Thumbnail for the video of exercise: केबल पुशडाउन

केबल पुशडाउन

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትTali
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከት
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት केबल पुशडाउन

केबल पुशडाउन मुख्यतया त्रिकोष्ठं लक्ष्यं कृत्वा उपरितनबाहुषु मांसपेशीस्वरं परिभाषां च वर्धयति इति शक्तिनिर्माणव्यायामः अस्ति । एषः व्यायामः समायोज्यप्रतिरोधस्य कारणेन आरम्भिकानां उन्नतानां च फिटनेस-उत्साहिनां कृते आदर्शः अस्ति तथा च प्रमुखेषु बाहुस्नायुषु एकस्मिन् केन्द्रितः अस्ति केबलपुशडाउन्स् इत्यस्य समावेशः स्वस्य वर्कआउट्-दिनचर्यायां कृत्वा शरीरस्य उपरितन-शक्तिं सुधारयितुम्, शारीरिक-रूपं वर्धयितुं, दैनन्दिन-क्रियासु सहायतां कर्तुं च शक्नोति येषु बाहु-बलस्य आवश्यकता भवति

አስተያየት ወይም: በተጨነው እርምጃ केबल पुशडाउन

  • व्यायामे ऊर्ध्वबाहून् स्थिरं कृत्वा कोणौ शरीरस्य समीपे स्थापयन्तु ।
  • निःश्वासं गृह्यताम्, ततः निःश्वासं गच्छन् बाहून् विस्तारयित्वा त्रिशिखरं संकुच्य केबलपट्टिकां अधः धक्कायन्तु, यावत् बाहूः पार्श्वेषु पूर्णतया विस्तारिताः न भवन्ति
  • विरामं कृत्वा एकं सेकण्डं यावत् गतिस्य अधः स्वस्य त्रिशिखरं निपीडयन्तु।
  • निःश्वासं कृत्वा केबलपट्टिकां शनैः शनैः पुनः आरम्भस्थाने प्रत्यागच्छतु, येन भवन्तः चोटं परिहरितुं पुनरागमने भारं नियन्त्रयन्ति इति सुनिश्चितं भवति । अनुशंसितसङ्ख्यायाः पुनरावृत्तीनां कृते अभ्यासं पुनः कुर्वन्तु।

በትኩርቱ መስራት केबल पुशडाउन

  • कोणस्य स्थितिः : सम्पूर्णे व्यायामे भवतः कोणाः पार्श्वयोः समीपे एव भवेयुः । तान् ज्वलितुं परिहरन्तु, यतः एतेन अनुचितरूपं, सम्भाव्यक्षतिः च भवितुम् अर्हति । गतिः भवतः अग्रबाहुभ्यः अधः धक्कायमानात् आगच्छेत्, न तु भवतः कोणयोः बहिः गमनात् ।
  • गतिस्य पूर्णपरिधिः : केबलपुशडाउनस्य अधिकतमं लाभं प्राप्तुं सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य पूर्णपरिधिं उपयुङ्क्ते। अस्य अर्थः अस्ति यत् गतिस्य अधः बाहून् पूर्णतया विस्तारयित्वा उपरि ९० डिग्री कोणे पुनः आगन्तुं शक्नुवन्ति । आंशिकपुनरावृत्तिः परिहरन्तु, येन भवतः प्रगतिः सीमितः भवितुम् अर्हति तथा च सम्भाव्यतया मांसपेशीनां असन्तुलनं भवति ।
  • नियन्त्रितगतिः : केबलं अधः धक्कायितुं गतिजस्य उपयोगं परिहरन्तु

केबल पुशडाउन ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ केबल पुशडाउन?

आम्, आरम्भकाः Cable Pushdown अभ्यासं कर्तुं शक्नुवन्ति। इदं तुल्यकालिकं सरलं व्यायामं यत् ऊर्ध्वबाहुयोः त्रिकोष्ठं लक्ष्यं करोति। तथापि समुचितरूपं सुनिश्चित्य चोटं निवारयितुं लघुभारेन आरम्भः महत्त्वपूर्णः अस्ति । प्रशिक्षकः अनुभवी वा व्यायामशालायाः प्रथमं सम्यक् रूपं प्रदर्शयति चेत् अपि लाभप्रदं भवितुम् अर्हति ।

የቀሪቶች ክርትናዎች ምንነት केबल पुशडाउन?

  • रिवर्स ग्रिप् केबल पुशडाउन इत्येतत् अन्यत् विविधता अस्ति, यस्मिन् त्रिकोष्ठस्य विभिन्नक्षेत्राणि लक्ष्यं कर्तुं अण्डरहैण्ड् ग्रिप् इत्यस्य उपयोगः भवति ।
  • रज्जुकेबलपुशडाउन इति लोकप्रियं विविधता अस्ति, यत्र दण्डस्य स्थाने रज्जुसंलग्नकस्य उपयोगः भवति, येन गतिस्य अधिका परिधिः भवति ।
  • V-Bar Cable Pushdown इत्येतत् अन्यत् संस्करणम् अस्ति, यत्र V-आकारस्य बारस्य उपयोगः भिन्नकोणं, पकडं च प्रदातुं भवति, अद्वितीयदृष्ट्या त्रिकोणं लक्ष्यं कृत्वा
  • अन्तिमे, Overhead Cable Tricep Pushdown एकः परिवर्तनः अस्ति यत्र केबलयन्त्रं शिरस्य उपरि स्थितं भवति, प्रभावीरूपेण त्रिकोणानां कार्यं भिन्नकोणात् करोति

የቡናማ ተጨባጭ ጨዋታዎች केबल पुशडाउन?

  • क्लोज-ग्रिप् बेन्च प्रेस: ​​अयं व्यायामः त्रिकोष्ठं अपि लक्ष्यं करोति, परन्तु वक्षःस्थलं स्कन्धं च अपि सम्मिलितं भवति, यत् समग्ररूपेण उपरितनशरीरस्य शक्तिं स्थिरतां च सुधारयित्वा केबलपुशडाउनस्य पूरकं भवति
  • कपाल-क्रशर्स् : एषः व्यायामः अन्यः त्रिकोणकेन्द्रितः आन्दोलनः अस्ति, यः त्रिकोष्ठं भिन्नरूपेण चुनौतीं दत्त्वा केबलपुशडाउनस्य पूरकः भवति, मांसपेशीवृद्धिं सहनशक्तिं च प्रवर्धयति

ለጋብቻ ተምሳሌ መሐጋዎች केबल पुशडाउन

  • केबल पुशडाउन वर्कआउट
  • त्रिसेप्स बलवर्धक व्यायाम
  • ऊपरी बाहु केबल पुशडाउन
  • त्रिकोणानां कृते केबलव्यायामः
  • जिम केबल पुशडाउन दिनचर्या
  • बाहुस्नायुषु केबलपुशडाउन
  • केबलेन सह त्रिसेप्स् वर्कआउट्
  • ऊपरी बाहु टोनिंग व्यायाम
  • केबल पुशडाउन तकनीक
  • केबल पुशडाउन इत्यनेन सह त्रिसेप्स् भवनम्।