस्करणेन आरम्भः करणीयः । चोटं परिहरितुं समुचितरूपस्य उपयोगः महत्त्वपूर्णः अस्ति। ते स्वशरीरस्य किञ्चित् भारं धारयितुं पीठिकायाः ​​अथवा कुर्सीयाः उपयोगेन आरभुं शक्नुवन्ति । यथा यथा बलं आत्मविश्वासं च वर्धते तथा तथा ते व्यायामस्य पूर्णसंस्करणं प्रति प्रगन्तुं शक्नुवन्ति । व्यायामात् पूर्वं उष्णतां प्राप्तुं पश्चात् व्यायामं कर्तुं च सर्वदा स्मर्यताम्।

የቀሪቶች ክርትናዎች ምንነት त्रिसेप्स डुबकी?

  • सीधा पादौ डुबकी : त्रिसेप्स डुबकी इत्यस्य अस्मिन् संस्करणे डुबकीं कुर्वन् भवतः पादौ सीधाः पुरतः बहिः स्थापयित्वा व्यायामस्य कठिनता तीव्रता च वर्धते
  • भारित-डुबकी : अस्मिन् भिन्नतायां भवन्तः भार-मेखलायाः अथवा भारित-वेस्ट्-इत्यस्य उपयोगेन स्वशरीरे अतिरिक्तं भारं योजयन्ति, येन प्रतिरोधः वर्धते, व्यायामः च अधिकं चुनौतीपूर्णः भवति
  • रिंग डिप्स् : इदं अधिकं उन्नतं भिन्नता अस्ति यत्र भवान् स्थिरपृष्ठस्य स्थाने जिम्नास्टिक रिंग्स् अथवा सस्पेन्शन स्ट्रैप्स् इत्यस्य उपयोगं करोति, यत्र अधिकं संतुलनं कोर-बलं च आवश्यकम् अस्ति
  • एकपदस्य डुबकी : अस्मिन् विविधतायां डुबकीं कुर्वन् एकं पादं भूमौ उत्थापनं, भवतः संतुलनं चुनौतीं दातुं, स्वस्य कोर-स्नायुषु संलग्नं च भवति

የቡናማ ተጨባጭ ጨዋታዎች त्रिसेप्स डुबकी?

  • कपाल-क्रशरः अन्यः उत्तमः व्यायामः अस्ति यः ट्राइसेप्स-डिप्स्-इत्यस्य पूरकः अस्ति, यतः ते ट्राइसेप्स-स्नायुषु पृथक्करणं कुर्वन्ति, डिप्स्-द्वारा लक्षिते एव क्षेत्रे शक्तिं वर्धयन्ति, मांसपेशी-परिभाषां च सुधारयन्ति
  • निकट-परिग्रह-बेन्च-प्रेस् अपि ट्राइसेप्स्-डिप्स्-इत्यस्य पूरकं भवति, यतः ते त्रिसेप्स्-वक्षःस्थल-स्नायुषु एकत्रैव लक्ष्यं कुर्वन्ति, येन डिप्-करणेन प्राप्तं बलं, सहनशक्ति-लाभं च वर्धते

ለጋብቻ ተምሳሌ መሐጋዎች त्रिसेप्स डुबकी

  • त्रिकोण डुबकी कसरत
  • शरीरभार त्रिसेप व्यायाम
  • ऊपरी बाहु टोनिंग अभ्यास
  • शरीरस्य वजनस्य डुबकी
  • त्रिकोष्ठं सुदृढीकरणम्
  • बाहु मांसपेशी कसरत
  • ऊर्ध्वशरीरस्य भारस्य व्यायामः
  • त्रिसेप डुबकी प्रशिक्षण
  • Home Triceps Workout
  • बाहु टोनिंग शरीर के वजन व्यायाम