Thumbnail for the video of exercise: उच्च बार स्क्वाट

उच्च बार स्क्वाट

የጨዋታ መረጃ

ስተቃይናAspekto ng Katawan: Quadriceps, Sareghali
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትGluteus Maximus, Quadriceps
ሁለተኛ ምልከትAdductor Magnus, Soleus
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት उच्च बार स्क्वाट

उच्च बार स्क्वाट् एकः शक्तिप्रशिक्षणव्यायामः अस्ति यः मुख्यतया चतुर्भुजं, ग्लूट्स्, हैम्स्ट्रिंग् च लक्ष्यं करोति, तथैव कोरं च संलग्नं करोति संतुलनं च सुधारयति इदं आरम्भकानां उन्नतानां च फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति, भारस्य जटिलतायाः च दृष्ट्या अस्य मापनीयतायाः कारणात् । अस्य व्यायामस्य निम्नशरीरस्य शक्तिनिर्माणस्य, क्रीडाप्रदर्शनस्य वर्धनस्य, उत्तममुद्रायाः प्रवर्धनस्य च क्षमतायाः कारणात् व्यक्तिः स्वस्य दिनचर्यायां समावेशयितुं चयनं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ उच्च बार स्क्वाट

  • स्कन्धविस्तारात् विस्तृततरहस्तैः दण्डं दृढतया गृहीत्वा स्थिरतायै स्कन्धपट्टिकाः निवर्तयन्तु, ततः उपरि किञ्चित् पृष्ठतः च धक्काय, रेकतः दूरं गत्वा स्वयमेव स्थानं दातुं शलाकं रैकतः उत्थापयन्तु
  • स्कन्धविस्तारं विभज्य पादाङ्गुल्याः किञ्चित् बहिः कृत्वा स्थित्वा वक्षःस्थलं उपरि पृष्ठं च ऋजुं कृत्वा कूपं कर्तुं सज्जाः भवन्तु
  • जानुषु नितम्बेषु च पुनः कुर्सीयां उपविश्य इव नत्वा, पृष्ठं ऋजुं कृत्वा, जानुः पादाङ्गुलीभ्यः परं न गच्छन्ति इति सुनिश्चित्य, यावत् ऊरुः तलस्य समानान्तरः न भवति, तावत् यावत् भवतः शरीरं न्यूनीकरोतु
  • प्रारम्भिकस्थानं प्रति आगन्तुं पार्ष्णिभ्यां धक्कायन्तु, सम्पूर्णे गतिषु पृष्ठं ऋजुं वक्षःस्थलं च उपरि स्थापयन्तु इति सुनिश्चितं कुर्वन्तु ।

በትኩርቱ መስራት उच्च बार स्क्वाट

  • पादस्य सम्यक् स्थापनम् : भवतः पादौ स्कन्धविस्तारपर्यन्तं पृथक् भवितव्यः, पादाङ्गुलीः किञ्चित् निर्दिष्टाः भवेयुः । एषा वृत्तिः स्क्वाट्-कृते स्थिरं आधारं प्रदाति, नितम्बस्य, ग्लूट्स्, हैम्स्ट्रिंग्-इत्यस्य च संलग्नतायै सहायकं भवति । पादौ अतिसमीपे वा अतिदूरे वा स्थापयितुं परिहरन्तु, यतः एतेन अस्थिरता, जानुक्षतिः च भवितुम् अर्हति ।
  • सीधा मुद्रां धारयन्तु : स्क्वाट्-काले अग्रे झुकावः एकः सामान्यः त्रुटिः भवति, येन पृष्ठस्य अधः तनावः भवितुम् अर्हति । एतत् परिहरितुं वक्षःस्थलं ऊर्ध्वं स्थापयन्तु, सम्पूर्णे गतिषु ऊर्ध्वं आसनं धारयन्तु । एतेन चतुर्भुजं अधिकं प्रभावीरूपेण संलग्नं भवति, पृष्ठस्य अधःभागे तनावः न्यूनीकरोति च ।
  • नियन्त्रितगतिः : स्क्वाट् इत्यस्य त्वरिततां मा कुरुत। भवतः न्यूनीकरोतु

उच्च बार स्क्वाट ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ उच्च बार स्क्वाट?

