Thumbnail for the video of exercise: पार्श्व विभक्त स्क्वाट

पार्श्व विभक्त स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት पार्श्व विभक्त स्क्वाट

साइड स्प्लिट् स्क्वाट् एकः गतिशीलः व्यायामः अस्ति यः ग्लूट्स्, क्वाड्स, हैम्स्ट्रिंग् च सहितं बहुषु मांसपेशीसमूहान् लक्ष्यं करोति, तथैव संतुलनं लचीलतां च सुदृढं करोति इदं आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः व्यायामः अस्ति यतः एतत् भिन्न-भिन्न-सुष्ठुता-स्तरस्य अनुकूलतया परिवर्तयितुं शक्यते । जनाः अस्य व्यायामस्य विकल्पं कर्तुं शक्नुवन्ति यतः एतत् न केवलं शक्तिं सहनशक्तिं च वर्धयति, अपितु शरीरस्य उत्तमसंरेखणं प्रवर्धयित्वा मुद्रासुधारं कर्तुं चोटस्य जोखिमं न्यूनीकर्तुं च सहायकं भवति

አስተያየት ወይም: በተጨነው እርምጃ पार्श्व विभक्त स्क्वाट

  • वामपादं मूलस्थाने स्थापयित्वा दक्षिणपादेन पार्श्वे महत् पदं गृह्यताम् ।
  • दक्षिणजानुं यावत् प्रायः ९०-अङ्क-कोणे न भवति तावत् यावत् नमयित्वा शरीरं न्यूनीकरोतु, यदा तु वामपादं सीधां कृत्वा भारं दक्षिणपार्ष्णिभागे स्थापयतु
  • क्षणं यावत् स्क्वाट् धारयन्तु, दक्षिणजानुः दक्षिणपादं न गच्छति इति सुनिश्चितं कुर्वन्तु।
  • प्रारम्भिकस्थानं प्राप्तुं दक्षिणपादं धक्कायन्तु, ततः वामपादेन पुनः प्रक्रियां कुर्वन्तु ।

በትኩርቱ መስራት पार्श्व विभक्त स्क्वाट

  • सम्यक् स्थितिः : स्कन्धविस्तारात् विस्तृततरं पादौ पृथक् कृत्वा, पादाङ्गुलीः किञ्चित् दर्शयित्वा तिष्ठन्तु। यदा भवन्तः अधः कूजन्ति तदा जानुः पादाङ्गुलिभिः सह सङ्गताः सन्ति इति सुनिश्चितं कुर्वन्तु, न तु अन्तः गुहायां गच्छन्ति । एषा सामान्या त्रुटिः जानुक्षतिं जनयितुं शक्नोति ।
  • स्क्वाट् इत्यस्य गभीरता : उत्तमं रूपं निर्वाहयन् यथाशक्ति न्यूनं स्क्वाट् कुर्वन्तु, परन्तु असहजं वा वेदनां जनयति वा गभीरतायां बलात् न गच्छन्तु। एकः सामान्यः त्रुटिः अस्ति यत् अतिशीघ्रं गभीरं गन्तुं प्रयत्नः करणीयः, येन भवतः मांसपेशिषु, सन्धिषु च तनावः भवितुम् अर्हति ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : संतुलनं स्थिरतां च निर्वाहयितुम् सम्पूर्णे व्यायामे स्वस्य कोरं संलग्नं कुर्वन्तु। एतेन भवतः गतिं नियन्त्रयितुं, पृष्ठस्य अधःभागस्य रक्षणमपि भविष्यति ।
  • वजनवितरणं अपि : स्वस्य वितरणं सुनिश्चितं कुर्वन्तु

पार्श्व विभक्त स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ पार्श्व विभक्त स्क्वाट?

आम्, आरम्भकाः Side Split Squat व्यायामं कर्तुं शक्नुवन्ति, परन्तु गतिस्य श्रेणीयाः आरम्भः महत्त्वपूर्णः यत् आरामदायकं भवति तथा च यथा यथा लचीलता सुधरति तथा क्रमेण वर्धते। चोटं परिहरितुं व्यायामात् अधिकतमं लाभं प्राप्तुं च समुचितरूपं महत्त्वपूर्णम् अस्ति। सम्यक् तकनीकं सुनिश्चित्य प्रशिक्षकस्य अथवा फिटनेस-व्यावसायिकस्य साहाय्येन आरम्भः आरम्भकानां कृते सहायकः भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት पार्श्व विभक्त स्क्वाट?

  • कोसाक् स्क्वाट् : एषः व्यापकः मुद्राविविधता अस्ति यत्र भवन्तः स्वस्य भारं एकस्मात् पादात् अन्यतमं पादं प्रति स्थानान्तरयन्ति, अन्तः ऊरुं तानयन्ति।
  • पार्श्व-स्क्वाट् : पार्श्व-विभक्त-स्क्वाट्-सदृशं, परन्तु भवन्तः पादौ भूमौ स्थापयन्ति, स्वस्य भारं च एकस्मिन् पार्श्वे स्थापयन्ति ।
  • Curtsy Squat: अस्मिन् भिन्नतायां भवन्तः स्क्वाट् कृत्वा एकं पादं अन्यस्य पृष्ठतः पारं कुर्वन्ति, ग्लूट्स्, नितम्बं च लक्ष्यं कुर्वन्ति ।
  • पिस्तौल-स्क्वाट् : एतत् अधिकं उन्नतं विविधता अस्ति यत्र अन्यस्मिन् पादे स्क्वाट् कृत्वा एकं पादं सीधा पुरतः विस्तारयति ।

የቡናማ ተጨባጭ ጨዋታዎች पार्श्व विभक्त स्क्वाट?

  • पार्श्व फुफ्फुसाः : एते फुफ्फुसाः साइड स्प्लिट् स्क्वाट् इत्यस्य समानेषु मांसपेशीषु कार्यं कुर्वन्ति, मुख्यतया ग्लूट्स्, क्वाड्स, हैमस्ट्रिंग्स् च, परन्तु ते कोरं अपि संलग्नं कुर्वन्ति संतुलनं च सुधारयन्ति, अधिकं व्यापकं वर्कआउट् प्रदास्यन्ति
  • Hip Adductor Machine: अयं व्यायामः विशेषतया आन्तरिक ऊरुस्नायुषु लक्ष्यं करोति, येषां कार्यं Side Split Squat इत्यस्य समये अपि भवति, येन निम्नशरीरस्य शक्तिः स्थिरता च सुधारयितुं साहाय्यं भवति

ለጋብቻ ተምሳሌ መሐጋዎች पार्श्व विभक्त स्क्वाट

  • बारबेल पक्ष विभक्त स्क्वाट
  • चतुर्भुज सुदृढीकरण व्यायाम
  • जांघ टोनिंग वर्कआउट
  • ऊरुणां कृते बारबेल् व्यायामाः
  • बारबेल् इत्यनेन सह साइड स्प्लिट् स्क्वाट्
  • चतुर्भुज निर्माण अभ्यास
  • पादस्य मांसपेशिनां कृते बारबेल् वर्कआउट्
  • विभक्त स्क्वाट भिन्नताएँ
  • अधोशरीरस्य सुदृढीकरणव्यायामाः
  • चतुर्भुजस्य कृते बारबेल् व्यायामाः