Thumbnail for the video of exercise: अग्रभुजपर्यन्तं संशोधितं पुश

अग्रभुजपर्यन्तं संशोधितं पुश

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትWrist Extensors, Wrist Flexors
ሁለተኛ ምልከትDeltoid Anterior, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head, Triceps Brachii
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अग्रभुजपर्यन्तं संशोधितं पुश

Modified Push Up to Forearms इति एकः चुनौतीपूर्णः व्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, बाहून्, कोरं च सहितं बहुषु मांसपेशीसमूहान् लक्ष्यं करोति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः सहनशक्तिः च वर्धते इदं परिवर्तनं विविधसुष्ठुतास्तरस्य व्यक्तिनां कृते उपयुक्तम् अस्ति, विशेषतः ये मानकपुश-अपं कर्तुं स्वशक्तिं निर्मातुम् इच्छन्ति । शरीरस्य संतुलनं सुधारयितुम्, उत्तममुद्रां प्रवर्धयितुं, दैनन्दिनकार्यक्रमेषु कार्यात्मकसुष्ठुता वर्धयितुं च क्षमतायाः कारणात् व्यक्तिः अस्य व्यायामस्य विकल्पं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ अग्रभुजपर्यन्तं संशोधितं पुश

  • अग्रभुजेषु अधः एकैकं बाहुं कृत्वा कोणौ साक्षात् स्कन्धयोः अधः कृत्वा शिरःतः जानुपर्यन्तं ऋजुरेखायां शरीरं स्थापयन्तु
  • शरीरस्य संरेखणं कृत्वा एकैकं बाहुं पुनः आरम्भस्थानं यावत् धक्कायन्तु ।
  • पृष्ठस्य अधःभागस्य रक्षणार्थं व्यायामस्य अनुकूलनार्थं च सम्पूर्णव्यायामस्य कालखण्डे भवतः कोरः नियोजितः इति सुनिश्चितं कुर्वन्तु।
  • इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते एतां प्रक्रियां पुनः कुर्वन्तु, शरीरं अवनयन्ते सति श्वसितुम्, पुनः उपरि धक्कायन्ते सति श्वसितुम् स्मर्यताम्

በትኩርቱ መስራት अग्रभुजपर्यन्तं संशोधितं पुश

  • गतिं नियन्त्रयन्तु : शरीरं अवनयन्ते सति कोणौ मोचयित्वा यावत् वक्षःस्थलं तलं प्रायः न स्पृशति तावत् यावत् अधः स्थापयन्तु । ततः पुनः उपरि धक्कायितुं स्थाने एकैकं अग्रबाहुं तलपर्यन्तं अवनयन्तु । एषा गतिः नियन्त्रिता मन्दः च भवेत् । गतिं त्वरितरूपेण गन्तुं सामान्यदोषं परिहरन्तु, यत् अनुचितरूपं सम्भाव्यं चोटं च जनयितुं शक्नोति ।
  • स्वस्य कोरं संलग्नं कुर्वन्तु : सम्पूर्णव्यायामस्य कालखण्डे स्वस्य कोरस्नायुषु संलग्नाः भवन्तु। एतेन न केवलं भवतः शरीरं स्थिरं संरेखितं च स्थापयितुं साहाय्यं भविष्यति अपितु भवतः पेट्स् अपि च भवतः बाहून् वक्षःस्थलं च कार्यं कृत्वा व्यायामस्य प्रभावशीलता अपि वर्धते। एकः सामान्यः त्रुटिः अस्ति यत् त्यक्तव्यम्

अग्रभुजपर्यन्तं संशोधितं पुश ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अग्रभुजपर्यन्तं संशोधितं पुश?

