Thumbnail for the video of exercise: अङ्गुली विस्तारक खिंचाव

अङ्गुली विस्तारक खिंचाव

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት अङ्गुली विस्तारक खिंचाव

अङ्गुलीविस्तारकविस्तारः एकः सरलः तथापि प्रभावी व्यायामः अस्ति यः भवतः अङ्गुलीषु हस्तेषु च विस्तारकस्नायुषु लक्ष्यं कृत्वा लचीलतां, शक्तिं, चोटस्य जोखिमं च न्यूनीकरोति एषः व्यायामः तेषां व्यक्तिनां कृते आदर्शः भवति ये बहुधा स्वकार्य्येषु शौकेषु वा हस्तयोः उपयोगं कुर्वन्ति, यथा संगीतकाराः, कलाकाराः, टङ्कनकाराः च, अथवा हस्तसम्बद्धाघातात् स्वस्थतां प्राप्नुवन्ति Finger Extensor Stretch इत्येतत् स्वस्य दिनचर्यायां समावेशयित्वा व्यक्तिः स्वस्य हस्तस्य निपुणतां वर्धयितुं, कार्पल टनल सिण्ड्रोम इत्यादीनां परिस्थितीनां निवारणं कर्तुं, समग्रहस्तस्वास्थ्यं च सुधारं कर्तुं शक्नोति

አስተያየት ወይም: በተጨነው እርምጃ अङ्गुली विस्तारक खिंचाव

  • शनैः शनैः कटिबन्धं अधः मोचयन्तु येन अङ्गुलीः भूमौ प्रति दर्शयन्ति।
  • मन्दं अन्यहस्तस्य उपयोगेन अङ्गुलीः शरीरं प्रति पुनः आकर्षयन्तु यावत् अग्रभुजे खिन्नता न भवति ।
  • एतत् स्थानं प्रायः १५ तः ३० सेकेण्ड् यावत् धारयन्तु, सुनिश्चितं कुर्वन्तु यत् भवन्तः मन्दं खिन्नं अनुभवन्ति, न तु वेदना ।
  • खिन्नं मुक्तं कृत्वा ततः परस्य हस्तस्य कृते व्यायामं पुनः कुर्वन्तु।

በትኩርቱ መስራት अङ्गुली विस्तारक खिंचाव

  • सम्यक् स्थितिः : Finger Extensor Stretch कर्तुं, हस्ततलं अधःमुखं कृत्वा स्वस्य पुरतः बाहुं बहिः प्रसारयन्तु। अन्येन हस्तेन मन्दं अङ्गुलीः तलं प्रति अधः नमयन्तु । अङ्गुलीनां अतिप्रसारणं वा असहजस्थितौ बाध्यं वा न भवति इति सुनिश्चितं कुर्वन्तु ।
  • क्रमिकः खिन्नता : अस्य खिञ्चनस्य कुञ्जी मन्दं ग्रहीतुं न तु त्वरितम् । क्रमेण कालान्तरे खिन्नतां वर्धयन्तु यथा यथा भवतः लचीलता सुधरति। गभीरतरं खिन्नं शीघ्रं बलात् कर्तुं प्रयत्नः सामान्यदोषं परिहरन्तु, येन तनावः वा चोटः वा भवितुम् अर्हति ।
  • खिञ्चनं धारयन्तु : एकवारं आरामदायकं खिञ्चनं प्राप्त्वा १५-३० सेकेण्ड् यावत् धारयन्तु। उच्छ्वासं न कुर्वन्तु, झटकागतानि वा न कुर्वन्तु यतः एतेन मांसपेशीनां अश्रुपातः भवितुम् अर्हति ।
  • नियमित अभ्यासः : १.

अङ्गुली विस्तारक खिंचाव ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ अङ्गुली विस्तारक खिंचाव?

