Thumbnail for the video of exercise: बेन्च बेन्चे पादौ कृत्वा डुबकी

बेन्च बेन्चे पादौ कृत्वा डुबकी

የጨዋታ መረጃ

ስተቃይናSa: Ulo ning triceps, Mga Ulo ng Braso
ንብረትNainça a karewownn.
የመጀምሪ ምልከታትTriceps Brachii
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head, Pectoralis Major Sternal Head, Teres Major
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बेन्च बेन्चे पादौ कृत्वा डुबकी

बेन्च् उपरि पादौ कृत्वा बेन्च डिप् एकः चुनौतीपूर्णः उपरितनशरीरस्य व्यायामः अस्ति यः मुख्यतया त्रिकोष्ठं लक्ष्यं करोति, परन्तु स्कन्धानां वक्षःस्थलस्य मांसपेशिनां च संलग्नतां करोति इदं मध्यवर्तीतः उन्नतपर्यन्तं फिटनेस-उत्साहिनां कृते उपयुक्तम् अस्ति येषां उद्देश्यं स्वस्य उपरितनशरीरस्य शक्तिं मांसपेशीनां स्वरं च सुधारयितुम् अस्ति । ये स्वशरीरस्य कार्यक्षमतां वर्धयितुम् इच्छन्ति, स्वस्य क्रीडाप्रदर्शनं वर्धयितुम् इच्छन्ति, अथवा केवलं अधिकं परिभाषितं ऊर्ध्वशरीररूपं प्राप्तुं इच्छन्ति तेषां कृते व्यायामः विशेषतया लाभप्रदः भवति

አስተያየት ወይም: በተጨነው እርምጃ बेन्च बेन्चे पादौ कृत्वा डुबकी

  • एकस्मिन् पीठिकायां उपविश्य, अङ्गुलीः पादं प्रति दर्शयित्वा, अपरस्य पीठस्य धारायां पार्ष्णिं स्थापयित्वा पीठस्य धारायाम् अञ्जलिं स्थापयन्तु
  • बाहून् ऋजुं कृत्वा नितम्बं पीठिकातः उत्थाप्य शरीरं उपरि धक्कायन्तु, एषा भवतः आरम्भस्थानम् अस्ति।
  • यावत् ऊर्ध्वबाहू तलस्य समानान्तरं न भवति तावत् कोणौ मोचयित्वा शरीरं अधः स्थापयन्तु, पृष्ठं पीठिकायाः ​​समीपे एव स्थापयन्तु ।
  • बाहून् ऋजुं कृत्वा, उपरि त्रिकोष्ठं निपीड्य स्वशरीरं पुनः आरम्भस्थानं यावत् धक्कायन्तु । एतेन एकं rep पूर्णं भवति।

በትኩርቱ መስራት बेन्च बेन्चे पादौ कृत्वा डुबकी

  • नियन्त्रितगतिः : व्यायामस्य माध्यमेन त्वरिततां परिहरन्तु। शनैः शनैः शरीरं अधः कृत्वा, यदा भवतः कोणाः ९०-अङ्कस्य कोणे भवन्ति तदा एकं सेकण्डं यावत् धारयन्तु, ततः पुनः आरम्भस्थानं यावत् धक्कायन्तु । एतत् नियन्त्रणं त्रिकोष्ठं अधिकप्रभावितेण संलग्नं कर्तुं साहाय्यं करिष्यति तथा च चोटस्य जोखिमं न्यूनीकरिष्यति ।
  • कोणस्य स्थितिः : गतिकाले कोणौ शरीरस्य समीपे एव स्थापयन्तु । तेषां ज्वलनं कर्तुं भवतः स्कन्धेषु अनावश्यकं तनावं जनयितुं शक्यते, यत् सम्भाव्यतया चोटं जनयितुं शक्नोति ।
  • डुबकीयाः गभीरता : सावधानाः भवन्तु यत् अत्यधिकं न्यूनं न डुबकी मारयन्तु। लक्ष्यं न्यूनीकर्तुं भवति

बेन्च बेन्चे पादौ कृत्वा डुबकी ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बेन्च बेन्चे पादौ कृत्वा डुबकी?