आम्, आरम्भकाः High Bar Squat व्यायामं कर्तुं शक्नुवन्ति। तथापि लघुभारेन आरभ्य चोटं परिहरितुं समुचितरूपेण ध्यानं दत्तुं महत्त्वपूर्णम् अस्ति। प्रथमेषु कतिपयेषु सत्रेषु व्यक्तिगतप्रशिक्षकः अथवा अनुभवी व्यायामशालायाः निरीक्षणं कृत्वा सम्यक् तकनीकस्य उपयोगः भवति इति सुनिश्चितं कर्तुं अपि लाभप्रदम् अस्ति। यथा कस्यापि नूतनव्यायामस्य विषये आरम्भकाः शनैः आरभन्ते, क्रमेण च यथा यथा तेषां शक्तिः आत्मविश्वासः च वर्धते तथा तथा भारं वर्धयितव्यम् ।

የቀሪቶች ክርትናዎች ምንነት उच्च बार स्क्वाट?

  • लो बार स्क्वाट् इत्यनेन बारबेल् पृष्ठभागे अधः स्थापयति, यत् उच्चबार स्क्वाट् इत्यस्मात् अधिकं पश्चशृङ्खलां नियोजयति ।
  • ओवरहेड् स्क्वाट् इत्यस्मिन् सम्पूर्णे स्क्वाट् मध्ये भवतः शिरः उपरि बारबेल् धारयितुं भवति, येन संतुलनं गतिशीलता च महत्त्वपूर्णतया सुधारः भवति ।
  • Zercher Squat इति एकः प्रकारः यत्र बारबेल् भवतः कोहनीनां कुटिलेषु धारितः भवति, भवतः कोरं निम्नशरीरं च लक्ष्यं कृत्वा ।
  • बॉक्स स्क्वाट्, यस्मिन् पेटी अथवा बेन्चे अधः स्क्वाट् कृत्वा ततः पुनः उपरि स्थित्वा स्क्वाट् इत्यस्मिन् रूपं गभीरतां च सुधारयितुम् साहाय्यं करोति ।

የቡናማ ተጨባጭ ጨዋታዎች उच्च बार स्क्वाट?

  • डेडलिफ्ट् अपि उच्च बार स्क्वाट् इत्यस्य पूरकं भवति यतोहि ते पृष्ठशृङ्खलां लक्ष्यं कुर्वन्ति, यत्र पृष्ठस्य निम्नभागः, ग्लूट्स्, हैमस्ट्रिंग् च सन्ति, एतेषां क्षेत्राणां सुदृढीकरणेन भवतः समग्रस्क्वाटरूपं सुधारयितुम् चोटं च निवारयितुं साहाय्यं कर्तुं शक्यते
  • अग्रभागे स्क्वाट् उच्चबार स्क्वाट्स् इत्यस्य पूरकत्वेन अन्यः लाभप्रदः अभ्यासः अस्ति, यतः ते क्वाड्स् तथा कोर इत्येतयोः उपरि अधिकं बलं ददति, यत् सुगोलं पादौ वर्कआउट् प्रदाति तथा च उत्तमस्क्वाट् प्रदर्शनार्थं कोरस्य स्थिरतां सुधारयितुम् सहायकं भवति

ለጋብቻ ተምሳሌ መሐጋዎች उच्च बार स्क्वाट

  • उच्च बार स्क्वाट तकनीक
  • ऊरुणां कृते बारबेल् व्यायामः
  • चतुर्भुज सुदृढीकरण व्यायाम
  • उच्च बार स्क्वाट पाठ्यक्रम
  • High Bar Squat कथं करणीयम्
  • पादौ कृते बारबेल् वर्कआउट्
  • उच्च बार स्क्वाट रूप
  • चतुर्भुज बारबेल वर्कआउट
  • उच्च बार स्क्वाट् इत्यनेन सह ऊरु प्रशिक्षणम्
  • पादस्य मांसपेशीनिर्माणार्थं High Bar Squat इति