Thumbnail for the video of exercise: बारबेल पेण्डले पंक्ति

बारबेल पेण्डले पंक्ति

የጨዋታ መረጃ

ስተቃይናMaarek.
ንብረትBarbell ක්‍රිකර්ක සහිත පාසල් මේඩලයිකන්ට් වේදිකාව.
የመጀምሪ ምልከታትInfraspinatus, Latissimus Dorsi, Teres Major, Teres Minor, Trapezius Lower Fibers, Trapezius Middle Fibers
ሁለተኛ ምልከትBrachialis, Brachioradialis, Deltoid Posterior
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बारबेल पेण्डले पंक्ति

बारबेल् पेण्डले पङ्क्तिः एकः शक्तिनिर्माणः व्यायामः अस्ति यः मुख्यतया भवतः पृष्ठस्य, स्कन्धस्य, बाहुयोः च मांसपेशिनां लक्ष्यं करोति, येन समग्ररूपेण उपरितनशरीरस्य शक्तिः, मुद्रा च सुधरति भारउत्थापकानाम्, क्रीडकानां, शारीरिकसुष्ठुतां मांसपेशीनां सहनशक्तिं च वर्धयितुम् इच्छन्तीनां व्यक्तिनां कृते आदर्शम् अस्ति । मांसपेशीशक्तिं वर्धयितुं, उत्थापनविधिं सुधारयितुम्, क्रीडासु दैनन्दिनक्रियासु च उत्तमप्रदर्शनार्थं शरीरस्य उपरितनस्य स्थिरतां वर्धयितुं च एतत् व्यायामं कर्तुम् इच्छति

አስተያየት ወይም: በተጨነው እርምጃ बारबेल पेण्डले पंक्ति

  • स्कन्धविस्तारं कृत्वा स्थित्वा जानुभ्यां किञ्चित् नमयित्वा कटितः अग्रे कूर्दं अवलम्ब्य पृष्ठं ऋजुं कृत्वा स्थापयन्तु
  • उपरिहस्तपरिग्रहेण (अधोमुखाः हस्ततलाः), स्कन्धविस्तारात् किञ्चित् विस्तृताः हस्ताः पृथक् कृत्वा, रेकतः उत्थापयन्तु
  • बारबेलं तलपर्यन्तं न्यूनीकरोतु, ततः धड़ं स्थिरं कृत्वा विस्फोटकरूपेण बारबेलं स्वस्य अधः वक्षःस्थलं प्रति आकर्षयन्तु ।
  • उपरि संक्षिप्तविरामस्य अनन्तरं बारबेलं पुनः तलस्य आरम्भस्थाने अवनयतु, येन सुनिश्चितं भवति यत् भवन्तः सम्पूर्णे गतिं नियन्त्रणं धारयन्ति, तथा च स्वस्य इष्टसङ्ख्यायाः पुनरावृत्तीनां कृते प्रक्रियां पुनः कुर्वन्तु

በትኩርቱ መስራት बारबेल पेण्डले पंक्ति

  • नियन्त्रितगतिः : बारबेलस्य उत्थापने गतिं नियन्त्रितं स्थिरं च स्थापयितुं महत्त्वपूर्णम् अस्ति । कोणौ शरीरस्य समीपे एव स्थापयित्वा बारबेलं वक्षःस्थलं प्रति आकर्षयन्तु । गतिं झटका वा त्वरितम् वा परिहरन्तु यतः एतेन अनुचितरूपं सम्भाव्यं चोटं च भवितुम् अर्हति ।
  • गतिस्य पूर्णपरिधिः : व्यायामात् अधिकतमं लाभं प्राप्तुं सुनिश्चितं कुर्वन्तु यत् भवान् गतिस्य पूर्णपरिधिं उपयुङ्क्ते। प्रत्येकं पुनरावृत्तेः अनन्तरं बारबेलं भूमौ स्पर्शं कर्तुं, वक्षःस्थलपर्यन्तं आकर्षयितुं च इति अर्थः । आंशिकपुनरावृत्तिः व्यायामस्य प्रभावशीलतां न्यूनीकर्तुं शक्नोति तथा च सम्भाव्यतया मांसपेशीनां असन्तुलनं जनयितुं शक्नोति।

बारबेल पेण्डले पंक्ति ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बारबेल पेण्डले पंक्ति?