आम्, आरम्भकाः अवश्यमेव Finger Extensor Stretch व्यायामं कर्तुं शक्नुवन्ति। अग्रभुजस्य पृष्ठभागे स्थितानां विस्तारकस्नायुषु तानने, दृढीकरणाय च निर्मितः सरलः व्यायामः अस्ति । अत्र कथं कर्तव्यम् इति दर्शितम् अस्ति : 1. अधोमुखं कृत्वा पुरतः बाहुं प्रसारयन्तु। 2. मन्दं कटिबन्धं अधः मोचयन्तु। 3. अन्यहस्तस्य उपयोगेन मन्दं अङ्गुलीः शरीरं प्रति पुनः आकर्षयन्तु यावत् भवन्तः खिन्नतां न अनुभवन्ति। 4. मुक्तिपूर्वं प्रायः 30 सेकण्ड् यावत् एतत् स्थानं धारयन्तु। 5. प्रत्येकं हस्तस्य कृते कतिपयानि वाराः एतां प्रक्रियां पुनः कुर्वन्तु। स्मर्यतां यत् कदापि वेदनापर्यन्तं न धक्कायन्तु। मृदुकर्षणं पर्याप्तम्। यदि भवन्तः किमपि वेदनाम् अनुभवन्ति तर्हि किञ्चित् खिञ्चनं न्यूनीकरोतु। यथा सर्वेषां व्यायामानां विषये, स्वास्थ्यसेवाव्यावसायिकेन वा फिटनेस-प्रशिक्षकेन वा परामर्शं कृत्वा सुनिश्चितं कर्तुं शक्यते यत् भवान् तान् सम्यक् सुरक्षिततया च करोति।

የቀሪቶች ክርትናዎች ምንነት अङ्गुली विस्तारक खिंचाव?

  • उपविष्टाङ्गुलीविस्तारकविस्तारः : अस्मिन् संस्करणे भवन्तः आरामेन कुर्सिषु उपविशन्ति, बाहुं अग्रे प्रसारयन्ति, कटिबन्धं अधः मोचयन्ति, अपरहस्तं च मन्दं अङ्गुलीः स्वप्रति प्रसारयितुं प्रयुञ्जते
  • भित्ति-अङ्गुली-विस्तारक-ताननम् : अस्मिन् भिन्नतायां भित्ति-समीपे स्थित्वा, तस्य विरुद्धं स्वहस्तं सपाटं स्थापयित्वा, विस्तारकान् तानयितुं शनैः शनैः स्वशरीरं दूरं कृत्वा च भवति
  • Tabletop Finger Extensor Stretch: अस्य कृते हस्ततलं अधःमुखं कृत्वा मेजस्य उपरि समतलं स्थापयन्तु, अङ्गुलीषु मन्दं दबावन्तु यावत् अग्रबाहौ खिन्नता न अनुभूयते।
  • प्रतिरोधपट्टिका अङ्गुलीविस्तारक खिन्नता : अस्मिन् अङ्गुलीषु लपेटितस्य प्रतिरोधपट्टिकायाः ​​उपयोगः भवति, ततः धीरेण हस्तं उद्घाट्य बन्दं कृत्वा विस्तारकस्नायुषु मृदुविस्तारं प्रदातुं शक्यते

የቡናማ ተጨባጭ ጨዋታዎች अङ्गुली विस्तारक खिंचाव?

  • कटिबन्धस्य फ्लेक्सर स्ट्रेच् : एषः व्यायामः अग्रभुजस्य मांसपेशीषु अपि ध्यानं दत्त्वा फिंगर एक्सटेंसर स्ट्रेच् इत्यस्य पूरकः भवति, कटिबन्धे हस्ते च लचीलापनं शक्तिं च प्रवर्धयति, येन समग्रहस्तकार्यं सुदृढं कर्तुं शक्यते तथा च पुनरावर्तनीयतनावस्य चोटस्य जोखिमः न्यूनीकर्तुं शक्यते।
  • रिवर्स कटिबन्ध कर्लः : एषः व्यायामः अङ्गुलीविस्तारकविस्तारस्य पूरकः भवति यतः अग्रबाहुषु विस्तारकस्नायुषु सुदृढीकरणं करोति, येन पकडस्य शक्तिः स्थिरता च सुदृढाः भवितुम् अर्हन्ति, तथा च टेनिसकोहनी इत्यादीनां परिस्थितीनां निवारणे सहायकं भवति यत् फ्लेक्सर-विस्तारकयोः मध्ये असन्तुलनस्य कारणेन भवति

ለጋብቻ ተምሳሌ መሐጋዎች अङ्गुली विस्तारक खिंचाव

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • अङ्गुली विस्तार कसरत
  • अग्रभुजबलवर्धनव्यायामाः
  • शरीरभार अङ्गुली विस्तारक खिंचाव
  • अग्रभुजस्नायुषु व्यायामाः
  • अङ्गुली विस्तारक शक्ति प्रशिक्षण
  • अग्रभुजानां कृते शरीरस्य भारस्य व्यायामः
  • अङ्गुली विस्तारक खिंचाव कसरत
  • दृढतर अग्रभुजानां कृते गृहे वर्कआउट्
  • शरीरस्य भारस्य अङ्गुलीविस्तारकस्य व्यायामः