Thumbnail for the video of exercise: अग्रभुज - सुपिनेशन - आर्टिक्युलेशन

अग्रभुज - सुपिनेशन - आर्टिक्युलेशन

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት

ማሰባሚ ጨዋታዎች:

AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अग्रभुज - सुपिनेशन - आर्टिक्युलेशन

अग्रभुजस्य सुपिनेशन आर्टिक्युलेशन्स् व्यायामः एकः लाभप्रदः व्यायामः अस्ति यः मुख्यतया अग्रभुजस्य मांसपेशिनां लक्ष्यं कृत्वा शक्तिं, लचीलापनं, गतिपरिधिं च वर्धयति विशेषतः तेषां क्रीडकानां कृते आदर्शः अस्ति येषु टेनिस्, गोल्फ्, आरोहणं वा इत्यादीनां दृढानां लचीलानां च कटिबन्धानां, अग्रबाहुनां च आवश्यकता भवति एतेषु क्रीडासु स्वस्य प्रदर्शनं सुधारयितुम्, चोटं निवारयितुं, अथवा विद्यमानस्य अग्रभुजस्य अथवा कटिबन्धस्य स्थितितः पुनर्वासं कर्तुं व्यक्तिः एतत् व्यायामं कर्तुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ अग्रभुज - सुपिनेशन - आर्टिक्युलेशन

  • लघु डम्बलं हस्ते लम्बवत् धारयन्तु, हस्ततलं भवतः शरीरं प्रति अभिमुखं कृत्वा, यत् प्रणामस्थानं भवति ।
  • शनैः शनैः अग्रबाहुं बहिः परिभ्रमन्तु, तालुकं उपरि कृत्वा, यत् सुपिनेटेड् स्थानं भवति, तथा च कोणं, ऊर्ध्वबाहुं च स्थिरं कृत्वा स्थापयन्तु
  • अग्रभुजे संकोचनं अनुभवितुं कतिपयसेकेण्ड् यावत् एतत् स्थानं धारयन्तु ।
  • शनैः शनैः अग्रबाहुं प्रारम्भिकस्थानं प्रति प्रत्यागत्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት अग्रभुज - सुपिनेशन - आर्टिक्युलेशन

  • नियन्त्रितगतिः : नियन्त्रितगतिभिः सह व्यायामं कुर्वन्तु। झटका वा द्रुतगतिः वा परिहरन्तु यतः तेषां कारणेन चोटः भवितुम् अर्हति । अपि तु अग्रभुजस्य मन्दं, जानी-बुझकर परिभ्रमणं प्रति ध्यानं दत्तव्यम् ।
  • समुचितभारस्य उपयोगं कुर्वन्तु : हल्केन भारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः शक्तिः सुधरति। अतिभारयुक्तस्य भारस्य उपयोगेन भवतः मांसपेशिषु तनावः भवति, चोटः च भवति ।
  • अतिविस्तारं परिहरन्तु : परिहाराय सामान्या त्रुटिः व्यायामस्य समये अग्रभुजस्य अतिविस्तारः भवति । एतत् निवारयितुं सर्वदा कोणे किञ्चित् मोचनं स्थापयन्तु। अतिविस्तारेण तनावः वा चोटः वा भवितुम् अर्हति ।
  • स्थिरता कुञ्जी अस्ति : अस्य अभ्यासस्य अधिकतमं लाभं प्राप्तुं स्थिरता महत्त्वपूर्णा अस्ति। नियमितव्यायाम-दिनचर्यायां तत् समावेशयितुं सुनिश्चितं कुर्वन्तु। इदं श्रेयस्करम्

अग्रभुज - सुपिनेशन - आर्टिक्युलेशन ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अग्रभुज - सुपिनेशन - आर्टिक्युलेशन?

