Thumbnail for the video of exercise: Pronator quadratus इति

Pronator quadratus इति

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት Pronator quadratus इति

प्रोनेटर क्वाड्रटस् व्यायामः अग्रभुजस्य मांसपेशिनां सुदृढीकरणाय निर्मितः लक्षितः गतिः अस्ति, यस्य उपयोगः अग्रभुजस्य कटिबन्धस्य च परिभ्रमणार्थं भवति एषः व्यायामः क्रीडकानां कृते आदर्शः अस्ति, विशेषतः येषां क्रीडासु संलग्नाः सन्ति येषु टेनिस्, गोल्फ्, बेस्बल् इत्यादिषु दृढपरिग्रहस्य, अग्रभुजस्य परिभ्रमणस्य च आवश्यकता भवति । एतत् व्यायामं भवतः दिनचर्यायां समावेशयित्वा भवतः अग्रबाहुबलं वर्धयितुं, कटिबन्धस्य स्थिरतां वर्धयितुं, क्रीडासु दैनन्दिनक्रियासु च भवतः समग्रप्रदर्शनं वर्धयितुं शक्यते येषु हस्तकटिबन्धयोः गतिः आवश्यकी भवति

አስተያየት ወይም: በተጨነው እርምጃ Pronator quadratus इति

  • कुर्सिषु उपविशतु वा ऊर्ध्वं तिष्ठन्तु, दक्षिणहस्ते डम्बलं धारयित्वा कोणं समकोणेन नतम् । तव तालुः ऊर्ध्वमुखः भवेत् ।
  • अग्रभुजं शनैः शनैः परिभ्रमन्तु यथा तालुः अधःमुखः भवति । इति प्रणामगतिः । व्यायामस्य समये भवतः कोणं पार्श्वे एव तिष्ठति, न च चलति इति सुनिश्चितं कुर्वन्तु।
  • एतत् क्षणं यावत् धारयन्तु, ततः शनैः शनैः अग्रभुजं पुनः आरम्भस्थानं प्रति परिभ्रमन्तु ।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतत् अभ्यासं पुनः कुर्वन्तु, ततः वामहस्ते गच्छन्तु ।
  • उत्तमफलार्थं प्रतिसप्ताहं २-३ वारं अविवेकीदिनेषु एतत् व्यायामं कुर्वन्तु ।

በትኩርቱ መስራት Pronator quadratus इति

  • समुचितसाधनस्य उपयोगं कुर्वन्तु : एतत् प्रतिरोधपट्टिकाः अथवा लघुडम्बलः भवितुम् अर्हति । गुरुभारस्य आवश्यकता नास्ति, तस्मात् चोटः भवितुम् अर्हति ।
  • मन्दं स्थिरं च : प्रणयः, सुपिनेशनं च शनैः शनैः नियन्त्रणं च कर्तव्यम् । झटका वा द्रुतगतिः वा परिहरन्तु यतः एतेन चोटः भवितुम् अर्हति ।
  • गतिस्य पूर्णपरिधिः : व्यायामात् अधिकतमं लाभं प्राप्तुं सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य पूर्णपरिधिं उपयुङ्क्ते। अस्य अर्थः अस्ति यत् भवतः अग्रभुजं अधिकतमं यावत् उभयदिशि परिभ्रमन्तु - हस्ततलस्य अधःमुखात् (pronation) तालस्य उपरिमुखं (supination) यावत्
  • अतिप्रशिक्षणं परिहरन्तु

Pronator quadratus इति ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ Pronator quadratus इति?

प्रोनेटर क्वाड्रटस् अग्रभुजस्य एकः स्नायुः अस्ति यः हस्तस्य परिभ्रमणार्थं सहायकः भवति । इदं सामान्यतया आरम्भिकव्यायामेषु लक्षितं न भवति, परन्तु सामान्याग्रबाहुस्य, पकडबलव्यायामस्य च समये परोक्षरूपेण कार्यं क्रियते । आरम्भकाः अवश्यमेव एतादृशान् व्यायामान् कर्तुं शक्नुवन्ति ये एतां मांसपेशीं कार्यं कुर्वन्ति, यथा कटिबन्धस्य कर्लः अथवा डम्बलपरिभ्रमणं, परन्तु चोटं परिहरितुं लघुभारेन समुचितरूपेण च आरम्भः महत्त्वपूर्णः अस्ति यथासर्वदा, व्यायामाः सम्यक् क्रियन्ते इति सुनिश्चित्य व्यक्तिगतप्रशिक्षकेन वा शारीरिकचिकित्सकेन वा परामर्शं कर्तुं साधु विचारः।

የቀሪቶች ክርትናዎች ምንነት Pronator quadratus इति?

  • केषुचित् व्यक्तिषु Pronator quadratus इत्येतत् flexor digitorum superficialis इत्यनेन सह आंशिकरूपेण संलयितं भवितुम् अर्हति ।
  • यत्र Pronator quadratus पूर्णतया अनुपस्थितः अस्ति तत्र विविधता भवितुम् अर्हति, दुर्लभा परन्तु दस्तावेजिता घटना ।
  • मांसपेशी यदा कदा द्विस्तरीयं वा द्विस्तरीयं वा रूपं प्रदर्शयितुं शक्नोति, यत् संरचनात्मकविविधतां प्रतिनिधियति ।
  • कतिपयेषु सन्दर्भेषु Pronator quadratus इत्यस्य असामान्यः निवेशबिन्दुः भवितुम् अर्हति, यथा त्रिज्यायाः स्थाने उल्ना ।

የቡናማ ተጨባጭ ጨዋታዎች Pronator quadratus इति?

  • मुद्गरस्य कर्लः : मुद्गरस्य कर्लः मुख्यतया द्विसेप्सं लक्ष्यं करोति, परन्तु ते प्रोनेटर क्वाड्रटस् अपि संलग्नं कुर्वन्ति । डम्बलं तटस्थपरिग्रहे धारयित्वा तत् कुञ्चयित्वा भवन्तः अग्रभुजं प्रणययन्तः मांसपेशिनां कार्यं कुर्वन्ति, प्रोनेटरचतुष्कस्य बलं सहनशक्तिं च वर्धयन्ति
  • रिवर्स रिस्ट् कर्ल्स् : रिवर्स रिस्ट् कर्ल्स् कटिबन्धस्य अग्रभागस्य च एक्सटेंसर मांसपेशीं सुदृढां कुर्वन्ति, येन शक्तिसन्तुलनं प्राप्यते यत् प्रोनेटर क्वाड्रटस् इत्यस्य पूरकं भवति अस्मिन् व्यायामे प्रतिरोधविरुद्धं कटिबन्धस्य विस्तारः भवति, यत् पकडबलं, अग्रभुजस्य परिभ्रमणं च सुधारयितुं साहाय्यं करोति ।

ለጋብቻ ተምሳሌ መሐጋዎች Pronator quadratus इति

  • Pronator quadratus शरीर भार व्यायाम
  • अग्रभुजस्य सुदृढीकरणस्य वर्कआउट्
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • Pronator quadratus मांसपेशी कसरत
  • शरीरस्य भारस्य अग्रभुजस्य प्रशिक्षणम्
  • प्रोनेटर क्वाड्रटस सुदृढीकरण
  • अग्रभुजस्नायुव्यायाम
  • प्रोनेटर क्वाड्रटस सुदृढीकरण व्यायाम
  • अग्रभागस्य मांसपेशिनां कृते शरीरस्य भारस्य व्यायामः
  • शरीरस्य भारेन सह प्रोनेटर क्वाड्रटस् प्रशिक्षणम्