Thumbnail for the video of exercise: बैण्ड उच्च मक्षिका

बैण्ड उच्च मक्षिका

የጨዋታ መረጃ

ስተቃይናIminngila.
ንብረትBandaLugar na sohan ng pagaërciso.
የመጀምሪ ምልከታትPectoralis Major Sternal Head
ሁለተኛ ምልከትDeltoid Anterior, Latissimus Dorsi, Levator Scapulae, Pectoralis Major Clavicular Head
AppStore IconGoogle Play Icon

ትምህርት መልእክትዎን ለማውረድ፣ በእንስራዎ ላይ ይግኙ!

ወር ከ ገጹ መሠረት बैण्ड उच्च मक्षिका

बैण्ड् हाई फ्लाई इति प्रतिरोधप्रशिक्षणव्यायामः अस्ति यः वक्षःस्थलं, स्कन्धं, पृष्ठस्य उपरिभागं च लक्ष्यं कृत्वा मांसपेशीनां शक्तिं सहनशक्तिं च प्रवर्धयति । आरम्भकात् उन्नत-सुष्ठुता-उत्साहिनां यावत् स्वस्य उपरितनशरीरस्य शक्तिं सुधारयितुम् इच्छन्तीनां कृते एषः व्यायामः आदर्शः अस्ति । बैण्ड् हाई फ्लाई इत्यस्य समावेशः स्वस्य वर्कआउट् दिनचर्यायां मुद्रां वर्धयितुं, कार्यात्मकं फिटनेसं वर्धयितुं, सुनिर्दिष्टं उपरितनशरीरं शिल्पं कर्तुं च सहायतां कर्तुं शक्नोति।

አስተያየት ወይም: በተጨነው እርምጃ बैण्ड उच्च मक्षिका

  • स्कन्धविस्तारं विभज्य पादौ लंगरबिन्दुतः दूरं कृत्वा स्थित्वा स्कन्धस्य ऊर्ध्वतायां ऋजुं पुरतः बाहून् प्रसारयन् हस्तद्वयेन पट्टिकायाः ​​अन्तान् गृह्यताम्
  • बाहून् ऋजुं कृत्वा कोरं नियोजितं कृत्वा पट्टिकां विच्छिद्य बाहून् विस्तृतचापे पार्श्वयोः बहिः आनयन् व्यायामं आरभत
  • यावत् बाहू तलस्य समानान्तरेण पार्श्वयोः प्रसारिताः न भवन्ति तावत् एतत् गतिं कुर्वन्तु ।
  • शनैः शनैः भवतः बाहून् पुरतः आरम्भस्थानं प्रति प्रत्यागच्छन्तु, पट्टिकायाः ​​आकर्षणं प्रतिरोधयन्, Band उच्चमक्षिकायाः ​​एकं पुनरावृत्तिं पूर्णं कर्तुं ।

በትኩርቱ መስራት बैण्ड उच्च मक्षिका

  • **नियन्त्रित गति**: झटका वा द्रुत गति से परिहर। अनेन मांसपेशीनां तनावः वा चोटः वा भवितुम् अर्हति । अपि तु मन्दनियन्त्रितगतिषु ध्यानं दत्तव्यं, पट्टिकां विच्छिद्य ततः शनैः शनैः पुनः एकत्र आनयन्तु । एतेन भवन्तः व्यायामं कर्तुं गतिं न अपितु मांसपेशिनां उपयोगं कुर्वन्ति इति सुनिश्चित्य अपि साहाय्यं करिष्यति ।
  • **बैण्डे तनावः**: सुनिश्चितं कुर्वन्तु यत् पट्टिकायां सर्वदा तनावः भवति, यदा भवतः हस्ताः समीपे सन्ति तदा अपि गतिस्य अन्ते। एतेन सम्पूर्णे व्यायामे भवतः मांसपेशिकाः नियोजिताः भविष्यन्ति ।
  • **अतिविस्तारं परिहरन्तु**: एकः सामान्यः त्रुटिः अस्ति यत् पट्टिकां बहु दूरं आकर्षयितुं शक्यते, येन अतिविस्तारः भवितुम् अर्हति तथा च...

बैण्ड उच्च मक्षिका ጥያቄዎች

አንደኛው የትኛውን መሠረት ባለሙያ አዲስ ነበርባይ ማህበረሰብ እየፈራ ሲገቡ፦ बैण्ड उच्च मक्षिका?