आम्, आरम्भकाः Forearm Supination इति व्यायामं कर्तुं शक्नुवन्ति। अयं व्यायामः सरलः अस्ति, तत्र विशेषसाधनस्य आवश्यकता नास्ति, येन आरम्भकानां सहितस्य सर्वेषां फिटनेसस्तरानाम् कृते उपयुक्तः भवति । अस्मिन् भवतः अग्रभुजस्य परिभ्रमणं भवति यत् भवतः हस्ततलं उपरि अधः वा परिवर्तयितुं शक्यते, यत् भवतः अग्रभुजस्य, कटिबन्धस्य च बलं लचीलतां च सुधारयितुं साहाय्यं कर्तुं शक्नोति । तथापि, यथा कस्यापि व्यायामस्य, चोटं परिहरितुं शनैः आरभ्य क्रमेण तीव्रताम् वर्धयितुं महत्त्वपूर्णम् अस्ति । यदि भवन्तः किमपि वेदनाम् असुविधां वा अनुभवन्ति तर्हि तत्क्षणमेव व्यायामं त्यक्त्वा फिटनेस-व्यावसायिकेन वा भौतिकचिकित्सकेन वा परामर्शं कुर्वन्तु ।

የቀሪቶች ክርትናዎች ምንነት अग्रभुज - सुपिनेशन - आर्टिक्युलेशन?

  • अग्रभुजस्य सुपिनेशन इत्यत्र रेडियोउल्नार्-सन्धिः महत्त्वपूर्णां भूमिकां निर्वहति, येन उल्ना-उपरि त्रिज्यायाः परिभ्रमणं भवति ।
  • प्रोनेटर टेरेस् तथा प्रोनेटर क्वाड्रटस् मांसपेशिः सुपिनेशनस्य प्रतिगतिस्य भागः भवन्ति, यत् प्रोनेशन इति ज्ञायते, परन्तु तेषां क्रियाः अग्रभागस्य समग्रं आर्टिक्युलेशनं अपि योगदानं ददति
  • अग्रभुजस्य पश्चभागे स्थिता सुपिनेटर् मांसपेशी सुपिनेटर-गतेः उत्तरदायी प्राथमिक-स्नायुः अस्ति ।
  • कटिबन्धे स्थितः डिस्टल रेडियोउल्नार् सन्धिः अपि आवश्यकं स्थिरतां लचीलतां च प्रदातुं अग्रभागस्य सुपिनेशनस्य भूमिकां निर्वहति

የቡናማ ተጨባጭ ጨዋታዎች अग्रभुज - सुपिनेशन - आर्टिक्युलेशन?

  • हथौड़ा कर्लः : हथौड़ा कर्लः अग्रभुजस्य - सुपिनेशन - आर्टिक्युलेशनस्य पूरकः भवति यतः ते अग्रभागस्य मांसपेशी ब्राकिओरेडियालिस् इत्यत्र कार्यं कुर्वन्ति, समग्रं अग्रभुजस्य शक्तिं स्थिरतां च वर्धयन्ति यत् सुपिनेशन-गतिषु अत्यावश्यकम् अस्ति
  • रिवर्स रिस्ट कर्ल्स् : अयं व्यायामः अग्रभुजस्य एक्सटेंसर मांसपेशीषु ध्यानं दत्त्वा अग्रभुजस्य - सुपिनेशन - आर्टिक्युलेशन्स् इत्यस्य पूरकः भवति, अग्रभागे शक्तिस्य लचीलतायाः च संतुलनं सुधारयति यत् सुपिनेशन-गतिम् समर्थयति

ለጋብቻ ተምሳሌ መሐጋዎች अग्रभुज - सुपिनेशन - आर्टिक्युलेशन

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • सुपिनेशन आर्टिक्युलेशन्स वर्कआउट
  • अग्रभुजस्य दृढीकरणम्
  • शरीरस्य वजनस्य सुपिनेशन व्यायामः
  • अग्रभुजस्य मांसपेशीनिर्माणम्
  • गृहे अग्रभुज कसरत
  • अग्रभुजस्य सुपिनेशनस्य गतिः
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अग्रभुजबलस्य कृते आर्टिक्युलेशनव्यायामाः
  • अग्रभुजस्नायुषु सुपिनेशन वर्कआउट्।