आम्, आरम्भकाः Modified Push Up to Forearms इति व्यायामं कर्तुं शक्नुवन्ति। तथापि एतत् ज्ञातव्यं यत् अस्मिन् व्यायामे एकं निश्चितं स्तरं बलस्य आवश्यकता भवति तथा च केषाञ्चन आरम्भकानां कृते एषः आव्हानात्मकः भवितुम् अर्हति। बलं निर्मातुं मूलभूतपुश-अप-अथवा जानु-पुश-अप-इत्यनेन आरभ्य क्रमेण संशोधित-पुश-अप-तः अग्रभुज-पर्यन्तं अधिक-उन्नत-विविधतासु प्रगतिः कर्तुं अनुशंसितम् अस्ति चोटं न भवेत् इति सम्यक् रूपं स्थापयितुं सर्वदा स्मर्यताम्। सम्यक् तकनीकं सुनिश्चित्य प्रशिक्षकः अथवा अनुभवी वर्कआउट् भागीदारः पर्यवेक्षणं करोतु इति सहायकं भवितुम् अर्हति।

የቀሪቶች ክርትናዎች ምንነት अग्रभुजपर्यन्तं संशोधितं पुश?

  • Decline Push Up: अस्मिन् संस्करणे भवान् स्वस्य पादौ उन्नतपृष्ठे स्थापयति, स्वस्य उपरितनशरीरे अधिकं भारं स्थापयित्वा कठिनतायाः स्तरं वर्धयति।
  • Wide Grip Push Up: अस्मिन् भिन्नतायां भवतः हस्तान् स्कन्ध-विस्तारात् अधिकं विस्तृतं पृथक् स्थापयित्वा, भवतः वक्षःस्थलस्य मांसपेशीनां अधिकं लक्ष्यं कृत्वा भवतः।
  • हीरकपुश अप : अस्मिन् संस्करणे भवतः हस्तौ समीपं आनयितुं हीरकस्य आकारं निर्मातुं आवश्यकं भवति, भवतः त्रिकोष्ठेषु, आन्तरिकवक्षःस्थलस्य मांसपेशीषु अधिकं ध्यानं दत्तम्।
  • स्पाइडरमैन पुश अप : इदं अधिकं उन्नतं विविधता अस्ति यत्र भवान् स्वशरीरं न्यूनीकरोति, स्वस्य उपरितनशरीरस्य अतिरिक्तं स्वस्य कोरस्य तिर्यक् च कार्यं कुर्वन् एकस्मिन् एव पार्श्वे एकं जानुं कोहनीम् आनयति।

የቡናማ ተጨባጭ ጨዋታዎች अग्रभुजपर्यन्तं संशोधितं पुश?

  • त्रिसेप् डिप्स् : ट्राइसेप् डिप्स् पुश-अप-मध्ये प्रयुक्तं प्राथमिक-मांसपेशी-समूहं त्रिसेप्स्-इत्येतत् लक्ष्यं कृत्वा, पुश-अप-कृते आवश्यकं शरीरस्य उपरितन-शक्तेः सुधारं कृत्वा, Modified Push Up to Forearms इत्यस्य पूरकं भवति
  • पर्वतारोहिणः : पर्वतारोहिणः Modified Push Up to Forearms इत्यस्य महान् पूरकः सन्ति यतः ते कोरं उपरितनशरीरं च संलग्नं कुर्वन्ति, तथैव एकं हृदयतत्त्वं योजयन्ति यत् पुश-अपस्य कृते सहनशक्तिं सहनशक्तिं च वर्धयितुं साहाय्यं कर्तुं शक्नोति।

ለጋብቻ ተምሳሌ መሐጋዎች अग्रभुजपर्यन्तं संशोधितं पुश

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • संशोधित पुश अप भिन्नता
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते शरीरस्य वजनस्य व्यायामः
  • अग्रभुज तकनीक तक धक्का
  • अग्रभुजबलस्य कृते परिवर्तितं पुश अप
  • गृहे अग्रभुजस्य व्यायामः
  • नो-उपकरण अग्रभुज वर्कआउट
  • अग्रबाहुव्यायामपर्यन्तं शरीरस्य भारः धक्कायति
  • पुश अप्स इत्यनेन अग्रबाहुयोः सुदृढीकरणम्।