आम्, आरम्भकाः बैण्ड् उच्चमक्षिकाव्यायामं कर्तुं शक्नुवन्ति, परन्तु तेषां कृते लघुप्रतिरोधपट्टिकायाः ​​आरम्भः करणीयः यत् ते सम्यक् रूपस्य उपयोगं कुर्वन्ति इति सुनिश्चितं कुर्वन्ति तथा च स्वस्नायुषु तनावं न कुर्वन्ति। कस्यापि व्यायामस्य आरम्भात् पूर्वं उष्णतां प्राप्तुं तथा च यथा यथा शक्तिः सुधरति तथा तथा प्रतिरोधं वर्धयितुं महत्त्वपूर्णम्। यदि किमपि असुविधा वा वेदना वा अनुभवति तर्हि व्यायामं त्यक्त्वा फिटनेस-व्यावसायिकस्य भौतिकचिकित्सकस्य वा परामर्शं ग्रहीतुं अनुशंसितम् ।

የቀሪቶች ክርትናዎች ምንነት बैण्ड उच्च मक्षिका?

  • Standing Band High Fly इति भिन्नतायां पट्टिकायां स्थित्वा ऊर्ध्वं आकर्षयति, उपरितनशरीरं भिन्नरूपेण संलग्नं करोति ।
  • One-Arm Band High Fly इति भिन्नता एकैकं बाहुं केन्द्रीक्रियते, येन भवान् स्वशरीरस्य प्रत्येकं पार्श्वे पृथक् पृथक् पृथक् कृत्वा कार्यं कर्तुं शक्नोति ।
  • इन्क्लाइन् बैण्ड् हाई फ्लाई इत्यस्मिन् इन्क्लाइन् बेन्चे व्यायामं करणीयम्, वक्षःस्थलस्य उपरितनस्नायुषु भिन्नकोणात् लक्ष्यं कृत्वा ।
  • Seated Band High Fly भिन्नतायाः कृते भवन्तः स्थिरताकन्दुकस्य अथवा बेन्चे उपविष्टस्य आवश्यकतां अनुभवन्ति, कोरस्थिरतायाः संतुलनस्य च विषये अधिकं ध्यानं ददति ।

የቡናማ ተጨባጭ ጨዋታዎች बैण्ड उच्च मक्षिका?

  • Band Overhead Press: अयं व्यायामः स्कन्धाः, त्रिकोष्ठाः, पृष्ठस्य उपरितनं च कार्यं करोति । एतत् एतान् मांसपेशीन् सुदृढं कृत्वा Band High Fly इत्यस्य पूरकं भवति, येन भवन्तः अधिकशक्त्या स्थिरतायाः च सह High Fly इत्यस्य प्रदर्शनं कर्तुं शक्नुवन्ति ।
  • बैण्ड् फेस पुल्स् : अयं अभ्यासः पृष्ठभागस्य डेल्ट्, रोम्बोइड्, मध्य ट्रेपेजियस् च लक्ष्यं करोति, ये बैण्ड् हाई फ्लाई इत्यस्मिन् पुलिंग् गतिः कृते महत्त्वपूर्णाः सन्ति । एतत् भवतः आकर्षणशक्तिं मांसपेशीसह्यतां च सुधारयित्वा उच्चमक्षिकायां भवतः प्रदर्शनं वर्धयितुं शक्नोति ।

ለጋብቻ ተምሳሌ መሐጋዎች बैण्ड उच्च मक्षिका

  • बैण्ड उच्च मक्खी कसरत
  • पट्टिकायाः ​​सह वक्षःस्थलस्य व्यायामः
  • वक्षःस्थलस्य कृते पट्टिका उच्चं मक्षिका
  • प्रतिरोध बैंड छाती कसरत
  • उच्च मक्षिका पट्टिका व्यायाम
  • पट्टिकायाः ​​सह वक्षःस्थलस्य दृढीकरणं
  • उपरितनशरीरस्य पट्टिकाव्यायामाः
  • उच्च मक्खी प्रतिरोध बैंड तकनीक
  • वक्षःस्थलस्य मांसपेशिनां कृते बैण्ड वर्कआउट्
  • फिटनेस बैण्ड वक्षः व्यायाम