Thumbnail for the video of exercise: एकं बाहुं डुबकी

एकं बाहुं डुबकी

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head, Quadriceps
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት एकं बाहुं डुबकी

वन आर्म डिप् एकः चुनौतीपूर्णः उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया त्रिकोष्ठं लक्ष्यं करोति, तथैव स्कन्धान्, वक्षःस्थलं, कोरं च संलग्नं करोति । शरीरस्य उपरितनभागस्य शक्तिं, स्थिरतां, एकपक्षीयमांसपेशीविकासं च वर्धयितुं इच्छन्तीनां मध्यवर्तीनां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शम् अस्ति । एतत् व्यायामं कृत्वा समग्रशरीरस्य संतुलनं, मांसपेशीस्वरं, कार्यबलं च सुधारयितुं साहाय्यं कर्तुं शक्यते, येन एतत् कस्यापि बलस्य वा कण्डिशनिङ्ग-दिनचर्यायाः वांछनीयं परिवर्तनं भवति

አስተያየት ወይም: በተጨነው እርምጃ एकं बाहुं डुबकी

  • अन्यं हस्तं नितम्बे स्थापयित्वा पुरतः पादौ प्रसारयन्तु, स्कन्धविस्तारं च पादौ स्थापयन्तु ।
  • कोणं यावत् ९० डिग्री कोणं न प्राप्नोति तावत् यावत् मोचयित्वा शरीरं न्यूनीकरोतु, पृष्ठं बेन्चस्य कुर्सीया वा समीपे एव स्थापयितुं सुनिश्चितं कुर्वन्तु ।
  • बाहुबलेन शरीरं यावत् पूर्णतया विस्तारितं न भवति तावत् पुनः उपरि धक्कायन्तु, परन्तु कोणं न कुण्डलं कुर्वन्तु ।
  • इष्टमात्रायां पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, ततः अन्यबाहुं प्रति गत्वा तथैव कुर्वन्तु ।

በትኩርቱ መስራት एकं बाहुं डुबकी

  • स्वस्य कोरं संलग्नं कुर्वन्तु : अस्मिन् अभ्यासे स्थिरतायै स्वस्य कोरं संलग्नं करणं महत्त्वपूर्णम् अस्ति। न केवलं सम्यक् आसनं स्थापयितुं साहाय्यं करोति अपितु भवतः बाहौ तनावः अपि न्यूनीकरोति । बहवः जनाः प्रायः स्वस्य कोरं नियोजयितुं विस्मरन्ति, येन अप्रभावी व्यायामः सम्भाव्यः चोटः च भवति ।
  • स्वस्य गतिं नियन्त्रयन्तु : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। शनैः शनैः शरीरं अधः कृत्वा नियन्त्रितरूपेण पुनः उपरि धक्कायन्तु। एषा प्रविधिः अधिकतमं मांसपेशीसङ्गतिं सुनिश्चितं करोति, चोटस्य जोखिमं च न्यूनीकरोति ।
  • कोणं ताडयितुं परिहरन्तु : एकः सामान्यः त्रुटिः भवति यत् गतिस्य उपरि कोणं ताडयितुं शक्यते । एतेन सन्धितनावः, सम्भाव्यः चोटः च भवितुम् अर्हति । अपि तु गतिशिखरे अपि कोणे किञ्चित् वक्रतां स्थापयन्तु ।

एकं बाहुं डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ एकं बाहुं डुबकी?

वन आर्म डिप् व्यायामः अत्यन्तं उन्नतः अस्ति, तस्य उच्चस्तरस्य उपरितनशरीरस्य शक्तिः, संतुलनं, नियन्त्रणं च आवश्यकम् अस्ति । ये आरम्भकाः एव स्वस्य फिटनेस-यात्राम् आरभन्ते तेषां कृते इदं न उपयुक्तं भवेत् । आरम्भकाः स्वशक्तिं निर्मातुं मानकडुबकी इत्यादिभिः मूलभूतव्यायामैः अथवा सहायकडुबकीभिः आरभ्य क्रमेण वन आर्म डिप् इत्यादिषु अधिकचुनौतीपूर्णविविधतासु प्रगतिम् कुर्वन्तु यथा कस्यापि व्यायामस्य विषये, चोटनिवारणाय समुचितरूपं सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति। प्रक्रियायाः माध्यमेन व्यक्तिगतप्रशिक्षकः अथवा फिटनेसविशेषज्ञः मार्गदर्शकः भवति चेत् लाभप्रदं भविष्यति।

የቀሪቶች ክርትናዎች ምንነት एकं बाहुं डुबकी?

  • The Weighted One Arm Dip: अस्मिन् संस्करणे भवन्तः प्रतिरोधं वर्धयितुं व्यायामं अधिकं चुनौतीपूर्णं कर्तुं स्वस्य पादौ मध्ये भारमेखलां वा डम्बलं वा योजयन्ति।
  • The Assisted One Arm Dip: इदं भिन्नता आरम्भकानां कृते आदर्शम् अस्ति, यत्र भवान् समर्थनार्थं स्वस्य अन्यहस्तस्य उपयोगं करोति अथवा आन्दोलने सहायतार्थं प्रतिरोधपट्टिकायाः ​​उपयोगं करोति।
  • The Decline One Arm Dip: अस्मिन् व्यायामं decline bench इत्यत्र करणीयम्, यत् वक्षःस्थलस्य अधः भागं, त्रिकोष्ठं च अधिकं तीव्ररूपेण लक्ष्यं करोति ।
  • The Elevated One Arm Dip: एतत् विविधता भवतः पादौ मञ्चे अन्यस्मिन् वा बेन्चे उन्नतं कृत्वा क्रियते, कठिनतायाः स्तरं वर्धयति, भवतः कोरं अधिकं संलग्नं करोति च।

የቡናማ ተጨባጭ ጨዋታዎች एकं बाहुं डुबकी?

  • त्रिसेप् किकबैक्स् : अयं व्यायामः विशेषतया त्रिसेप्स् इत्यस्य लक्ष्यं करोति, ये एकबाहु-डुबकीषु प्रयुक्ताः प्राथमिक-स्नायुः सन्ति, अतः एतेषां मांसपेशिनां शक्तिः, सहनशक्तिः च सुधरति
  • तख्ताः : तख्ताः कोर-स्नायुषु कार्यं कुर्वन्ति, ये एकबाहु-डुबकी-काले संतुलनं स्थिरतां च निर्वाहयितुम् अत्यावश्यकाः सन्ति, येन व्यायामस्य समग्र-प्रदर्शने सुधारः भवति

ለጋብቻ ተምሳሌ መሐጋዎች एकं बाहुं डुबकी

  • एक बाहु डुबकी व्यायाम
  • शरीरस्य वजनं Tricep workout
  • ऊर्ध्वबाहुबलव्यायाम
  • ऊर्ध्वबाहुयोः कृते शरीरस्य भारस्य व्यायामः
  • त्रिकोणानां कृते एकः बाहुमज्जनम्
  • त्रिकोणानां कृते शरीरस्य वजनस्य व्यायामः
  • एकहस्तस्य डुबकी व्यायामः
  • एकल बाहु शरीरभार कसरत
  • त्रिसेप सुदृढीकरण व्यायाम
  • One Arm Dip शरीरस्य भारस्य व्यायामः