Thumbnail for the video of exercise: पार्श्व कटि खींच खिंचाव

पार्श्व कटि खींच खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पार्श्व कटि खींच खिंचाव

Side Wrist Pull Stretch इति एकः लाभप्रदः व्यायामः अस्ति यः कटिबन्धस्य लचीलापनं वर्धयितुं पुनरावर्तनीयगतिभिः अथवा तनावेन सह सम्बद्धं असुविधां न्यूनीकर्तुं विनिर्मितः अस्ति एषः खिञ्चनः तेषां व्यक्तिनां कृते आदर्शः भवति ये बहुधा स्वहस्तयोः कटिबन्धयोः उपयोगं कुर्वन्ति, यथा कलाकाराः, संगीतकाराः, कार्यालयकर्मचारिणः वा । Side Wrist Pull Stretch इत्येतत् स्वस्य दिनचर्यायां समावेशयित्वा एते व्यक्तिः कठोरताम् निवारयितुं, स्वस्य गतिपरिधिं सुधारयितुम्, कटिबन्धसम्बद्धानां चोटस्य जोखिमं न्यूनीकर्तुं च शक्नुवन्ति

አስተያየት ወይም: በተጨነው እርምጃ पार्श्व कटि खींच खिंचाव

  • पुरतः दक्षिणं बाहुं प्रसारयन्तु, अधोमुखं कृत्वा ।
  • वामहस्तेन मन्दं गृहीत्वा विस्तारितदक्षिणहस्तस्य अङ्गुलीः ।
  • दक्षिणहस्तस्य अङ्गुलीः शनैः शनैः शरीरं प्रति आकर्षयन्तु, दक्षिणकटिबन्धस्य अग्रबाहुस्य च मध्ये व्यायामः अनुभवितव्यः ।
  • एतत् स्थानं प्रायः २० तः ३० सेकेण्ड् यावत् धारयन्तु, ततः वामहस्तेन प्रक्रियां स्विच कृत्वा पुनः कुर्वन्तु ।

በትኩርቱ መስራት पार्श्व कटि खींच खिंचाव

  • सम्यक् हस्तस्थापनम् : विस्तारितबाहुस्य अङ्गुलीः मन्दं शरीरं प्रति आकर्षयितुं अन्यहस्तस्य उपयोगं कुर्वन्तु । सुनिश्चितं कुर्वन्तु यत् भवन्तः अत्यधिकं न कर्षन्ति यतः एतेन मोचः भवितुम् अर्हति। आकर्षणं सौम्यं नियन्त्रितं च भवेत्, केवलं पर्याप्तं यत् भवतः अग्रभुजस्य, कटिबन्धस्य च मध्ये खिन्नता अनुभूयते ।
  • धारयित्वा मुक्तं कुर्वन्तु : खिञ्चनं प्रायः २०-३० सेकेण्ड् यावत् धारयन्तु, ततः मुक्तं कुर्वन्तु। एतत् कतिपयानि वाराः पुनः पुनः कुर्वन्तु। स्मर्यतां यत् व्यायामं कुर्वन् निःश्वासं न धारयन्तु। सामान्यतया श्वसनं भवतः मांसपेशिनां आरामं कर्तुं, खिन्नतायाः अधिकतमं लाभं प्राप्तुं च साहाय्यं कर्तुं शक्नोति ।
  • सामान्यदोषः - अतितनावः : एकः सामान्यः त्रुटिः अस्ति यत् अत्यधिकं कर्षन् खिन्नं बलात् कर्तुं प्रयत्नः भवति । एतेन चोटः भवितुम् अर्हति । अयं अस्ति

पार्श्व कटि खींच खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पार्श्व कटि खींच खिंचाव?

