Thumbnail for the video of exercise: विस्तारक कार्पि उल्नारिस्

विस्तारक कार्पि उल्नारिस्

የጨዋታ መረጃ

ስተቃይናMga braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታት
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት विस्तारक कार्पि उल्नारिस्

एक्सटेन्सर कार्पी उल्नारिस् व्यायामः एकः लाभप्रदः वर्कआउट् अस्ति यः विशेषतया अग्रभुजस्य एक्सटेंसर मांसपेशिनां लक्ष्यं करोति, कटिबन्धस्य स्थिरतां, पकडबलं च वर्धयति इदं क्रीडकानां संगीतकारानाञ्च इत्यादीनां व्यक्तिनां कृते आदर्शम् अस्ति येषां कटिबन्धस्य प्रबलस्य गतिः आवश्यकी भवति, अथवा कटिबन्धस्य अथवा अग्रभुजस्य चोटतः स्वस्थतां प्राप्नुवन्ति। जनाः स्वस्य समग्रकटिबन्धस्य कार्ये सुधारं कर्तुं, मांसपेशीबलं वर्धयितुं, भविष्ये चोटस्य जोखिमं न्यूनीकर्तुं च एतत् व्यायामं कर्तुम् इच्छन्ति ।

አስተያየት ወይም: በተጨነው እርምጃ विस्तारक कार्पि उल्नारिस्

  • हस्ते लघुभारं धारयन्तु, अथवा यदि भवतः भारः नास्ति तर्हि सूपस्य डिब्बा जलस्य पुटं वा अपि कार्यं कर्तुं शक्नोति।
  • अग्रबाहुं मेजस्य उपरि दृढतया स्थापयित्वा कटिबन्धं ऊर्ध्वं नमयित्वा शनैः शनैः भारं उत्थापयन्तु ।
  • एकदा भवतः कटिबन्धः पूर्णतया विस्तारितः जातः चेत्, विस्तारक कार्पि उल्नारिस् मांसपेशीं नियोजयितुं कतिपयसेकेण्ड् यावत् स्थितिं धारयन्तु ।
  • शनैः शनैः कटिबन्धं पुनः आरम्भस्थाने अधः कृत्वा इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते व्यायामं पुनः कुर्वन्तु ।

በትኩርቱ መስራት विस्तारक कार्पि उल्नारिस्

  • नियन्त्रितगतिः : झटकायुक्तानि वा द्रुतगत्यानि वा परिहरन्तु। तस्य स्थाने एक्सटेंसर कार्पि उल्नारिस् मांसपेशीं पूर्णतया संलग्नं कर्तुं मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यम् । एतेन न केवलं चोटनिवारणे सहायता भविष्यति अपितु व्यायामः प्रभावी भवति इति अपि सुनिश्चितं भविष्यति ।
  • समुचितभारस्य प्रयोगः : अत्यधिकभारस्य उपयोगेन तनावः, चोटः च भवितुम् अर्हति । लघुतरभारेन आरभ्य क्रमेण वर्धयन्तु यथा यथा भवतः बलं वर्धते। स्मर्यतां यत् लक्ष्यं मांसपेशीं आव्हानं कर्तुं भवति, न तु तस्य तनावम्।
  • उष्णता : व्यायामस्य आरम्भात् पूर्वं सम्यक् तापनं सुनिश्चितं कुर्वन्तु। एतेन भवतः मांसपेशिकाः सन्धिः च व्यायामार्थं सज्जाः भविष्यन्ति, येन चोटस्य जोखिमः न्यूनीभवति ।
  • नियमितविश्रामः : अतिशयेन न कुर्वन्तु

विस्तारक कार्पि उल्नारिस् ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ विस्तारक कार्पि उल्नारिस्?

आम्, आरम्भकाः अवश्यमेव Extensor Carpi Ulnaris इति अग्रभुजस्य मांसपेशीं सुदृढं कर्तुं व्यायामं कर्तुं शक्नुवन्ति, या कटिबन्धे विस्तारं कर्तुं, adduct कर्तुं च कार्यं करोति। तथापि लघुप्रतिरोधेन आरभ्य क्रमेण वर्धयितुं महत्त्वपूर्णं यथा यथा शक्तिः सुधरति तथा चोटं परिहरति। व्यायामाः सम्यक् क्रियन्ते इति सुनिश्चित्य फिटनेस-व्यावसायिकस्य अथवा शारीरिक-चिकित्सकस्य सल्लाहं ग्रहीतुं अपि अनुशंसितम् अस्ति । केषुचित् मूलभूतव्यायामेषु कटिबन्धविस्तारः, रबरपट्टिकाहस्तविस्तारः च अन्तर्भवति ।

የቀሪቶች ክርትናዎች ምንነት विस्तारक कार्पि उल्नारिस्?

  • केषुचित् व्यक्तिषु एक्सटेन्सर कार्पि उल्नारिस् अनुपस्थितः भवेत्, दुर्लभः किन्तु दस्तावेजितः भिन्नता ।
  • अन्यः विविधताः सहायकस्नायुः भवितुं शक्नोति, यः Extensor carpi ulnaris intermedius इति नाम्ना प्रसिद्धः अस्ति ।
  • केषुचित् सन्दर्भेषु एक्सटेन्सर् कार्पि उल्नारिस् इत्यस्य असामान्यः सम्मिलनबिन्दुः भवितुम् अर्हति, यः सामान्यतः भिन्न कार्पल-अस्थि-सङ्गतः भवति ।
  • यदा कदा एक्सटेन्सर् कार्पि उल्नारिस् अन्येन एक्सटेन्सर डिजिटि मिनिमि इत्यादिना सह एक्सटेन्सर् डिजिटि मिनिमि इत्यादिना सह संलयनं कर्तुं शक्यते ।

የቡናማ ተጨባጭ ጨዋታዎች विस्तारक कार्पि उल्नारिस्?

  • रिवर्स कटिबन्धः कर्लः : एते लाभप्रदाः सन्ति यतः ते अन्येषां कटिबन्धविस्तारकस्नायुषु सह एक्सटेंसर कार्पि उल्नारिस् इत्येतत् संलग्नं कुर्वन्ति, येन अग्रभागे कटिबन्धे च संतुलितं शक्तिं लचीलतां च प्रवर्धयन्ति
  • सुपिनेशन व्यायामः : अग्रभुजं कृत्वा हस्ततलं उपरि कृत्वा अयं व्यायामः एक्सटेंसर कार्पि उल्नारिस् सक्रियं करोति, तस्य सहनशक्तिं समन्वयं च सुधारयितुं साहाय्यं करोति, समग्रं अग्रभुजस्य शक्तिं स्थिरतां च समर्थयति

ለጋብቻ ተምሳሌ መሐጋዎች विस्तारक कार्पि उल्नारिस्

  • शरीरस्य भारस्य अग्रभुजस्य व्यायामः
  • एक्सटेंसर कार्पि उल्नारिस वर्कआउट
  • अग्रभुजबलवर्धनव्यायामाः
  • अग्रभुजानां कृते शरीरस्य भारस्य वर्कआउट्
  • एक्सटेंसर कार्पि उल्नारिस् प्रशिक्षण
  • ईसीयू व्यायाम
  • बाहुस्नायुषु शरीरस्य भारस्य व्यायामाः
  • विस्तारकर्ता कार्पि उल्नारिस् सुदृढीकरण
  • अग्रभुजस्य मांसपेशीयाः व्यायामः
  • एक्सटेंसर कार्पि उल्नारिस् कृते शरीरस्य भारस्य प्रशिक्षणम्।