Thumbnail for the video of exercise: अग्रभुज Pronator खिंचाव

अग्रभुज Pronator खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अग्रभुज Pronator खिंचाव

अग्रभुजस्य प्रोनेटर स्ट्रेच् एकः लाभप्रदः व्यायामः अस्ति यः अग्रभुजस्य मांसपेशिषु लचीलतां, शक्तिं च सुधारयितुम्, टेनिस-कोहनी इत्यादीनां चोटस्य जोखिमं न्यूनीकरोति विशेषतया क्रीडकानां, कार्यालयकर्मचारिणां, अथवा यः कोऽपि नियमितरूपेण अग्रभुजस्य पुनरावृत्तिः भवति इति कार्याणि करोति, तस्य कृते उपयोगी भवति । एतत् खिञ्चनं स्वस्य दिनचर्यायां समावेशयित्वा भवन्तः स्वस्य प्रदर्शनं वर्धयितुं, मांसपेशीनां तनावं निवारयितुं, समग्रं अग्रभुजस्य स्वास्थ्यं च निर्वाहयितुं शक्नुवन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ अग्रभुज Pronator खिंचाव

  • ततः अन्येन हस्तेन विस्तारितं हस्तं मन्दं निपीड्य तलं प्रति नमयित्वा यावत् अग्रभुजे खिन्नः न भवति
  • एतत् स्थानं प्रायः २०-३० सेकेण्ड् यावत् धारयन्तु येन मांसपेशयः आरामं प्राप्नुवन्ति, व्यायामं च कुर्वन्ति ।
  • शनैः शनैः दबावं मुक्त्वा हस्तं मूलस्थानं प्रति आगन्तुं ददातु ।
  • कतिपयानि वाराः पुनः एतत् प्रक्रियां कुर्वन्तु, ततः परं बाहुं प्रति गच्छन्तु ।

በትኩርቱ መስራት अग्रभुज Pronator खिंचाव

  • नियन्त्रितगतिः : बाहुं परिभ्रमन्तु यथा भवतः हस्ततलं अधःमुखं भवति, ततः अन्यस्य हस्तस्य उपयोगेन हस्तस्य पृष्ठभागे मन्दं अधः धक्कायन्तु । गतिं बलात् कर्तुं वा अतिप्रबलतया धक्कायितुं वा परिहरन्तु, यतः एतेन मांसपेशीनां तनावः भवितुम् अर्हति । अग्रभुजस्नायुषु क्रमेण व्यायामः मन्दः नियन्त्रितः च भवेत् ।
  • सुसंगतकालः : न्यूनातिन्यूनं २० तः ३० सेकेण्ड् यावत् खिञ्चनं धारयन्तु। सामान्यदोषः अस्ति यत् खिन्नं दीर्घकालं यावत् न धारयति यत् तस्य प्रभावी भवति । यावत्कालं यावत् भवन्तः खिन्नं आरामेन धारयितुं शक्नुवन्ति तावत् लचीलतायाः गतिशीलतायाः च कृते उत्तमं भवति ।
  • नियमितपुनरावृत्तिः : उत्तमफलार्थं नियमितरूपेण खिञ्चनं कुर्वन्तु। आदर्शतः भवन्तः प्रतिदिनं २-३ वारं कर्तव्याः, विशेषतः यदि भवन्तः संलग्नाः सन्ति

अग्रभुज Pronator खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अग्रभुज Pronator खिंचाव?

आम्, आरम्भकाः Forearm Pronator Stretch इति व्यायामं कर्तुं शक्नुवन्ति। इदं सरलं व्यायामं यत् कटिबन्धेषु अग्रबाहुषु च लचीलतां गतिपरिधिं च वर्धयितुं साहाय्यं कर्तुं शक्नोति। तथापि, कस्यापि व्यायामस्य इव, चोटं परिहरितुं मन्दं आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम् अस्ति। यदि व्यायामं कुर्वन् किमपि वेदनाम् अनुभवति तर्हि तत्क्षणमेव स्थगयन्तु, फिटनेस-व्यावसायिकेन वा स्वास्थ्यसेवाप्रदातृणा वा परामर्शं कुर्वन्तु ।

የቀሪቶች ክርትናዎች ምንነት अग्रभुज Pronator खिंचाव?

  • भित्ति-सहायक-अग्रभुज-प्रोनेटर-ताननम् : अस्मिन् संस्करणे भवान् भित्ति-सम्मुखं स्थित्वा तस्याः विरुद्धं स्वस्य हस्ततलं स्थापयति, ततः अग्रभुजं तानयितुं भित्तितः दूरं स्वशरीरं परिभ्रमति
  • Weighted Forearm Pronator Stretch: अस्मिन् हस्ते हल्कं भारं धारयितुं भवतः बाहुं पुरतः प्रसारितं कृत्वा, ततः मन्दं हस्तं परिवर्तयन्तु येन अग्रभुजं तानयितुं हस्ततलं अधः मुखं भवति।
  • प्रतिरोधपट्टिका अग्रभुजस्य प्रोनेटर खिन्नता : अत्र, भवान् सुरक्षितबिन्दौ संलग्नं प्रतिरोधपट्टिकां उपयुङ्क्ते, अन्यं अन्तं बाहुं विस्तारयित्वा हस्ते धारयति, अग्रभुजं च स्वस्य हस्ततलस्य अधः मुखं कर्तुं परिभ्रमति
  • Supine Forearm Pronator Stretch: एतत् विविधता शयनं कृत्वा भवति, यत्र भवतः बाहुः ऊर्ध्वं प्रसारितः भवति, अन्यः हस्तः मन्दं दबाति

የቡናማ ተጨባጭ ጨዋታዎች अग्रभुज Pronator खिंचाव?

  • Bicep Curls Forearm Pronator Stretch इत्यस्य पूरकं अपि भवितुम् अर्हति यतः ते उपरितनबाहुं कोहनीफ्लेक्सरं च सुदृढं कुर्वन्ति, येन समग्रबाहुबलं वर्धयित्वा प्रोनेटर स्ट्रेच् इत्यस्य प्रभावशीलतां सुधारयितुम् सहायकं भवितुम् अर्हति
  • अन्तिमे, Hammer Curls Forearm Pronator Stretch इत्यस्य लाभप्रदः पूरकः भवितुम् अर्हति यतः ते विशेषतया अग्रभुजस्य मांसपेशीं brachioradialis इति लक्ष्यं कुर्वन्ति, येन भवतः अग्रभुजस्य मांसपेशिनां शक्तिः स्थिरता च वर्धते।

ለጋብቻ ተምሳሌ መሐጋዎች अग्रभुज Pronator खिंचाव

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • प्रोनेटर खिंचाव दिनचर्या
  • अग्रभुजबलवर्धनव्यायामाः
  • शरीरभार प्रोनेटर खिंचाव
  • अग्रभुजानां कृते फिटनेस रूटीन
  • अग्रभुजस्नायुषु व्यायामः
  • शरीरस्य भारस्य अग्रभुजस्य वर्कआउट्
  • अग्रभुज प्रोनेटर खिंचाव व्यायाम
  • अग्रबाहुं शरीरस्य भारेन सह सुदृढीकरणम्
  • प्रोनेटर मांसपेशीनां कृते शरीरस्य भारस्य व्यायामः