आम्, आरम्भकाः Barbell Pendlay Row इति व्यायामं कर्तुं शक्नुवन्ति। परन्तु रूपं सम्यक् प्राप्तुं चोटं च परिहरितुं न्यूनभारेन आरम्भः महत्त्वपूर्णः अस्ति । एषः अभ्यासः किञ्चित् जटिलः अस्ति, अतः आरम्भकानां प्रारम्भिकप्रयासानां निरीक्षणं प्रशिक्षकः अथवा अनुभवी व्यायामशालायाः कृते लाभं प्राप्नुयात् । यथा कस्यापि नूतनव्यायामस्य विषये, यथा यथा शक्तिः, तकनीकः च सुधरति तथा तथा धीरेण आरभ्य क्रमेण वजनं वर्धयितुं महत्त्वपूर्णम् अस्ति।

የቀሪቶች ክርትናዎች ምንነት बारबेल पेण्डले पंक्ति?

  • झुकावपीठिका पेण्डले पङ्क्तिः : अस्मिन् संस्करणे भवन्तः झुकावपीठिकायां अधोमुखं शयनं कुर्वन्ति तथा च पङ्क्तिं कुर्वन्ति, येन पृष्ठस्य अधः न्यूनः तनावः भवति तथा च भिन्नः आकर्षणकोणः भवति
  • प्रतिरोधपट्टिकाभिः सह पेण्डले पङ्क्तिः : अस्मिन् भिन्नतायां बारबेलस्य स्थाने प्रतिरोधपट्टिकानां उपयोगः भवति, येन येषां कृते भारीभारस्य प्रवेशः नास्ति तेषां कृते व्यायामः अधिकसुलभः भवति
  • विस्तृतपरिग्रह पेण्डले पङ्क्तिः : अस्मिन् संस्करणे बारबेल् इत्यस्य उपरि विस्तृतं पकडं ग्रहणं भवति, यत् पृष्ठस्य उपरितनं पृष्ठभागस्य च डेल्टोइड् अधिकाधिकं लक्ष्यं कर्तुं साहाय्यं कर्तुं शक्नोति
  • अण्डरहैण्ड् पेण्डले पङ्क्तिः : अस्मिन् भिन्नतायां भवन्तः अण्डरहैण्ड् (सुपिनेटेड्) पकडेन बारबेलं गृह्णन्ति, यत् बाइसेप्स् लक्ष्यं कर्तुं साहाय्यं कर्तुं शक्नोति

የቡናማ ተጨባጭ ጨዋታዎች बारबेल पेण्डले पंक्ति?

  • पुल-अप्स बार्बेल् पेण्ड्ले रोस् इत्यस्य महत् पूरकं भवति यतोहि ते शरीरस्य उपरितनभागे अपि केन्द्रीभवन्ति, विशेषतः लैटिसिमस् डोर्सी, बाइसेप्स्, रोम्बोइड्स् च, ये पेण्ड्ले रोस् इत्यनेन लक्षिताः समानाः मांसपेशीसमूहाः सन्ति
  • बेन्ट् ओवर रोस् इत्यस्य सम्बन्धः बारबेल् पेण्ड्ले रोस् इत्यनेन सह अस्ति यतः ते द्वौ अपि पृष्ठं, स्कन्धं, बाहू च सहितं समानेषु मांसपेशीसमूहेषु केन्द्रीभवतः, परन्तु बेन्ट् ओवर रोस् इत्यस्य प्रदर्शनं किञ्चित् भिन्नस्थाने भवति, यत् मांसपेशीनां संतुलनं सुधारयितुम्, चोटं निवारयितुं च सहायकं भवितुम् अर्हति .

ለጋብቻ ተምሳሌ መሐጋዎች बारबेल पेण्डले पंक्ति

  • Barbell Pendlay Row कसरत
  • पेण्डले रो बैक व्यायाम
  • बारबेल बैक वर्कआउट
  • पेंडले पंक्ति तकनीक
  • Barbell Pendlay Row कथं करणीयम्
  • पेण्डले पंक्ति रूप मार्गदर्शक
  • पृष्ठस्य कृते बारबेल् व्यायामः
  • ताकत प्रशिक्षण पेंडले पंक्ति
  • पेण्डले पङ्क्तिः बारबेल् इत्यनेन सह
  • पेण्डले रो इत्यनेन सह पृष्ठं सुदृढीकरणं।