Thumbnail for the video of exercise: लुङ्गे

लुङ्गे

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት लुङ्गे

The Lunge एकः बहुमुखी व्यायामः अस्ति यः मुख्यतया भवतः निम्नशरीरस्य मांसपेशिनां सुदृढीकरणं करोति, यत्र भवतः चतुर्भुजः, हैम्स्ट्रिंग्, ग्लूट्स् च सन्ति । इदं कस्यचित् कृते उपयुक्तम् अस्ति, आरम्भकानां कृते उन्नत-फिटनेस-उत्साहिनां यावत्, यतः एतत् विविध-सुष्ठुता-स्तरस्य अनुकूलतायै परिवर्तनं कर्तुं शक्यते । जनाः संतुलनं सुधारयितुम्, शरीरस्य संरेखणं वर्धयितुं, समग्रकार्यबलं वर्धयितुं च तस्य लाभाय स्वस्य वर्कआउट् मध्ये फुफ्फुसान् समावेशयितुम् इच्छन्ति

አስተያየት ወይም: በተጨነው እርምጃ लुङ्गे

  • वामपादं स्थाने स्थापयन् दक्षिणपादेन महत् पदं अग्रे गच्छन्तु।
  • शनैः शनैः स्वशरीरं यावत् अग्रजानुः ९०-अङ्क-कोणे न नयति तावत् यावत् अधः स्थापयन्तु, जानुः प्रत्यक्षतया भवतः नूपुरस्य उपरि भवति इति सुनिश्चितं कुर्वन्तु ।
  • प्रारम्भिकस्थानं यावत् पुनः उपरि धक्कायन्ते सति भवतः भारं पार्ष्णिषु स्थापयन्तु।
  • वामपादं अग्रे गत्वा समानानि पदानि पुनः पुनः कुर्वन्तु, व्यायामस्य अवधिपर्यन्तं पादौ क्रमेण स्थापयन्तु ।

በትኩርቱ መስራት लुङ्गे

  • **जानुनि चोटतः परिहारः**: एकः सामान्यः त्रुटिः अस्ति यत् भवतः जानुः पादाङ्गुलीभ्यः अतिक्रम्य गन्तुं ददाति, यत् भवतः जानुषु अनुचितं तनावं जनयति, चोटं च जनयितुं शक्नोति। एतत् परिहरितुं जानुं अग्रे धक्कायितुं न अपितु नितम्बस्य पातने एव ध्यानं दत्तव्यम् ।
  • **सन्तुलनं स्थिरता च**: फुफ्फुसस्य समये स्वशरीरं स्थिरं स्थापयितुं महत्त्वपूर्णम् अस्ति। किञ्चित् विस्तृततरं वृत्तिम् आदाय एतत् प्राप्तुं शक्यते । एतेन अधिकं संतुलनं प्राप्यते तथा च भवन्तः संतुलनं स्थापयितुं प्रयत्नस्य अपेक्षया फुफ्फुसस्य एव अधिकं ध्यानं दातुं शक्नुवन्ति ।
  • **भवतः कोरं संलग्नं कुरुत**: स्वस्य संलग्नं कुरुत

लुङ्गे ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ लुङ्गे?

आम्, आरम्भकाः निश्चितरूपेण फुफ्फुसव्यायामं कर्तुं शक्नुवन्ति। इदं मूलभूतं गतिं यत् निम्नशरीरस्य शक्तिं लचीलतां च निर्मातुं महान् अस्ति। परन्तु चोटं निवारयितुं व्यायामात् अधिकतमं लाभं प्राप्तुं च समुचितरूपं महत्त्वपूर्णम् अस्ति । आरम्भकाः अतिरिक्तभारं योजयितुं पूर्वं शरीरस्य भारस्य फुफ्फुसस्य आरम्भं कुर्वन्तु । प्रशिक्षकः अनुभवी वा व्यायामकर्ता वा भवतः प्रपत्रं परीक्ष्य भवतः गतिं सम्यक् करोति इति सुनिश्चितं कर्तुं अपि सहायकं भवितुम् अर्हति।

የቀሪቶች ክርትናዎች ምንነት लुङ्गे?

  • चलन फुफ्फुसः : अस्मिन् अग्रे फुफ्फुसः करणं ततः पृष्ठपादं अग्रपादं मिलितुं आनयितुं, चलनगत्या एतत् गतिं पुनरावृत्तिः च भवति
  • पार्श्व-फुफ्फुसः : अस्मिन् फुफ्फुस-विविधतायां पार्श्वे पदानि स्थापयन्ति, यत् आन्तरिक-बाह्य-ऊरुयोः लक्ष्यं करोति ।
  • कूदने फुफ्फुसः : एतत् अधिकं उन्नतं फुफ्फुसविविधता अस्ति यस्मिन् उच्चतीव्रतायुक्तव्यायामार्थं वायुना कूर्दनं, पादौ स्विचिंग् च भवति ।
  • Curtsy Lunge: अस्मिन् भिन्नतायां curtsy गतिना एकं पादं अन्यस्य पृष्ठतः पारं भवति, यत् ग्लूट्सं, आन्तरिकं ऊरुं च लक्ष्यं कर्तुं साहाय्यं करोति ।

የቡናማ ተጨባጭ ጨዋታዎች लुङ्गे?

  • स्टेप-अप्स अपि फुफ्फुसस्य पूरकं भवन्ति यतः ते फुफ्फुसस्य एकपादगतिप्रतिमानस्य अनुकरणं कुर्वन्ति, यत् एकपक्षीयशक्तिं स्थिरतां च सुधारयितुं साहाय्यं करोति, तथा च ते समानान् प्रमुखान् मांसपेशीसमूहान् अपि लक्ष्यं कुर्वन्ति
  • डेडलिफ्ट् अन्यः व्यायामः अस्ति यः फुफ्फुसस्य पूरकः भवति, यतः ते ग्लूट्स्, हैम्स्ट्रिंग् इत्यादिषु पश्चशृङ्खलास्नायुषु केन्द्रीभवन्ति, फुफ्फुसस्य चतुर्प्रधानप्रकृतेः प्रतिसन्तुलनं प्रदाति तथा च अधिकसन्तुलितं निम्नशरीरस्य शक्तिं प्रवर्धयन्ति

ለጋብቻ ተምሳሌ መሐጋዎች लुङ्गे

  • Barbell Lunge व्यायाम
  • चतुर्भुज सुदृढीकरण वर्कआउट
  • ऊरु टोनिंग व्यायाम
  • पादौ कृते बारबेल् वर्कआउट्
  • भारयुक्तं फुफ्फुसव्यायामम्
  • ऊरुस्य कृते सुदृढीकरणव्यायामाः
  • चतुर्भुज बारबेल व्यायाम
  • पादौ कृते भारप्रशिक्षणम्
  • चतुर्भुजस्य कृते बारबेल् फुफ्फुसः भवति
  • बारबेलेन सह पादौ व्यायामः।