आम्, आरम्भकाः निश्चितरूपेण Side Wrist Pull Stretch व्यायामं कर्तुं शक्नुवन्ति। एषः सरलः प्रभावी च व्यायामः अस्ति यः कटिबन्धेषु लचीलतां बलं च वर्धयितुं साहाय्यं करोति, यत् टङ्कनं, वाद्ययन्त्रवादनं, क्रीडां वा इत्यादीनां विविधक्रियाकलापानाम् कृते लाभप्रदः भवितुम् अर्हति तथापि, यथा कस्यापि व्यायामस्य, मन्दं आरभ्य चोटं परिहरितुं समुचितं रूपं सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। यदि भवान् व्यायामं सम्यक् कथं कर्तव्यमिति अनिश्चितः अस्ति तर्हि फिटनेस-व्यावसायिकेन सह परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति।

የቀሪቶች ክርትናዎች ምንነት पार्श्व कटि खींच खिंचाव?

  • भित्तिकटिबन्धः खिन्नः : अस्मिन् संस्करणे भवन्तः अङ्गुलीभिः अधः दर्शयित्वा भित्तिस्थाने सपाटं हस्ततलं निपीडयन्ति तथा च कटिबन्धं तानयितुं भित्तिमध्ये मन्दं झुकन्ति।
  • टेबलटॉप कटिबन्धः खिन्नता : अस्मिन् मेजस्य उपरि वा मेजस्य उपरि हस्तौ स्थापयित्वा अङ्गुलीः स्वशरीरं प्रति इशारान् कृत्वा कटिबन्धं तानयितुं मन्दं अग्रे झुकन्ति
  • विपरीतकटिबन्धस्य खिन्नता : एतत् पार्श्वकटिबन्धकर्षणविस्तारस्य सदृशं भवति, परन्तु भवन्तः स्वहस्तं ऊर्ध्वं न कृत्वा अधः आकर्षयन्ति, कटिबन्धस्य उपरिभागं तानयन्ति
  • प्रार्थनास्थितिः कटिबन्धस्य खिन्नता : अस्मिन् भिन्नतायां प्रार्थनास्थितौ भवतः हस्ततलयोः एकत्र आनयनं कृत्वा भवतः हस्तौ कटिपर्यन्तं अवनयनं भवति, यत् एकस्मिन् समये कटिबन्धद्वयं तानयति

የቡናማ ተጨባጭ ጨዋታዎች पार्श्व कटि खींच खिंचाव?

  • रिवर्स रिस्ट् कर्ल् : अयं व्यायामः अग्रभागस्य पृष्ठभागे एक्सटेंसर मांसपेशीं लक्ष्यं करोति, साइड रिस्ट् पुल स्ट्रेच् इत्यनेन प्रदत्तस्य फ्लेक्सर मांसपेशी खिञ्चनस्य संतुलनं करोति, तथा च कटिबन्धस्य संतुलितं विकासं लचीलतां च सुनिश्चितं करोति
  • अग्रभुजस्य प्रवणता तथा सुपिनेशन : एषः व्यायामः अग्रभुजस्य कटिबन्धस्य च गतिपरिधिं लचीलतां च वर्धयितुं साहाय्यं करोति, यत् एकस्मिन् क्षेत्रे भिन्नानां मांसपेशिनां लक्ष्यं कृत्वा Side Wrist Pull Stretch इत्यस्य पूरकं भवति, येन समग्रतया कटिबन्धस्य स्वास्थ्यं कार्ये च सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች पार्श्व कटि खींच खिंचाव

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • पार्श्व कटिबन्ध खींचतान
  • कटिबन्धस्य सुदृढीकरणस्य वर्कआउट्
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अग्रभुजस्य व्यायामाः
  • कटिबन्धकर्षणव्यायामाः
  • शरीरस्य भारस्य कटिबन्धस्य वर्कआउट्
  • पार्श्व कटिबन्ध खींच खिंचाव तकनीक
  • अग्रभुजस्य बलं कथं सुधारयितुम्
  • शरीरस्य भारस्य कटिबन्धस्य खिन्नता।