आम्, आरम्भकाः बेन्च् व्यायामे पादौ कृत्वा बेन्च डिप् कर्तुं शक्नुवन्ति। तथापि, एतत् महत्त्वपूर्णं यत् एषः व्यायामः तेषां कृते अत्यन्तं चुनौतीपूर्णः भवितुम् अर्हति ये फिटनेसस्य कृते नवीनाः सन्ति अथवा तेषां शरीरस्य उपरितनशक्तिः दुर्बलः अस्ति। व्यायामस्य सरलतरसंस्करणेन आरभ्य, यथा तलस्य उपरि पादैः सह बेन्च-डुबकी, क्रमेण च बेन्चे पादौ कृत्वा संस्करणं प्रति प्रगन्तुं यथा यथा शक्तिः आत्मविश्वासः च वर्धते तथा तथा च अनुशंसितम् यथा कस्यापि व्यायामस्य, चोटनिवारणाय सम्यक् रूपं महत्त्वपूर्णम् अस्ति । सम्यक् तकनीकं सुनिश्चित्य फिटनेस-व्यावसायिकेन सह परामर्शं कर्तुं सर्वदा उत्तमः विचारः भवति।

የቀሪቶች ክርትናዎች ምንነት बेन्च बेन्चे पादौ कृत्वा डुबकी?

  • अन्यत् विविधता अस्ति Weighted Bench Dip, यत्र भवान् स्वस्य अङ्के वेट् प्लेट् स्थापयति यत् अधिकं प्रतिरोधं योजयितुं व्यायामे आव्हानं च योजयति ।
  • उन्नतपादैः सह बेन्च डिप् अधिकं चुनौतीपूर्णं विविधता अस्ति यत्र भवतः पादौ तलस्य अपेक्षया अन्यस्मिन् बेन्चे अथवा उन्नते मञ्चे स्थापिताः भवन्ति।
  • स्ट्रेट् लेग्स् इत्यनेन सह बेन्च डिप् एकः भिन्नता अस्ति यत्र भवन्तः स्वस्य कोर-स्नायुषु अधिकं नियोजयितुं स्वस्य पादौ न तु न तु स्वस्य पुरतः सीधां बहिः स्थापयन्ति
  • स्थिरताकन्दुकेन सह बेन्च-डुबकी एकः भिन्नता अस्ति यत्र भवन्तः बेन्चस्य स्थाने स्थिरता-कन्दुकस्य उपरि स्वपदानि स्थापयन्ति, यस्य कृते अधिकं संतुलनस्य आवश्यकता भवति तथा च भवतः कोर-स्नायुः संलग्नाः भवन्ति

የቡናማ ተጨባጭ ጨዋታዎች बेन्च बेन्चे पादौ कृत्वा डुबकी?

  • त्रिसेप् किकबैक्स् : एते विशेषतया त्रिसेप्स् इत्यस्य लक्ष्यं कुर्वन्ति, ये बेन्च डिप् इत्यत्र प्रयुक्ताः प्राथमिकाः मांसपेशिकाः सन्ति, अतः ते एतासां मांसपेशिनां अधिकं सुदृढीकरणे भवतः बेन्च डिप्स् इत्यस्य प्रभावशीलतायां सुधारं कर्तुं च सहायकाः भवन्ति
  • उपविष्टः स्कन्धनिपीडः : यदा बेन्च-डुबकी त्रिकोष्ठयोः वक्षःस्थलयोः च केन्द्रीभवति, तदा उपविष्टः स्कन्धनिपीडकः डेल्टोइड्-उपरि-त्रिकोष्ठयोः कार्यं कर्तुं साहाय्यं करोति, ये बेन्च-डुबकी-मध्ये प्रयुक्ताः गौण-मांसपेशीः सन्ति, येन उपरितन-शरीरस्य कृते संतुलितं व्यायामः प्राप्यते

ለጋብቻ ተምሳሌ መሐጋዎች बेन्च बेन्चे पादौ कृत्वा डुबकी

  • बेंच डुबकी व्यायाम
  • शरीरस्य भारस्य त्रिकोणीय कसरतम्
  • ऊर्ध्वबाहुबलवर्धनव्यायामाः
  • त्रिसेप बेंच डुबकी
  • बाहूनां कृते बेन्च डिप् वर्कआउट्
  • त्रिकोणानां कृते शरीरस्य भारस्य व्यायामः
  • ऊपरी बाहु बेन्च डुबकी व्यायाम
  • बेन्च डिप् सह त्रिसेप् टोनिंग
  • शरीरस्य भारस्य उपरितनबाहुस्य व्यायामः
  • बेंच डुबकी त्रिकोण सुदृढीकरण